समाचारं

५७ वर्षीयः मेंग गेः - प्रियः पुत्रः तस्य भाग्यवत् दशवर्षं गतं किं सा स्वपुत्रस्य कृते अग्रिममार्गं प्रशस्तवती।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"कालस्य अन्तरिक्षस्य च माध्यमेन मातुः प्रेम: मेङ्ग गे इत्यस्य जीवनस्य ५७ वर्षस्य त्रासदी तथा हास्यम्"।

एकस्मिन् सूर्य्यस्य अपराह्णे ५७ वर्षीयः मेन्ग्गे खिडक्याः पुरतः उपविश्य दीर्घकालं यावत् कालस्य नदीं पारं पश्यति स्म, जीवने स्वस्य उत्थान-अवस्थां पश्यति स्म । तस्याः दृष्टौ अतीतस्मरणं भविष्यस्य विषये भ्रमः च आसीत् । एकदा बहु ध्यानं आकर्षितवती गायिका इति नाम्ना अधुना "ली तियान्यी-घटना" इत्यस्मिन् विवादास्पदमातृप्रतिमायाः कारणेन सा अधिकं स्मर्यते ।

मेन्ग्गे इत्यस्य जीवनं उत्थान-अवस्थायाः सिम्फोनी इव अस्ति, हुबेई-नगरस्य एकस्मिन् लघुनगरे गायनदूततः आरभ्य बीजिंग-सङ्गीतमण्डले उदयमानस्य तारकस्य यावत्, विश्वप्रसिद्धस्य ली शुआङ्गजियाङ्ग-इत्यस्य विवाहपर्यन्तं प्रत्येकं स्वरः स्वप्नप्रकाशेन प्रकाशते, प्रत्येकं ताडनं जीवनस्य लयेन परिपूर्णं भवति। परन्तु यदा एव एषा सुन्दरी गतिः पराकाष्ठां प्राप्तुं प्रवृत्ता आसीत् तदा एव एकः अप्रत्याशितः स्वरः सर्वान् सामञ्जस्यं भङ्गं कृतवान् ।

१९६६ तमे वर्षे कालम् आवर्तयामः हुबेई-प्रान्तस्य शाशी-नगरस्य एकस्मिन् साधारणे परिवारे एकस्याः बालिकायाः ​​आक्रोशः मौन-रात्रौ आकाशं विदारितवान् । एषा बालिका यस्याः मातापितृभ्यः महती आशा अस्ति सः मेङ्ग गे अस्ति। सा बाल्यकालात् एव असाधारणं सङ्गीतप्रतिभां दर्शितवती अस्ति, सा पक्षिणः इव विस्तृते आकाशे उड्डीयेतुं उत्सुकः अस्ति ।

मेन्ग्गे इत्यस्य सङ्गीतस्वप्नस्य साकारीकरणार्थं समग्रं परिवारं स्वस्य सर्वं समर्पितवान् । मम अग्रजः अपि स्वस्य अनुजस्य शिक्षणं अर्जयितुं दृढतया अध्ययनं त्यक्तवती । अस्य परिवारस्य सदस्यस्य समर्पणं बीजवत्, मेन्ग्गे-हृदये गभीरं निहितं, अन्ते च कृतज्ञतायाः पुष्पेषु प्रफुल्लितं भविष्यति।

१९८४ तमे वर्षे १८ वर्षीयः मेन्ग्गे सङ्गीतप्रेमम्, भविष्यस्य दृष्ट्या च उत्तरदिशि गच्छन्त्याः रेलयाने आरुह्य । तस्याः नेत्राणि आशायाः विराजन्ते स्म, यथा सा पूर्वमेव मञ्चस्य केन्द्रे स्थिता आकाशे उच्चैः गायन्तीं दृष्टवती । तथापि वास्तविकता सर्वदा कल्पितस्य अपेक्षया कठिनतरं भवति । बीजिंग-नगरस्य विशाले मञ्चे मेङ्ग गे जलस्य बिन्दुः इव समुद्रे विलीनः आसीत्, तस्याः कठिनं किन्तु आशाजनकं संगीतयात्राम् आरब्धवान् ।

दैवः सर्वदा जनानां उपरि युक्तिं क्रीडितुं रोचते। यदा मेन्ग्गे स्वस्य सङ्गीतवृत्त्यर्थं संघर्षं कुर्वती आसीत् तदा एव सा स्वजीवनस्य महत्त्वपूर्णं व्यक्तिं ली शुआङ्गजियाङ्ग-इत्यनेन सह मिलितवती । तस्याः २५ वर्षाणि ज्येष्ठा एषा गायिका न केवलं तस्याः गुरुः अभवत्, अपितु तस्याः जीवनस्य अन्यः अर्धभागः अपि अभवत् ।

१९८८ तमे वर्षे वसन्तस्य सायंकाले ली शुआङ्गजियाङ्गस्य भव्यः "चीनी अजगरः" मेन्ग्गे इत्यस्य हृदयं विद्युत्प्रकोपवत् आहतवान् । सा शिष्यत्वस्य विचारं कृतवती, परन्तु एतत् पदं तस्याः जीवने परिवर्तनबिन्दुः भविष्यति इति सा कदापि न चिन्तितवती । स्वामी, प्रशिक्षुः च पतिपत्नीपर्यन्तं मेङ्ग गे-ली शुआङ्गजियाङ्गयोः प्रेमकथा सङ्गीतमण्डले आख्यायिका इति वक्तुं शक्यते ।

तथापि विवाहितजीवनं परिकथा नास्ति । विवाहस्य षड्वर्षाणां अनन्तरं मेन्ग्गे कदापि यथा इच्छति तथा गर्भधारणं कर्तुं न शक्नोति । ली शुआङ्गजियाङ्गस्य कृते बालकं प्राप्तुं आकांक्षायाः तस्याः कृते एतत् निःसंदेहं यातना अस्ति। अन्ते १९९६ तमे वर्षे ३० वर्षीयः मेन्ग्गे स्वस्य प्रथमस्य एकमात्रस्य च बालकस्य ली तियान्यी इत्यस्य स्वागतं कृतवती ।

ततः परं मेन्ग्गे इत्यस्य जीवनस्य केन्द्रबिन्दुः सम्पूर्णतया अस्मिन् कठिनतया प्राप्ते बालके एव स्थापितः । ली तियान्यी इत्यस्याः प्रति तस्याः प्रेम मरुभूमिस्थः नखलिस्तानः इव अस्ति, अनन्तः अनन्तः च । तथापि यथा कथ्यते यत् "गहनप्रेमेण सह गहनं उत्तरदायित्वं भवति" इति मेङ्ग गे इत्यस्य प्रेम्णः भावः ली तियान्यी इत्यस्य विकासमार्गे ठोकरं जातम्।

मातापितृप्रेमेण ली तियान्यी ग्रीनहाउसस्य पुष्पवत् लाडितः, लाडितः च आसीत् । तस्य प्रत्येकं चालनं मेन्ग्गे इत्यस्य हृदयं स्पृशति, सा च स्वपुत्रस्य मार्गं प्रशस्तं कर्तुं, क्लेशानां समाधानार्थं च सर्वदा किमपि परिश्रमं न त्यजति । परन्तु एतादृशेन अतिरक्षणेन ली तियान्यी इत्यस्य विघ्नानां सामना कर्तुं क्षमता नष्टा अभवत्, अपि च सः क्रमेण जीवनस्य सम्यक् मार्गात् व्यभिचरति स्म

२०१३ तमे वर्षे दुर्वार्ता आगता । ली तियान्यी इत्यस्य बलात्कारस्य शङ्कायाः ​​कारणेन दशवर्षस्य कारावासस्य दण्डः दत्तः । एषा वार्ता मेन्ग्गे इत्यस्य हृदयं प्रबलतया प्रहारं कृत्वा गुरुमुद्गरः इव आसीत् । तस्याः जगत् क्षणमात्रेण पतितम्, तस्याः पूर्ववैभवः, अभिमानः च अस्मिन् क्षणे किमपि न अभवत् ।

पुत्रस्य त्रुटिनां सम्मुखे मेन्ग्गे गहने आत्मदोषे, वेदने च पतिता । सा स्वशिक्षाविधिविषये चिन्तनं कर्तुं आरब्धा, जनसंशयानां, आलोचनानां च सामना कर्तुं आरब्धा । परन्तु तस्याः मातृवृत्तिः तस्याः पुत्रस्य समर्थनं रक्षणं च अशर्तं कर्तुं प्रेरितवती । सा स्वकीर्तेः व्ययेन अपि पुत्रस्य दण्डस्य उपशमनार्थं धावति स्म ।

एते दश वर्षाणि मेन्ग्गे कृते दीर्घाणि दुःखदानि च अभवन् इति न संशयः। सा उच्चस्तरीयगायिकातः "समस्या किशोरस्य" विवादास्पदमाता अभवत् । अतीतानां आभासः क्षीणः अभवत्, केवलं अनन्तं खेदं, आत्मनिन्दां च त्यक्त्वा ।

तथापि जीवनं सर्वदा प्रचलति। एतेषु दशवर्षेषु मेन्ग्गे आन्तरिकशान्तिं प्राप्तुं बौद्धधर्मं स्वीकृतवान् । सा एकदा परिचिता मञ्चात्, प्रकाशप्रकाशात् च दूरं एकान्तवासं कर्तुं आरब्धा । एषः विकल्पः तस्याः मोचनार्थं मार्गः भवेत्, पुत्रस्य पुण्यसञ्चयस्य प्रयासः वा भवेत् ।

अधुना ली तियान्यी कारागारात् मुक्तः भूत्वा स्वनाम ली गुआन्फेङ्ग इति परिवर्तयति । ३० वर्षाणि पूर्णं कर्तुं प्रवृत्तस्य पुत्रस्य सम्मुखीभूय ५७ वर्षीयः मेन्ग्गे स्वस्य भविष्यस्य मार्गं कथं प्रशस्तं कर्तव्यः? अहं भीतः अस्मि यत् मेन्ग्गे अपि स्वयमेव अस्य प्रश्नस्य स्पष्टं उत्तरं दातुं न शक्नोति।

एकदा मेन्ग्गे स्वस्य गायनेन असंख्यजनानाम् हृदयं स्पृशति स्म । अधुना सा स्वस्य अनुभवस्य उपयोगेन सर्वेभ्यः मातापितृभ्यः गहनं शैक्षिकं पाठं पाठयति। अतिशयेन दूषणं कदाचित् बालस्य वृद्धौ ठोकरं भवितुम् अर्हति । प्रेम्णः शिक्षायाः च सन्तुलनं कथं करणीयम् इति प्रश्नः अभवत् यस्य विषये प्रत्येकं मातापितरौ चिन्तनीयः।

मेन्ग्गे इत्यस्य कथा दर्पणवत् अस्ति, यत्र पारिवारिकशिक्षायां विद्यमानाः बहवः समस्याः प्रतिबिम्बिताः सन्ति । अस्मान् वदति यत् बालकानां प्रेम्णः न केवलं तेषां सर्वाणि आवश्यकतानि पूर्तयितुं, अपितु महत्त्वपूर्णं यत् तेषां जीवनस्य सामना कथं कर्तव्यः, उत्तरदायित्वं च कथं ग्रहीतव्यम् इति शिक्षितुं।

अद्यतनः मेन्ग्गे एतत् सत्यं अवगतवान् स्यात्। तया पुत्रस्य कृते यः अग्रिमः मार्गः प्रशस्तः सः न पुनः धनेन, शक्तिना च प्रशस्तः विस्तृतः मार्गः, अपितु जीवनस्य मार्गः यस्य कृते पुत्रः परिश्रमं कृत्वा स्वयमेव युद्धं कर्तुं प्रवृत्तः भवेत्

अस्मिन् सूर्य्यस्य अपराह्णे ५७ वर्षीयः मेङ्ग गे अद्यापि खिडक्याः पुरतः उपविश्य दीर्घकालस्य नदीं पारं पश्यति स्म । तस्याः दृष्टौ अतीतानां स्मृतयः, भविष्यस्य अपेक्षाः च आसन् । भविष्यं किमपि न भवतु, वयम् आशास्महे यत् मेन्ग्गे तस्याः पुत्रः च जीवने स्वमार्गं अन्विष्य जीवनस्य नूतनं अध्यायं लिखितुं शक्नुवन्ति।