समाचारं

lcd पूर्णतया त्यजन्तु? एप्पल् सर्वेषु iphones मध्ये oled प्रदर्शनस्य उपयोगं करिष्यति इति कथ्यते

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, सितम्बर 3 (सम्पादक xia junxiong)स्रोतांसि उद्धृत्य मीडिया-रिपोर्ट्-अनुसारं एप्पल्-कम्पनी आईफोन्-मध्ये lcd (liquid crystal display)-स्क्रीन्-इत्यस्य उपयोगं पूर्णतया परित्यक्ष्यति, आगामिवर्षे ततः परं च विक्रीयमाणानां सर्वेषां iphones-इत्यस्य oled (organic light-emitting diode)-प्रदर्शनस्य उपयोगः भविष्यति

एप्पल् प्रथमवारं २०१७ तमे वर्षे iphone x इत्यस्मिन् oled प्रदर्शनस्य उपयोगं कृतवान् ।ततः परं एप्पल् इत्यनेन मध्यतः उच्चस्तरीयपर्यन्तं oled प्रदर्शनं लोकप्रियं कृतम्, परन्तु iphone se श्रृङ्खलायां अद्यापि lcd स्क्रीन इत्यस्य उपयोगः भवति

तथापि lcd स्क्रीन iphone अतीतानां विषयः भवितुं प्रवृत्तः अस्ति। विषये परिचिताः जनाः अवदन् यत् एप्पल् इत्यनेन नूतनपीढीयाः iphone se इत्यस्य कृते oled प्रदर्शनानि boe तथा lg इत्येतयोः कृते आदेशं दातुं आरब्धम्।

सम्प्रति iphone oled प्रदर्शनविपण्यस्य आर्धं भागं samsung, lg इत्यस्य भागः प्रायः ३०%, boe इत्यस्य भागः प्रायः २०% च अस्ति ।

शार्प् एण्ड् जापान डिस्प्ले (jdi) इत्यनेन पूर्वं एप्पल् इत्यस्मै lcd स्क्रीन् आपूर्तिः कृता, तथा च द्वयोः अपि कम्पनीयोः स्मार्टफोनस्य कृते oled प्रदर्शनं सामूहिकरूपेण उत्पादितं नास्ति ।

अस्य अर्थः अस्ति यत् पुरातनस्य iphone se इत्यस्य विच्छेदस्य अनन्तरं sharp तथा jdi इत्येतत् iphone supply chain business इत्यस्मात् बहिष्कृतं भविष्यति। प्रायः १० वर्षाणि पूर्वं द्वयोः कम्पनीयोः मिलित्वा iphone प्रदर्शनविपण्यस्य ७०% भागः आसीत् । २०१५ तमे वर्षे जेडीआइ, शार्प् च प्रतिवर्षं आईफोन्-इत्यस्य कृते प्रायः २० कोटिः एलसीडी-स्क्रीन् वितरन्ति स्म, परन्तु २०२३ तमे वर्षे एषा संख्या प्रायः २ कोटिपर्यन्तं न्यूनीभूता आसीत् ।

यथा यथा आईपैड् इत्यादिषु उत्पादेषु oled प्रदर्शनं अधिकं लोकप्रियं भवति तथा तथा एप्पल् lcd स्क्रीन क्रयणे अधिकं कटौतीं करिष्यति इति अपेक्षा अस्ति ।

एकदा जेडीआई स्वस्य ६०% राजस्वं प्राप्तुं एप्पल् इत्यस्य उपरि अवलम्बितवान् यथा एप्पल् इत्यनेन एलसीडी-पर्देषु परित्यागः आरब्धः, तथैव कम्पनी अतिक्षमतायाः परिस्थितौ पतिता । अस्मिन् वर्षे मार्चमासपर्यन्तं जेडीआइ-संस्थायाः शुद्धहानिः १० वर्षाणि यावत् क्रमशः अभवत् ।

यद्यपि jdi अपि oled इत्यस्य विकासं कुर्वन् अस्ति तथापि सम्प्रति केवलं apple watch इत्यादीनां उपकरणानां कृते लघु oled प्रदर्शनानि एव प्रदाति । कम्पनी सम्प्रति वाहन-अनुप्रयोगानाम् कृते एलसीडी-इत्यस्य परितः स्वस्य व्यापार-रणनीतिं संरेखयितुं केन्द्रीभूता अस्ति ।

शार्प् स्वस्य एलसीडी-व्यापारं न्यूनीकरोति, अगस्तमासे ओसाका-राज्यस्य सकाई-नगरे स्वस्य कारखानम् बन्दं कृतवान्, यत् दूरदर्शनेषु प्रयुक्तानि बृहत्-एलसीडी-इत्येतत् निर्माति । शार्प् इत्यनेन मिए प्रान्ते स्थिते स्वस्य कामेयामा संयंत्रे उत्पादनक्षमता अपि कटिता ।

(xia junxiong, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया