समाचारं

miu miu "महिला कथा" भाग 28 "el affaire miu miu"

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

《एल प्रकरणम् मिउ मिउ》

लौरा सिटारेला इत्यनेन निर्देशितम्

"चलचित्रेषु सहसा दूरस्थं दूरस्थं च स्थानम्, ये लोकाः वयं न्यूनतया अवगच्छामः, तान् एकत्र आनेतुं शक्नुवन्ति। एषः संयोजनः किञ्चित् जादुई, सुन्दरं, रहस्यमयं च सृजति। एतत् विशालं आश्चर्यजनकं च आविष्कारः इव अस्ति।

मिउ मिउ अर्जेन्टिनादेशस्य निर्देशिका लौरा सिटारेला इत्यस्य निर्देशनार्थं "el affaire miu miu" इति आमन्त्रयितुं प्रसन्नः अस्ति, यत् मिउ मिउ इत्यस्य "महिला कथा" लघुचलच्चित्रश्रृङ्खलायाः २८ तमे किस्तम् अस्ति

लौरा सिटारेला इत्यस्याः जन्म १९८१ तमे वर्षे अर्जेन्टिनादेशस्य ला प्लाटा-नगरे अभवत् ।सा अर्जेन्टिना-देशस्य चलच्चित्र-उद्योगे निर्देशिका-निर्मातृरूपेण सक्रियः अस्ति । २००५ तमे वर्षात् सा स्वतन्त्रनिर्माणसङ्गठनस्य एल पम्पेरो सिने इत्यस्य महत्त्वपूर्णा सदस्या अस्ति, यया विगत २० वर्षाणि न केवलं सौन्दर्यशास्त्रस्य अपितु चलच्चित्रनिर्माणस्य प्रदर्शनस्य च प्रकारे साहसिकप्रयोगानाम् अपि सक्रियरूपेण अन्वेषणं कृतम्

मिउ मिउ इत्यस्याः "महिलाकथाः" इति लघुचलच्चित्रश्रृङ्खला अद्यत्वे बहवः प्रभावशालिनः मौलिकाः च महिलानिर्देशकाः अस्मिन् श्रृङ्खले भागं गृहीतवन्तः, यया २१ शताब्द्यां स्त्रीत्वस्य आकर्षकरूपस्य सारस्य च गहनतया अन्वेषणं कृतम् अस्ति

वस्त्र ब्राण्ड् : मिउ मिउ

नगरम् : तेरेन्क्राकेन्

इटालियन-देशस्य एकः मॉडल् विज्ञापन-अभियानस्य शूटिंग् कर्तुं लैटिन-अमेरिका-देशस्य अर्जेन्टिना-देशस्य पम्पस्-इत्यत्र पादं स्थापयति ।

इटालियनचलच्चित्रदलः राज्ञ्याः दर्शनार्थं गच्छन् प्रतिनिधिमण्डलस्य इव गतिना नगरस्य वीथिषु भ्रमति स्म । विदेशीयाः आभासः विसर्जिताः सुन्दराः मॉडलाः राहगीरान् अभिवादयन्ति ये प्रशंसितुं स्थगयन्ति। कतिपयेभ्यः दिनेभ्यः अनन्तरं नगरस्य महिलाजासूसाः एकस्य अन्तर्धानप्रकरणस्य अन्वेषणं कर्तुं आरब्धवन्तः : एकः मॉडलः रहस्यमयरूपेण चलच्चित्रस्य निर्माणानन्तरं अन्तर्धानं जातः अन्तिमे सीसीटीवी-दृश्ये सा ट्रेन्क्रोकेन्-नगरस्य वीथिषु विचित्रवेगेन गच्छन्ती दृश्यते स्म । जासूसाः मिउ मिउ इत्यस्य वस्त्रेषु, अर्जेन्टिनादेशस्य दृश्येषु च सुरागं अनुसृत्य मॉडलस्य स्थलस्य अन्वेषणं कृतवन्तः ।

el affaire miu miu इत्यस्मिन् सिटारेला स्वस्य प्रियानाम् “महिलाशर्लॉक होम्स्”-पात्राणां अन्वेषणं निरन्तरं कुर्वती अस्ति-एतानि पात्राणि ये “विविधकारणात् पलायितानां महिलानां” रहस्यानां समाधानार्थं अथकं प्रयतन्ते, सफलाः च भवन्ति यदा चलच्चित्रे मिउ मिउ वस्त्रस्य भूमिकायाः ​​विषये कथयति स्म तदा सा स्पष्टतया अवदत् यत् "मया चक्षुषा वस्त्रं कथं प्रस्तुतं कर्तव्यम् इति ज्ञातव्यम्। मया फैशनस्य आख्यानस्य च अभिसरणस्य बिन्दुः अन्वेष्टव्यः, स्वप्नदृश्यं प्रायरीदृश्यं च सह एकीकृत्य miu miu world, and let the clothing become the story समुचितसमयगत्या” इति ।

मिउ मिउ इत्यस्य नवीनतमं लघुचलच्चित्रं "ए वुमन्स् स्टोरी" इति महिलानेतृत्वेन, बुद्धिमान्, हिचकोकियनजासूसीकथां चित्रयति । el affaire miu miu इत्यस्मिन् वयं इटालियनशैल्याः अर्जेन्टिनादेशस्य अलौकिकतावादस्य च संलयनस्य साक्षिणः स्मः। लौरा सिटारेला इत्यस्याः महिलापात्राणां कृते मृदुस्थानं वर्तते ये “साहसिकस्य विषये अनुरागिणः” सन्ति, एषा भावना मिउ मिउ इत्यस्य महिलाराजदूतानां स्थूलकथनेन सह प्रतिध्वनितुं शक्नोति मार्गे जासूसाः ग्राम्यक्षेत्रे तस्याः धारितस्य वेषस्य खण्डान् प्राप्नुवन्, प्रेक्षकाः च आदर्शं तृणभूमिं लङ्घ्य क्रमेण प्राकृतिकदृश्ये विलीनतां पश्यन्तः आसन्, यथा सा परिदृश्यस्य मूर्तरूपः अस्ति पात्राणि, वेषभूषाः, दृश्यानि च अत्र परस्परं सम्बद्धाः, सहजीविनः च सन्ति ।

"el affaire miu miu" इत्यस्य प्रीमियरं वेनिस अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे "venice night" (giornate degli autori) इत्यत्र अगस्तमासस्य ३१ दिनाङ्के सायं ४:३० वादने भविष्यति । अहं भवतः सौन्दर्यस्य सौन्दर्यं, अहं भवतः भयस्य भयम्" इति एकत्र प्रदर्शितं भविष्यति।

ततः लघुचलच्चित्रस्य विमोचनं मिउ मिउ डिजिटलचैनेल् इत्यत्र भविष्यति, तस्य प्रसारणं च 27 सितम्बर् दिनाङ्के mubi मञ्चद्वारा वैश्विकरूपेण भविष्यति।