समाचारं

बिग् एस वाङ्ग क्षियाओफेइ इत्यस्मात् ४० कोटि युआन् इत्यस्य दावान् करोति, यत् मा लिउजी इत्यस्य वर्तमानविक्रयणस्य ऋणी अस्ति तस्याः यातायातस्य ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बिग् एस तथा वाङ्ग क्षियाओफेइ इत्येतयोः मध्ये मुख्यभूमिमुकदमस्य विषये नूतनाः वार्ताः सन्ति। सेप्टेम्बर्-मासस्य द्वितीये दिने झाङ्ग-लान्-महोदयस्य वकीलः हू-इत्यनेन सामाजिक-मञ्चेषु एकं भिडियो स्थापितं यत्, बिग्-एस-वाङ्ग-जियाओफेइ-योः मध्ये पूर्वस्मिन् आपराधिक-कार्यवाहीयां कोऽपि पक्षः न्यायालये न उपस्थितः इति, तथा च बिग्-एस-इत्यनेन वाङ्ग-जियाओफेइ-इत्यस्मात् ४० कोटि-आरएमबी-रूप्यकाणां दावान् कृतवान् इति च प्रकटितवान्

विवादस्य विशिष्टविवरणानां विषये वकीलः हू इत्यनेन उक्तं यत् बिग् एस, झाङ्ग लान्, वाङ्ग जिओफेई च न्यायालये न आसन्, ये उभयपक्षस्य वकिलाः एव न्यायाधीशस्य कार्यं कर्तुं न्यायालयम् आगतवन्तः, यतः झाङ्ग लैन्, वाङ्ग जिओफेई च अवदन् यत् न्यायालये तेषां उपस्थितेः एकमात्रं पूर्वशर्तं आसीत् यत् xu स्वयं महिला अपि न्यायालये उपस्थिता भविष्यति।

वकीलः हू इत्यनेन अपि सर्वेभ्यः स्मरणं कृतं यत् यतः द्वयोः प्रकरणयोः व्यक्तिगतगोपनीयता अस्ति, तस्मात् ते जनसामान्यस्य कृते उद्घाटिताः न सन्ति, यतः यदि भवन्तः घटनास्थलं गच्छन्ति तर्हि भवन्तः विवादस्य अन्तः प्रवेशं कर्तुं न शक्नुवन्ति .

प्रकरणस्य विशिष्टविवरणानां विषये वकीलः हू इत्यनेन उक्तं यत् सम्प्रति सर्वैः सह पूर्णतया व्याख्यातुं संवादं कर्तुं च कोऽपि उपायः नास्ति तथापि सिविलदावानां सन्दर्भे सुश्री जू इत्यनेन दावितं क्षतिपूर्तिराशिः ४० कोटि युआन् यावत् भवति , न तु नूतनः।

वकीलः हू इत्यनेन उक्तं यत् यदा सः दावानां आकङ्क्षां श्रुत्वा अतीव मूकितः आश्चर्यचकितः च अभवत् बिग एस इत्यनेन दावस्य आकङ्क्षा मा लिउजी इत्यनेन स्वस्य स्थापनातः वर्तमानपर्यन्तं उत्पन्नस्य ऑनलाइनविक्रयदत्तांशस्य आधारेण अस्ति। दा एस इत्यस्याः मतं यत् अद्यत्वे मा लिउजी इत्यस्याः बृहत्तमं योगदानं स्वस्य एव अस्ति इति सा मन्यते यत् तस्याः यातायातस्य आधारेण एव मा लिउजी इत्यस्याः वर्तमानविक्रयमात्रा प्राप्ता भवति ।