समाचारं

एप्पल्, टेन्सेन्ट् च पुनः विपत्तौ स्तः, उद्योगः च "एप्पल् कर" इत्यनेन चिरकालात् पीडितः अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एप्पल्, टेन्सेण्ट् च पुनः विपत्तौ अभवताम् ।
सेप्टेम्बर्-मासस्य द्वितीये दिने wechat इत्यनेन iphone 16 इत्यस्य समर्थनं न भवेत् इति अफवाः अभवन् । तदतिरिक्तं एकवारं iphone ios18.2 प्रणाल्यां उन्नयनं जातं चेत् उपयोक्तारः wechat इत्यस्य उपयोगं कर्तुं न शक्नुवन्ति।
अस्याः अफवाः लीकेजः एप्पल्-टेन्सेन्ट्-योः मध्ये "एप्पल्-कर"-विवादस्य वर्धनेन सह सम्बद्धः अस्ति । विदेशीयमाध्यमानां समाचारानुसारं एप्पल् इदानीं टेन्सेन्ट् इत्यादिषु कम्पनीषु दबावं वर्धयति, अतः एतेषां कम्पनीनां कृते वीचैट् इत्यादिषु एप्स्-मध्ये भुक्ति-लूपहोल्-अवरुद्ध्य सहकार्यं कर्तुं आवश्यकम् अस्ति एतत् अवगम्यते यत् विकासकाः एप्पल् पारिस्थितिकीतन्त्रं बाईपासं कर्तुं, उपयोक्तृन् बाह्यभुगतानप्रणालीं प्रति प्रेषयितुं, एप्पल् सामान्यतया यत् ३०% आयोगशुल्कं गृह्णाति तत् परिहरितुं च एतादृशानां लूपहोल्-उपयोगं कर्तुं शक्नुवन्ति इदं ३०% आयोगशुल्कं सामान्यतया “एप्पल् कर” इति नाम्ना प्रसिद्धम् अस्ति ।
स्रोतः - दृश्य चीन
७ वर्षपूर्वं अपि एतादृशः कथानकः अभवत्
वस्तुतः एप्पल्-टेन्सेण्ट्-योः "एप्पल्-करस्य" विषये बहुवर्षेभ्यः विवादः अस्ति । २०१७ तमस्य वर्षस्य एप्रिल-मासस्य १९, २० च दिनाङ्केषु wechat-दलेन स्वस्य सार्वजनिक-खातेः "wechat pai" इत्यस्य माध्यमेन द्वौ दिवसौ यावत् क्रमशः द्वौ पुश-सूचना जारीकृतौ, यथा "regret notice" तथा "notice again" इति, ययोः द्वयोः ios-इत्यस्य बन्दीकरणस्य प्रशंसा कृता version of wechat public platform कार्य सम्बन्धित। बन्दीकरणस्य कारणस्य विषये तदानीम् wechat इत्यनेन उक्तं यत्, “२०१६ तमस्य वर्षस्य जूनमासस्य १३ दिनाङ्के एप्पल् इत्यनेन खण्डः ३.१.१ अद्यतनं कृतम् यत् एप्स् इत्यनेन ग्राहकानाम् कृते गैर-iap (in-app purchase, एप्पल्-अन्तर्गत-क्रयणम्) क्रयणं कर्तुं तन्त्राणि, बाह्य-लिङ्क् वा अन्यत्-कार्य-कॉल-टू-एक्शन्-इत्यनेन सह एप्पल्-सहितं दीर्घकालीन-सञ्चारस्य समन्वयस्य च अनन्तरं, वयं खेदपूर्वकं wechat appreciation-कार्यस्य ios-संस्करणे वर्तमान-समायोजनं कर्तुं चयनं कृतवन्तः ।
ततः परं एप्पल्-टेन्सेण्ट्-योः मध्ये "एप्पल्-करस्य" विषये विवादः आधिकारिकतया उच्चस्तरीयरूपेण सार्वजनिकः अभवत् ।
एप्पल् उपयोक्तारः "एप्पल् करस्य" विषये न्यूनाधिकं जानन्ति स्यात् । यथा, यदि भवान् app इत्यस्मिन् १० युआन् पुनः चार्जं करोति तर्हि एण्ड्रॉयड् उपयोक्तृभ्यः १० युआन् प्राप्स्यति, यदा तु एप्पल् उपयोक्तारः केवलं ७ युआन् प्राप्नुयुः । एप्पल्-संस्थायाः नियमः अस्ति यत् प्रत्येकं उपयोक्ता पुनः चार्ज-देयता-व्यवहारं करोति तदा विकासकाः एप्पल्-संस्थायाः सेवाशुल्कस्य ३०% भागं दातुं प्रवृत्ताः भवन्ति । एतेन व्यवहारेण बहवः कम्पनीः असन्तुष्टाः अभवन् किन्तु एतावत् किमपि एकदा एव निष्फलतया अपहृतं, कोऽपि सुखी भवितुम् न शक्नोति।
अस्मिन् समये एप्पल्-टेन्सेण्ट्-योः परस्परं विवादः अस्ति । लघुक्रीडाविपण्ये विकासकाः एप्पल्-देयता-प्रणालीं "एप्पल्-करं" च त्यक्तुं विविधानि पद्धतीनि उपयुञ्जते, यत् उद्योगस्य अभ्यासः जातः यथा, wechat लघुक्रीडासु उपयोक्तारः पुनः चार्जं कर्तुं क्रीडायाः स्वस्य ग्राहकसेवाकेन्द्रप्रवेशद्वारा ग्राहकसेवासत्रपृष्ठं प्रविष्टुं शक्नुवन्ति, तस्मात् एप्पल् इत्यस्य स्वस्य भुक्तिप्रणालीं बाईपासं कुर्वन्ति २०२४ तमस्य वर्षस्य प्रथमार्धे वीचैट्-लघु-क्रीडाभिः १२ अरब-युआन्-अधिकं धनं निर्मितम् इति कथ्यते, अतः एप्पल् अतीव ईर्ष्यालुः अस्ति, पाई-इत्यस्य एकं खण्डं इच्छति च ।
स्रोतः - दृश्य चीन
उभयपक्षः अफवाः प्रति प्रतिक्रियां ददति
एप्पल्-टेन्सेण्ट्-योः मध्ये अद्यतनविवादस्य विषये टेन्सेन्ट्-प्रबन्धनेन हाले एव अर्जन-कौले उक्तं यत् वर्तमानस्थितेः प्रकृतेः विषये सर्वेषां किञ्चित् दुर्बोधाः सन्ति, अर्थात् टेन्सेन्ट् सम्प्रति लघुक्रीडाणां कृते एप्-अन्तर्गत-क्रयणस्य (भुगतानस्य बाईपासिंग्) उपयोगं न करोति ios व्यावसायिकीकरणं प्रचलति, प्रासंगिकचर्चा च प्रचलति।
तदतिरिक्तं केचन मीडिया-सम्वादकाः टेनसेण्ट्-एप्पल्-योः आधिकारिक-हॉटलाइन्-इत्यत्र आहूतवन्तः यत् wechat-इत्यनेन iphone 16-इत्यस्य समर्थनं न कर्तुं शक्यते इति अद्यतन-अफवाः । ios प्रणालीषु अथवा apple उपकरणेषु wechat इत्यस्य उपयोगः कर्तुं शक्यते वा इति विषये party statement, यत्र wechat इत्यस्य उपयोगः apple app store इत्यत्र निरन्तरं भवितुं शक्यते वा इति सहितं, भविष्यस्य स्थितिं निर्धारयितुं apple तथा tencent इत्येतयोः मध्ये परस्परसञ्चारस्य चर्चायाश्च आवश्यकता वर्तते। तकनीकीपरामर्शदाता उक्तवान् यत् एप्पल् स्टोर् इत्यत्र सॉफ्टवेयरं स्थापयितुं विकासकाः एप्पल् इत्यस्मै किञ्चित् शुल्कं दातुं प्रवृत्ताः भवितुमर्हन्ति, ततः पूर्वं तस्य शेल्फ् मध्ये स्थापयितुं वा डाउनलोड् कर्तुं वा शक्यते।
"एप् विकासकाः एप्पल् एप् स्टोर् इत्यत्र सॉफ्टवेयरं स्थापयन्ति। यदा सॉफ्टवेयरं निश्चितसङ्ख्यायां डाउनलोड् भवति तदा यावत् उपयोक्ता एकवारं सॉफ्टवेयरं डाउनलोड् करोति तावत् विकासकेन चीनदेशे एप्पल् इत्यस्य तकनीकीपरामर्शदात्रेण निश्चितं शुल्कं दातव्यं भविष्यति वर्तमान समये एप्पल् tencent इत्यनेन सह सक्रियरूपेण संवादं कर्तुं प्रक्रियायां वर्तते यतः wechat इत्येतत् तुल्यकालिकं लोकप्रियं सॉफ्टवेयरं भवति, अतः द्वयोः पक्षयोः स्वस्य तदनुरूपलाभानां कृते कतिपयानि व्यवस्थानि करिष्यन्ति, अतः तावत्पर्यन्तं चिन्तायाः आवश्यकता नास्ति। "यस्य सर्वस्य चिन्ता अस्ति यत् भविष्ये wechat इत्येतत् अद्यापि डाउनलोड् कृत्वा उपयोक्तुं शक्यते वा इति आधिकारिक-प्रोम्प्ट्-प्रतीक्षायाः आवश्यकता वर्तते। तृतीयपक्ष-सन्देशेषु किमपि निर्णयं कर्तुं अस्माकं कोऽपि उपायः नास्ति। उपर्युक्तं व्याख्यानं केवलं सन्दर्भार्थम् एव अस्ति उक्तवान्‌।
स्रोतः - दृश्य चीन
उद्योगः : एप्पल् इत्यस्य प्रोफाइलं न्यूनतरं भवितुम् आवश्यकम्
एप्पल्-संस्थायाः टेन्सेन्ट् इत्यादिषु कम्पनीषु अद्यतन-दबावस्य विषये विकासकाः, गेम-निर्मातारः च सामान्यतया वदन्ति यत् उद्योगः दीर्घकालात् "एप्पल्-करस्य" पीडितः अस्ति
xindong network इत्यस्य ceo huang yimeng इत्यनेन सामाजिकमञ्चे टिप्पणी कृता यत् "यद्यपि एप्पल् wechat तथा ​​tiktok इत्येतयोः प्रत्यक्षतया निष्कासनस्य साहसं न करोति तथापि नूतनसंस्करणस्य अद्यतनं समीक्षां पारयितुं न दत्त्वा अवरुद्धुं शक्नोति। एतत् बन्दमञ्चस्य दुष्टता अस्ति, यावत्कालं यावत् यतः उपयोक्तृभ्यः अनुमतिः स्वतन्त्रतया संस्थापयितुं न शक्यते, अतः मञ्चः सर्वदा ३०% याचयितुम् अर्हति, श्वः च सर्वं बन्दमञ्चेन एव निर्धारितं भवति।
ए-शेर् मिनी-गेम् सूचीकृतस्य कम्पनीयाः मिंगचेन् हेल्थस्य (002919.sz) निदेशकमण्डलस्य सचिवः चेन् डोङ्गसोङ्ग् इत्यनेन उक्तं यत् एप्पल् इत्यनेन एप्पल् इत्यस्य इन्-एप् क्रयणं बाईपासं कर्तुं वीचैट् इत्यत्र पारिस्थितिकसेवानां अवरोधने सहकार्यं कर्तुं टेन्सेन्ट् इत्यनेन उक्तम् तथ्यं, साझेदारीविषये सम्झौतां प्राप्तुं असमर्थतायाः पृष्ठतः कारणं अस्ति यत्, “एप्पल्, एकः चैनलपक्षः इति नाम्ना, , आयोगः खलु आपूर्तिकर्तानां कृते उच्चः अस्ति व्ययदृष्ट्या वयं तदनुरूपशुल्कं न्यूनीकर्तुं आशास्महे।”.
केचन विशेषज्ञाः मन्यन्ते यत् एप्पल्-टेन्सेण्ट्-योः "एकः/वा" सम्बन्धः नास्ति । इदं iap तन्त्रस्य आग्रहं करोति वा उष्ण-अद्यतन-निषेधं करोति वा, एतत् दर्शयति यत् एप्पल् स्वयमेव स्थापितानां नेतृत्वे च पारिस्थितिक-"नियमानाम्" पालनम् करोति अतः एप्पल्-टेन्सेन्ट्-योः मध्ये प्रतिस्पर्धात्मकः सम्बन्धः दीर्घकालं यावत् भवितुं शक्यते, परन्तु भविष्ये सः मेलमिलापं प्रति गमिष्यति
तदतिरिक्तं उद्योगे बहवः जनाः मन्यन्ते यत् एप्पल्-घरेलु-मञ्चयोः विवादस्य परिणामः यथापि भवतु, एप्पल्-संस्थायाः निम्न-प्रोफाइल-अधिक-स्थानीय-रणनीतिः आवश्यकी अस्ति, तस्य हार्डवेयर-विक्रयणं पारिस्थितिकी-कवरेजं च मेलयितुम् आवश्यकम् जनान् कथं दातुं प्रत्यययितुं शक्यते इति अद्यापि एप्पल्-सङ्घस्य सम्मुखे महत्त्वपूर्णः विषयः अस्ति ।
सूचनायाः स्रोतः : द पेपर, चीन फाइनेंशियल न्यूज एजेन्सी, बीजिंग बिजनेस डेली, बीजिंग न्यूज
प्रतिवेदन/प्रतिक्रिया