समाचारं

हुआङ्ग युटिङ्ग्-गु-ऐलिंग्-योः जन्मदिवसः समानः अस्ति, अन्तर्राष्ट्रीय-ओलम्पिक-समित्या आशीर्वादः जारीकृतः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्के ओलम्पिक-विजेतानां हुआङ्ग-युटिङ्ग् (भगिनी ए तियाओ) गु ऐलिंग्-योः जन्मदिवसः अस्ति । तस्मिन् एव दिने तौ स्वस्व-लघु-वीडियो-खातेषु एतत् भिडियो साझां कृतवन्तौ, नेटिजन-जनाः च स्व-आशीर्वादं प्रेषितवन्तौ । अन्तर्राष्ट्रीय ओलम्पिकसमितेः आधिकारिकः वेइबो अपि चीनदेशस्य द्वयोः क्रीडकयोः जन्मदिनम् आयोजयितुं सन्देशं स्थापितवान् ।

हुआङ्ग युटिङ्ग् जन्मदिनस्य केकं हस्ते धारयति (स्रोतः: xie yu’s personal account)

सितम्बर्-मासस्य ३ दिनाङ्के हुआङ्ग-युटिङ्ग्-इत्यस्याः व्यक्तिगत-खातेन एकं भिडियो-अद्यतनं कृत्वा तस्याः हाङ्गकाङ्ग-मकाऊ-देशयोः यात्रा समाप्तम् इति सूचितम् । जन्मदिवसस्य शुभकामनाः प्रेषयितुं नेटिजनाः टिप्पणीक्षेत्रे प्लाविताः, यत्र ज़ी यू अपि आसीत् ।

तस्मिन् एव दिने अन्तर्राष्ट्रीय-ओलम्पिक-समितेः अधिकारी वेइबो-इत्यनेन पेरिस्-ओलम्पिक-क्रीडायां प्रथम-स्वर्णपदक-विजेतुः हुआङ्ग-युटिङ्ग्-इत्यस्य जन्मदिनस्य शुभकामनाम् अयच्छत् इति सन्देशः स्थापितः

स्रोतः - अन्तर्राष्ट्रीय ओलम्पिकसमितेः अधिकारी वेइबो

अवगम्यते यत् हुआङ्ग युटिङ्ग् इत्यस्य जन्म २००६ तमे वर्षे सितम्बर्-मासस्य ३ दिनाङ्के झेजियाङ्ग-नगरस्य ताइझोउ-नगरे अभवत्, सः सम्प्रति ताइझोउ-नगरस्य हुआङ्ग्यान्-क्रमाङ्क-२ वरिष्ठ-उच्चविद्यालये अध्ययनं कुर्वन् अस्ति

गु ऐलिंग् स्वस्य जन्मदिनस्य उत्सवस्य कृते एकं विडियो साझां करोति (स्रोतः: व्यक्तिगतं खाता)

तस्मिन् एव काले बीजिंग-शीतकालीन-ओलम्पिक-स्वर्णपदकविजेता गु ऐलिंग् अपि स्वस्य २१तमं जन्मदिनम् आचरितवती । तृतीयस्य प्रातःकाले गु ऐलिंग् इत्यनेन स्वस्य लघु-वीडियो-खातं अपडेट् कृतम् । तस्मिन् भिडियायां सा दृश्यानां आनन्दं प्राप्तुं पर्वतम् आरोहति, तस्य शीर्षकं च लिखितम् अस्ति यत्, "२१ तमे जन्मदिनस्य उपहारः: २१ किलोमीटर्" इति ।

तस्मिन् एव दिने अन्तर्राष्ट्रीय-ओलम्पिक-समितेः आधिकारिकः वेइबो-इत्यनेन बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायाः दृश्यैः सह गु ऐलिंग्-इत्यस्य जन्मदिनस्य शुभकामना-सन्देशः स्थापितः टिप्पणीक्षेत्रे नेटिजनाः अपि तस्याः जन्मदिनस्य शुभकामनाम् अकुर्वन्।

स्रोतः - अन्तर्राष्ट्रीय ओलम्पिकसमितेः अधिकारी वेइबो

गु ऐलिंग् इत्यस्य जन्म २००३ तमे वर्षे सेप्टेम्बर्-मासस्य ३ दिनाङ्के अभवत्, सः मुक्तशैल्याः स्कीयरः इति अवगम्यते । २०२२ तमे वर्षे बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायां गु ऐलिंग्-इत्यनेन महिलानां फ्रीस्टाइल्-स्कीइंग्-क्रीडायां चीन-देशस्य कृते ऐतिहासिकं सफलतां प्राप्तवती, यत्र सः कुलम् २ स्वर्णपदकानि १ रजतपदकं च प्राप्तवान्

जिमु न्यूज अन्तर्राष्ट्रीय ओलम्पिकसमितेः आधिकारिकवेइबो, दललेखाः, जनसूचनाः, नेटिजनटिप्पण्याः इत्यादीन् एकीकृत्य स्थापयति ।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया