समाचारं

पादचारेण गच्छन्तौ द्वौ यात्रिकौ मार्गं त्यक्तवन्तौ, बीजिंग-चाङ्गपिङ्ग्-अग्निशामकाः प्रायः ४ घण्टानां अनन्तरं सफलतया तान् उद्धारितवन्तौ ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः पेङ्ग जिंगताओ) बीजिंग न्यूजस्य संवाददाता ज्ञातवान् यत् ३१ अगस्तदिनाङ्के १८:५५ वादने बीजिंगनगरस्य चाङ्गपिङ्ग्-मण्डलस्य अग्नि-उद्धार-दलस्य अलार्मः प्राप्तः यत् चाङ्गपिङ्ग-मण्डलस्य प्राकृतिक-दृश्यक्षेत्रे द्वौ यात्रिकौ पर्वत-प्रदेशेषु फसतः इति गंभीरः। चाङ्गपिङ्ग-जिल्ला-अग्नि-बचाव-दलेन योङ्गान्-अग्नि-बचाव-स्थानकात् अग्निशामकान् निष्कासनार्थं घटनास्थले प्रेषितम्।
अग्निशामकाः फसन्तं यात्रिकं पर्वतात् अधः नीतवन्तः । साभार : चांगपिंग जिला अग्नि बचाव टुकड़ी
१९:३४ वादने अग्निशामकाः घटनास्थले आगत्य ज्ञातवन्तः यत् द्वौ युवकौ पर्वतेषु नष्टौ स्तः, ते स्वयमेव अधः गन्तुं असमर्थौ स्तः। फसितौ जनाः स्वयमेव पर्वतस्य उपरि गतवन्तौ, बहिः पादचालनस्य अनुभवः अपि नासीत्, यत्र फसितौ तस्य स्थानस्य सम्यक् वर्णनं कर्तुं न शक्तौ इति विचार्य अग्निशामकाः, दृश्यक्षेत्रस्य कर्मचारिणः च फसितानां जनानां अनुमानं कृत्वा फसितानां जनानां अनुमानं कृतवन्तः अस्पष्टवक्तव्यं कृत्वा विस्तृतां योजनां निर्मितवती। अग्निशामकाः उपग्रहदूरभाषाः, पाशाः, प्रकाशाः, पर्याप्तं सामानं च उद्धारार्थं पर्वतं प्रति नीतवन्तः ।
जटिलस्य, तीव्रस्य च भूभागस्य कारणतः, उद्धारकाले च आकस्मिकं लघुवृष्ट्या च पर्वतमार्गः स्खलितः आसीत्, अतः अग्निशामकानाम् आगमनं कठिनं जातम् अस्थिरसञ्चारजालस्य कारणात् फसितानां जनानां सम्पर्कः असम्भवः आसीत्, येन उद्धारकार्यं अधिकं कठिनं जातम् । उद्धारस्य समये अग्निशामकाः उद्घोषैः अन्यैः पद्धतैः फसितानां जनानां स्थानं निर्धारितवन्तः। वर्षायाः कारणात् अग्निशामकाः फसितानां जनानां पाशरक्षणादिभिः पद्धत्या पर्वतात् अधः गमनम् अधिकं कठिनम् आसीत् । २२:५८ वादने अग्निशामकाः फसितौ जनौ पर्वतात् अधः सफलतया अनुसृतवन्तः ।
चाङ्गपिङ्ग-जिल्ला-अग्निशामक-दलः सामान्यजनं स्मरणं करोति यत् आरोहणात् पूर्वं मार्गस्य समयस्य च यथोचितरूपेण योजनां कुर्वन्तु, वन्यपर्वतानां आरोहणं न कुर्वन्तु, आपत्कालीनसामग्रीः स्वेन सह वहन्तु, मौसमस्य परिस्थितौ ध्यानं ददतु, यदि भवान् चोटितः अस्ति, नष्टः अस्ति वा... अन्येषु आपत्कालेषु यथाशीघ्रं 119 इत्यत्र सम्पर्कं कुर्वन्तु।
सम्पादकः लियू कियान् तथा प्रूफरीडर लियू जून
प्रतिवेदन/प्रतिक्रिया