समाचारं

नूतनं किआ के५ अत्र अस्ति! आधिकारिकमूल्यं २३,००० यावत् न्यूनीकृतम्, विन्यासः च उन्नयनं कृतम् अस्ति किम् अस्मिन् समये कोऽपि तत् क्रेतुं इच्छुकः भविष्यति?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेके जनाः न अवलोकितवन्तः स्यात् यत् वास्तविकं किआ के५ मॉडलं वस्तुतः आधिकारिकतया अगस्त २०२१ तमे वर्षे प्रक्षेपितम् आसीत् ।तस्मिन् समये नूतनकारस्य मूल्यं १६२,८०० तः आरब्धम्, तथा च अस्मिन् होण्डा एकॉर्ड, टोयोटा इत्यादीनां मध्यम आकारस्य संयुक्त उद्यमस्य ब्राण्ड् अपि लक्ष्यं कृतम् आसीत् कैमरी, तथा ब्यूक रीगल कार।

अधुना किआ वस्तुतः सितम्बरमासे नूतनं २०२५ किआ के५ मॉडल् प्रदर्शितवती, यत् वस्तुतः आश्चर्यजनकम् अस्ति । किन्तु किआ के५ इत्यस्य अन्तिमः नूतनः कारः वर्षत्रयपूर्वम् आसीत्, अधुना नूतनं संस्करणं प्रक्षेपितम् अस्ति किं चीनीयजनानाम् आदरं, मान्यतां च पुनः प्राप्तुं प्रयत्नः?

नूतनस्य किआ के५ इत्यस्य आगमनं प्रथमं मूल्यस्य दृष्ट्या किञ्चित् निष्कपटतां दर्शयति ।

कथं वक्तव्यम् ? यतः अधिकारी प्रत्यक्षतया 2025 किआ के5 इत्यस्य आरम्भमूल्यं 139,800 इति निर्धारितवान् अस्ति यत् भवन्तः अवश्यं जानन्ति यत् किआ के5 इत्यस्य न्यूनतमं मॉडलं पूर्वं 162,800 मूल्ये विक्रीयते स्म, परन्तु अधुना केवलं 139,800 मूल्ये आरभ्यते the manufacturer.23,000 युआन् कृते, किं एतत् किञ्चित् निष्कपटतां न दर्शयति?

आधिकारिकमूल्यकमीकरणस्य अतिरिक्तं नूतनं किआ के५ बुद्धिमत्ता, सुरक्षा, आरामविन्यासानां दृष्ट्या अपि उन्नयनं कृतम् अस्ति, वर्तमानस्य शीर्ष-रेखा-माडलस्य अनन्यं केचन विन्यासाः अन्येषु मॉडलेषु स्थानान्तरिताः सन्ति विशिष्टं विन्यासप्रतिनिधित्वं निम्नलिखितम् अस्ति ।

पुरातनमाडलस्य तुलने २०२५ किआ के५ १.५टी डीलक्स एडिशन इत्यत्र त्रीणि आरामविन्यासानि योजिताः सन्ति: चालकस्य आसनस्य ८-मार्गसमायोजनं, स्मार्टकी/एक-बटन-प्रारम्भः, ट्रंक-इण्डक्शन्-उद्घाटनं च

पुरातनमाडलस्य तुलने २०२५ किआ के५ १.५टी प्रीमियम एडिशनं न केवलं अग्रे टकरावपरिहारसहायतां (fca) सुदृढं करोति, अपितु पैनोरमिक इमेजिंग् (svm), साइड एण्ड् रियर इमेजिंग् (bvm), तथा च नेविगेशन-आधारितं स्मार्ट क्रूज् नियन्त्रणं ( nscc). ), इत्यादि विन्यासः ।

3. पुरातनमाडलस्य तुलने 2025 kia k5 2.0t premium edition 1.5t premium edition इत्यस्य नूतनविन्यासैः सुसज्जितः अस्ति, तथा च चर्मसीटानां, अग्रे सीटस्य वायुप्रवाहकार्यस्य च अधिकं उन्नयनं करोति

4. पुरातनमाडलस्य तुलने 2025 किआ के 5 2.0टी फ्लैगशिप मॉडल् इत्यस्मिन् तापितं स्टीयरिंग व्हील, तापितं पृष्ठीयसीटं, विद्युत् समायोज्यमानं पृष्ठीययात्रीसीटं, चालकस्य आसनस्य घुटना एयरबैगं च उन्नतपृष्ठीयसीटानि च सन्ति , धातुद्वारस्य सिलः, ६४-रङ्गस्य परिवेशप्रकाशाः, १९-इञ्च्-एल्युमिनियम-मिश्रधातु-चक्राणि च पुरातन-माडलस्य अन्ये वैकल्पिक-विन्यासाः च सर्वे मानक-उपकरणेषु उन्नयनं कृतम् अस्ति

चित्रे २०२१ तमस्य वर्षस्य किआ के५ २.०टी प्रमुखसंस्करणस्य अन्तःभागः दृश्यते

उपर्युक्तानां मॉडलानां विन्यासस्य सुधारं दृष्ट्वा अहं चिन्तयामि यत् अस्मिन् समये नूतनस्य किआ के५ इत्यस्य निष्कपटतां सर्वेषां कृते अनुभूयते वा? अहं मन्ये यत् निर्मातुः नूतनानां मॉडल्-मध्ये बृहत्तराणि सारभूत-छूटानि, निष्कपटतां च प्रदातुं क्षमता तस्य यथार्थतया कारस्य सम्यक् विक्रयणस्य इच्छायाः प्रतिबिम्बम् अस्ति किन्तु उपयोक्तारः किं चिन्तयन्ति इति चिन्तयित्वा तेषां मतं स्वरं च सम्यक् श्रुत्वा एव वयं विक्रयस्य उन्नतिं कर्तुं शक्नुमः, किं न?

किआ के५ मॉडलस्य पूर्वविक्रयं पश्यन् अस्मिन् वर्षे ७ मासेषु २०० यूनिट् विक्रयं न प्राप्तवान् इति दृश्यते यत् चीनीयजनाः तस्य उत्पादस्य सामर्थ्यं न ज्ञायन्ते, परन्तु तस्य क्रयणार्थं तेषां उत्साहः न ज्ञायते। ततोऽपि करुणतया न्यूनम्। अतः इदानीं यदा किआ-कम्पनी आधिकारिकतया २०२५ तमस्य वर्षस्य नूतनं किआ के५ मॉडलं प्रदर्शितवती अस्ति, तदापि नूतनं कारं सम्यक् विक्रेतुं इच्छति एव । पूर्वस्य तुल्यकालिकरूपेण प्रतिकूलविक्रयस्थितेः आधारेण एव नूतनकारानाम् वर्तमानमूल्यकमीकरणं विन्याससुधारः च अभवत्

संक्षेपेण अद्य वयं एतत् लेखं लिखामः यत् नूतनं किआ के५ कियत् उत्तमम् इति न वक्तुं, अपितु सर्वेभ्यः वक्तुं यत् अस्य नूतनस्य कारस्य मूल्यं आधिकारिकतया न्यूनीकृतम् अस्ति, तस्य विन्यासः च पुरातनस्य मॉडलस्य सुधारणात् बहु उत्तमः अस्ति, अतः एतत् निर्मातुः निष्कपटतायाः प्रतिबिम्बरूपेण गणयितुं शक्यते ।

यथा भवद्भिः एतत् कारं क्रेतव्यं वा इति विषये अहं मन्ये यत् यदि भवद्भ्यः किआ के ५ इत्यस्य स्वरूपं विशेषतया रोचते, तर्हि यदा किञ्चित् कालानन्तरं नूतनकारस्य टर्मिनल् इत्यत्र १८,००० छूटः भवति तदा भवन्तः केवलं न्यूनतममूल्येन एव क्रेतुं शक्नुवन्ति। अन्ततः, १३०,००० युआन् एतादृशं उत्तमं रूपं, उत्तमं विन्यासं, तुल्यकालिकरूपेण स्थिरं वाहनचालनं, नियन्त्रणार्थं च मज्जायाः निश्चितं प्रमाणं क्रेतुं पर्याप्तम् अस्ति, अहं मन्ये यत् एतत् बहु उत्तमम् अस्ति सर्वे चिन्तयन्ति? टिप्पणीक्षेत्रे सन्देशं त्यक्त्वा मिलित्वा चर्चां कुर्मः। (पाठ/युशी ऑटोमोबाइल dazhuo)