समाचारं

२०२६ तमे वर्षे बीजिंग-नगरस्य चिकित्सा-स्वास्थ्य-उद्योगस्य परिमाणं १.२५ खरब-युआन्-पर्यन्तं भविष्यति इति अपेक्षा अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्के बीजिंग-तियान्जिन्-हेबेइ-नगरयोः औषधनियामकप्रधिकारिभिः संयुक्तरूपेण बीजिंगनगरे "औषधसुरक्षाप्रचारसप्ताहस्य" प्रारम्भसमारोहः आयोजितः संवाददाता बीजिंग-नगरीय-खाद्य-औषध-प्रशासनात् ज्ञातवान् यत् २०२६ तमे वर्षे नगरस्य चिकित्सा-स्वास्थ्य-उद्योगस्य कुल-परिमाणं १.२५ खरब-युआन्-पर्यन्तं भविष्यति, तथा च १० नवीन-औषधानि ३० नवीन-चिकित्सा-उपकरणाः च विपणनार्थं अनुमोदिताः भविष्यन्ति इति अपेक्षा अस्ति .
चिकित्सा-स्वास्थ्य-उद्योगः "द्वय-इञ्जिनेषु" अन्यतमः अस्ति यः बीजिंग-नगरस्य नवीनतां विकासं च प्रवर्धयति । कार्यक्रमात् संवाददाता ज्ञातवान् यत् २०२० तमे वर्षात् आरभ्य नगरे विपणनार्थं कुलम् १३ नवीनौषधानां ७० तृतीयश्रेणीयाः नवीनचिकित्सायन्त्राणां उत्पादानाम् अनुमोदनं कृतम् अस्ति। तेषु अस्मिन् वर्षे राज्यस्य खाद्य-औषध-प्रशासनस्य प्राथमिकता-समीक्षायां सफलता-चिकित्सा-प्रकारेषु १४ औषधानि, तृतीय-वर्गस्य ७ अभिनव-चिकित्सा-उपकरणानाम्, द्वितीय-वर्गस्य ४ अभिनव-चिकित्सा-उपकरणानाम्, ११ कृत्रिम-बुद्धि-उत्पादानाम् विपणनार्थं च अनुमोदिताः सन्ति number of innovative products , r&d vitality देशे सर्वोत्तमेषु अन्यतमाः सन्ति। अपेक्षा अस्ति यत् २०२६ तमे वर्षे नगरस्य चिकित्सा-स्वास्थ्य-उद्योगस्य कुल-परिमाणं १.२५ खरब-युआन्-पर्यन्तं भविष्यति, यत्र १० नवीन-औषधानि, ३० नवीन-चिकित्सा-उपकरणाः च विपणनार्थं अनुमोदिताः सन्ति
बीजिंगनगरपालिकस्य खाद्य-औषध-प्रशासनस्य निदेशकः काओ वेइ इत्यनेन प्रारम्भसमारोहे उक्तं यत् अन्तिमेषु वर्षेषु बीजिंग-तियान्जिन्-हेबेइ-नगरेषु औषध-उद्योगशृङ्खलायां क्रमेण सुधारः अभवत् त्रयः स्थानानि औद्योगिकसंसाधनतत्त्वानां एकीकरणं कुर्वन्ति, समन्वितविकासस्य अन्तःजातशक्तिं निरन्तरं वर्धयन्ति, सुरक्षितं, विश्वसनीयं, पूर्णं, सुचारुं च औद्योगिकपारिस्थितिकीतन्त्रं निर्मातुं प्रयतन्ते च २०२३ तमे वर्षे त्रयोः स्थानेषु चिकित्सा-स्वास्थ्य-उद्योग-उद्यमानां परिचालन-आयः ४१९.८ अरब-युआन्-पर्यन्तं भविष्यति, यत् देशस्य १४.२% भागं भवति, यत्र बीजिंग-नगरे १९७.७ अरब-युआन्, तियानजिन्-नगरे ९७.४ अरब-युआन्, हेबे-नगरे १२४.७ अरब-युआन्-रूप्यकाणि च सन्ति विगतत्रिषु वर्षेषु त्रयेषु स्थानेषु १३ नवीनौषधानां अनुमोदनं कृतम् अस्ति, येषु देशस्य कुलस्य १६.९% भागः अस्ति, यत्र बीजिंगनगरे ८, तियानजिन्नगरे २, हेबेइनगरे ३ च सन्ति कुलम् ७५ तृतीयश्रेणीयाः नवीनचिकित्सायन्त्राणां अनुमोदनं कृतम् अस्ति, येषु केवलं देशस्य २६% भागः ७० उपकरणानां कृते बीजिंग-नगरेण अनुमोदितः अस्ति । औषधनियामकक्षमतासुधारस्य दृष्ट्या त्रयाणां स्थानानां ७ सहकार्यसम्झौतानां हस्ताक्षरं कृत्वा संयुक्तरूपेण १४ कार्यदस्तावेजाः जारीकृताः नियामकमानकानां एकीकरणं, नियामकनीतीनां अन्तरक्रियाशीलता, नियामकपरिणामानां परस्परं मान्यता, पूरकनियामकशक्तयः, साझानियामकसंसाधनाः, प्रवर्धयित्वा। तथा नियामकपरिणामानां परस्परप्रवर्धनं कृत्वा त्रयाणां स्थानानां ७ सहकार्यसम्झौतानां हस्ताक्षरं कृत्वा संयुक्तरूपेण १४ कार्यदस्तावेजाः जारीकृताः , तथा च त्रयाणां स्थानानां औषधनियामकव्यवस्थानां नियामकक्षमतानां च आधुनिकीकरणं प्रवर्धयितुं प्रयतन्ते।
अस्मिन् प्रचारसप्ताहे नगरं औषधानां, चिकित्सासाधनानाम्, सौन्दर्यप्रसाधनानाञ्च समीक्षायाः अनुमोदनस्य च क्षेत्रे नवीनपरिमाणानां प्रदर्शनं करिष्यति तथा च पर्यवेक्षणक्षेत्रे नवीनतमप्रगतिः उपलब्धयः च प्रदर्शयिष्यति औषधानि, चिकित्सायन्त्राणि, सौन्दर्यप्रसाधनानि च विविधरूपेण, औषधसुरक्षाविज्ञानस्य विषये जनस्य ज्ञानं च अधिकं सुधारयन्ति। उदाहरणार्थं, बीजिंग-नगरपालिकाविश्वविद्यालयानाम् शिक्षकाः छात्राः च नगरे नवीन-उद्यमानां भ्रमणार्थं आमन्त्रिताः भविष्यन्ति, रेडियो-औषध-कम्पनीनां "परमाणु-उच्च-प्रौद्योगिकी-सङ्ग्रहालयः" गत्वा रेडियोधर्मस्य विकासस्य, अनुप्रयोगस्य च गहन-अवगमनं प्राप्तुं शक्नुवन्ति औषधानि, केचन जनप्रतिनिधिः नगरपालिका औषधनियन्त्रणसंस्थायाः भ्रमणार्थं आमन्त्रिताः भविष्यन्ति। zhongguancun dongsheng अन्तर्राष्ट्रीय विज्ञान उद्यानं, zhongguancun चिकित्सा उपकरण उद्यानं, yizhuang जैव चिकित्सा उद्यानं तथा daxing zhongguancun चिकित्सा उपकरण उद्यानं उद्यमानाम् लाभाय "उद्यानं प्रति नीतिः" नीति-ब्रीफिंग् आयोजयिष्यति। नगरस्य प्रत्येकस्मिन् मण्डले मार्केट् पर्यवेक्षणविभागाः क्षेत्रीयलक्षणानाम् संयोजनं करिष्यन्ति, औषधविक्रेतृणां, औषधविशेषज्ञानाम्, सम्बन्धितव्यावसायिकसमूहानां च भूमिकां पूर्णं क्रीडां दास्यन्ति, बालकानां वृद्धानां च इत्यादीनां विशेषसमूहानां कृते केन्द्रीकृतानि विभेदितानि च सुरक्षितानि औषधविज्ञानस्य लोकप्रियीकरणक्रियाकलापाः करिष्यन्ति , तथा सुरक्षित औषधस्य प्रसाधनस्य च उपयोगस्य अवधारणां ज्ञानं प्रसारयन्ति।
प्रतिवेदन/प्रतिक्रिया