समाचारं

चीनस्य उपग्रहनौकायानस्य स्थितिनिर्धारणसङ्घस्य यू क्षियान्चेङ्गः : वामहस्तस्य कारस्य, दक्षिणहस्तस्य न्यून-उच्चतायाः बेइडौ इत्यस्य चोङ्गकिङ्ग्-नगरे महती क्षमता अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरोस्पेस् सूचना-उद्योगस्य विकासाय चोङ्गकिङ्ग्-नगरस्य के लाभाः सन्ति? सितम्बर्-मासस्य ३ दिनाङ्के एयरोस्पेस्-सूचना-उद्योगस्य अन्तर्राष्ट्रीय-पारिस्थितिकी-सम्मेलने चीन-उपग्रह-नौकायान-स्थान-निर्धारण-सङ्घस्य अध्यक्षः यू-जियान्चेङ्ग्-इत्यनेन अपस्ट्रीम-पत्रकारैः सह अनन्यसाक्षात्कारे उक्तं यत्, चोङ्गकिङ्ग्-नगरस्य “एरोस्पेस्”-विकासस्य अद्वितीय-स्थान-लाभाः, तकनीकी च सन्ति लाभं समर्थयन्ति, विकासाय च स्थानं वर्तते। चोङ्गकिङ्ग् इत्यस्य कृते "बेइडौ" इत्यस्य वाहनस्य, न्यून-उच्चतायाः च क्षेत्रेषु महती सम्भावना अस्ति ।
"भविष्यत्काले 'बेइडौ' इत्यस्य विकासस्य व्यापकसंभावनाः चोङ्गकिंग-नगरे सन्ति।" नेविगेशननिर्भरता तुल्यकालिकरूपेण अधिका भवति । अतः चोङ्गकिङ्ग्-नगरस्य बेइडो-नौकायानस्य, वायु-अन्तरिक्ष-सूचनायाः च आग्रहः अतीव प्रबलः अस्ति ।
तस्मिन् एव काले चोङ्गकिङ्ग्-नगरेण न्यून-उच्चतायाः अर्थव्यवस्थायाः कृते अपि सामरिकविन्यासः कृतः अस्ति । निम्न-उच्चतायां अर्थव्यवस्था एकः सामरिकः उदयमानः उद्योगः अस्ति यस्य प्रचारः देशेन प्रबलतया कृतः अस्ति चोङ्गकिंग इत्यनेन न्यून-उच्चतायां अर्थव्यवस्थायाः विकासाय महतीः प्रयासाः कृताः।
“मम विचारेण चोङ्गकिंगस्य एयरोस्पेस् सूचना उद्योगस्य विकासस्य निर्णयः सम्यक् अस्ति।”
अत्यन्तं बृहत्नगरानां प्रबन्धनं शासनं च सर्वं स्मार्टनगरनिर्माणे निर्भरं भवति तथा च स्थानिक-काल-सूचनायाः समर्थनात् अविभाज्यम् अस्ति । एतत् भवति यत् बेइडौ-नौकायान-प्रणाली स्थानिक-काल-सूचना-सेवाम् अदातुम् अर्हति । बेइडौ-नौविगेशन-प्रणाल्याः स्थानिक-काल-सूचना-अन्तर्गत-संरचनायाः भूमिकां पूर्णं क्रीडां दत्त्वा चोङ्गकिंग्-नगरस्य भावि-नगरीय-निर्माणाय, विशेषतः स्मार्ट-नगरानां निर्माणाय, तथा च चोङ्गकिंग्-नगरस्य प्रबन्धनस्य, सुपर-बृहत्-नगरानां विकासस्य च अन्वेषणाय महत् महत्त्वम् अस्ति
तदतिरिक्तं यू ज़ियान्चेङ्ग इत्यनेन अपि उक्तं यत् अहम् अपि 5g + beidou इत्यस्य विषये अतीव आशावादी अस्मि यत् उभयम् अपि मम देशे महत्त्वपूर्णं सामरिकं उदयमानं उद्योगं भवति द्वयोः शक्तिशालिनः संयोजनेन नेविगेशनस्य उच्चसटीकतां संचारस्य उच्चगतिः च एकीकृतः भविष्यति produce more अनेके नवीनाः अनुप्रयोगपरिदृश्याः नूतनाः अनुप्रयोगप्रतिमानाः च नूतनविकाससंभावनाः अपि आनयिष्यन्ति।
अपस्ट्रीम न्यूज रिपोर्टरः यान् वी, चेन् यू, ज़ौ फी तथा रेन्जुन् इत्यनेन छायाचित्रणम्
प्रतिवेदन/प्रतिक्रिया