समाचारं

१२ वर्षीयः अमेरिकनः बालिका मेरिलैण्ड्-देशस्य शीर्ष-मत्स्य-पालन-पुरस्कारस्य प्रथमा महिला-विजेता भवति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फॉक्स न्यूज इत्यस्य २ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकादेशस्य लुसी मूर् इति १२ वर्षीयायाः बालिकायाः ​​मेरिलैण्ड् फिशिंग् माइलस्टोन् पुरस्कारस्य उच्चतमस्तरस्य पुरस्कारः प्राप्तः - मास्टर फिशिंग् पुरस्कारः सा प्रथमा महिला अस्ति यया एतत् प्राप्तम् पुरस्कारः अपि कनिष्ठतमः प्राप्तकर्ता।
मेरिलैण्ड् मत्स्यपालनमाइलस्टोन् पुरस्कारः त्रयः स्तराः विभक्तः अस्ति, यथा एङ्गलरपुरस्कारः, विशेषज्ञपुरस्कारः, मत्स्यपालनमास्टरपुरस्कारः च प्रत्येकस्मिन् स्तरे प्रदत्ताः भविष्यन्ति । एकवर्षपूर्वं लुसी ३ भिन्नाः मत्स्यजातयः गृहीतवती ये सर्वे मेरिलैण्ड् मत्स्यपालनमाइलस्टोन् पुरस्कारस्य न्यूनतमदीर्घतायाः आवश्यकतां पूरयन्ति स्म, अनभिप्रेतं च एङ्गलरपुरस्कारं प्राप्तवन्तः पश्चात् सा ५ भिन्नाः मत्स्यजातयः गृहीत्वा विशेषज्ञपुरस्कारं प्राप्तवती । ततः परं लुसी इत्यस्याः लक्ष्यं शीर्षपुरस्कारं प्राप्तुं भवति, यस्मिन् १० भिन्नाः मत्स्यजातयः ग्रहीतुं आवश्यकाः सन्ति ।
स्वलक्ष्यं प्राप्तुं लुसी प्रायः प्रतिसप्ताहं पित्रा सह मत्स्यं ग्रहीतुं बहिः गच्छति, प्रचण्डवृष्टिः अपि च प्रचण्डहिमः तान् निवारयितुं न शक्नोति । मासान् यावत् परिश्रमं कृत्वा अन्ततः लुसी अन्तिममत्स्यं गृहीत्वा अभिलाषितं भव्यपुरस्कारं प्राप्तवती । "अहं प्रथमं स्तब्धा अभवम्, किं मया एतत् कृतम्? ततः अहं आनन्दितः अभवम्" इति सा अवदत्।
अस्मिन् वर्षे मेमासे लुसी आधिकारिकतया "मत्स्यपालनमास्टर" इति उपाधिं प्राप्तवती, पुरस्कारसमारोहः च जुलैमासे बास् आउटडोर स्पोर्टिङ्ग् गुड्स् स्टोर् इत्यत्र आयोजितः (china youth network द्वारा संकलितं, प्रतिवेदनं च)
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया