समाचारं

van cleef & arpels इत्यनेन सूर्यप्रकाशस्य तेजस्वीप्रतिबिम्बस्य सजीवरूपेण व्याख्यां कृत्वा चतुःपत्राणि नूतनं उत्पादं विमोचयति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

van cleef & arpels इत्यनेन अद्यैव alhambra चतुःपत्राणां भाग्यशालिनः उत्पादानाम् एकः नूतनः श्रृङ्खला प्रकाशिता अस्ति विषयस्य प्रतिमानं भाग्यशाली आशीर्वादं व्यक्तं करोति। १९६८ तमे वर्षे प्रारम्भात् आरभ्य आल्हम्ब्रा-श्रृङ्खलायाः विकासः निरन्तरं भवति, समृद्धसामग्रीसंयोजनेषु, विविधकार्येषु, भिन्न-आकारस्य विषय-प्रतिमानेषु च परिणमति
अस्मिन् वर्षे मेसनः गभीरवर्णीयनीलसुवर्णेन सह मिलित्वा चकाचौंधं जनयति यत् स्वीट-अल्हम्ब्रा-घटिकाम् अपि च नील-एगेट्-इत्यनेन जडितैः लटकनैः कुण्डलैः च सह मिलित्वा ते श्रृङ्खलायां एकं सुरुचिपूर्णं नूतनं रूपं निर्मान्ति .
१९८९ तमे वर्षे अलहम्ब्रा-चतुर्पत्र-लक्की-श्रृङ्खलायां नील-सुलेमानस्य प्रथमस्य जडनस्य अनन्तरं निर्दोष-स्पष्टतायाः, सजीववर्णस्य, चमकदारस्य पृष्ठस्य च दृष्ट्या अस्य उत्तमं प्रदर्शनम् अस्ति सामञ्जस्यपूर्णं प्रभावं निर्मातुं शिल्पिनः प्रत्येकं चतुर्पत्रं भाग्यविषयप्रतिरूपं सावधानीपूर्वकं मेलयन्ति । रत्नस्य पारदर्शिता प्राकृतिकसूक्ष्मभेदं दर्शयति, येन कार्याय अद्वितीयं आकर्षणं प्राप्यते । प्रत्येकं विषयप्रतिरूपं सुवर्णमणि-छटाभिः परितः भवति, यत् उज्ज्वल-गिलोचे-उत्कीर्ण-पीत-सुवर्णस्य गहन-नील-अगेटस्य च मध्ये तीक्ष्ण-विपरीततां प्रकाशयति
अलहम्ब्रा चतुःपत्राणां भाग्यशालिनः श्रृङ्खलायाः प्रक्षेपणेन नित्यं गहनानां धारणस्य मार्गः बहुवारं पुनः लिखितः अस्ति क्रमशः अग्रे पृष्ठे च । अस्य चलकपाटः सुनिश्चितं करोति यत् विषयप्रतिमानं स्थिरतया सुचारुतया च प्लवितुं शक्यते । गिलोचे पीतसुवर्णस्य पृष्ठभागः बन्द-सेट्-हीरेण अलङ्कृतः अस्ति यत् हीरकस्य तेजः नष्टं न कृत्वा धारणस्य आरामः सुनिश्चितः भवति ।
स्वीट् अल्हम्ब्रा-घटिका १९९८ तमे वर्षे प्रक्षेपिता आसीत् ।नवीनघटिका घडिकायाः ​​सौन्दर्यशैल्याः अनुसरणं करोति तथा च १५ प्रक्रियाभिः गता अस्ति, यत्र सख्तरत्नचयनं, उत्तमसामग्रीमेलनं, सावधानीपूर्वकं रत्नजड़नं, कठोरगतिः, डायलसंयोजनं च सन्ति चतुर्पत्राणां भाग्यशाली विषयप्रतिमानं सुवर्णमणिभिः परितः अस्ति उत्तमसंरचना आभूषणशिल्पिभिः हस्तनिर्मितः अस्ति, यथा बहुमूल्ये सुरुचिपूर्णे आभूषणपेटिकायां स्थापिता। गोलशृङ्गाः सुवर्णमणिस्य गोलसमोच्चरस्य प्रतिध्वनिं कर्तुं सम्यक् वक्राः भवन्ति, येन सामञ्जस्यपूर्णं सौन्दर्यं निर्मीयते । अन्तिमः पालिशप्रक्रिया केकस्य उपरि आइसिंग् इत्येतत् कार्ये योजयति, येन सः अप्रतिमसौन्दर्येन प्रकाशते ।
भाग्यं एकं मूल्यं यत् van cleef & arpels इत्यनेन सर्वदा पोषितं, तस्य सृजनात्मकप्रेरणायाः स्रोतः अपि अस्ति । जैक्स आर्पेल्स् इत्यस्य मतं आसीत् यत् आभूषणं भाग्यस्य आकर्षणम् अस्ति सः स्वस्य उद्याने चतुःपत्राणि तिलकं चित्वा मेसन-कर्मचारिभ्यः ददाति स्म, तत्सहितं लघु-आङ्ग्ल-काव्यं "don't quit" (don't give up) इत्यनेन सह तान् प्रोत्साहयितुं ददाति स्म सदा आशा भवतु।
वू दि
प्रतिवेदन/प्रतिक्रिया