समाचारं

विद्यालयस्य आरम्भात् कतिपयदिनानि पूर्वं अमेरिकन-जिम्नास्टिक-विजेता २१ वर्षीयः गोलिकाभिः मारितः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनबीसी शिकागो इत्यस्य ३१ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं पुलिसैः उक्तं यत् ३० अगस्तदिनाङ्के स्थानीयसमये विलम्बेन रात्रौ विस्कॉन्सिन-वाइटवाटरविश्वविद्यालयस्य महाविद्यालयस्य छात्रः स्वछात्रावासस्य गोलिकाभिः मारितः।

समाचारानुसारं मृता शिकागोक्षेत्रस्य विद्यालयस्य छात्रा २१ वर्षीयः कार्ला वेल्शः आसीत् । सा स्वजीवने जिम्नास्ट् आसीत्, २०२३ तमे वर्षे अमेरिकी-महाविद्यालय-जिम्नास्टिक-चैम्पियनशिप्-क्रीडायां वॉल्ट्-व्यक्तिगत-विजेतृत्वं च प्राप्तवती ।

पुलिसेन उक्तं यत् अगस्तमासस्य ३० दिनाङ्के रात्रौ प्रायः ११:५४ वादने यदा पुलिसाः प्रतिवेदनं प्राप्य छात्राणां अपार्टमेण्टं प्रति त्वरितरूपेण गतवन्तः तदा वेल्सदेशः बहुभिः गोलीक्षताभिः सह दृष्टः। अगस्तमासस्य ३१ दिनाङ्के एकः २३ वर्षीयः पुरुषः पुलिसैः निरुद्धः आसीत् अधिकारिणः अद्यापि तस्य नाम न प्रकाशितवन्तः। संदिग्धः सम्प्रति वालवर्थ-काउण्टी-कारागारे निरुद्धः अस्ति, प्रथम-उपाधि-इच्छया-हत्या, खतरनाक-शस्त्रेण खतरान् जनयितुं, सशस्त्र-अव्यवस्थित-आचरणं च इत्यादीनि अनेके आरोपाः सन्ति

समाचारानुसारं शङ्कितः वेल्सदेशे अनेकानि गोलिकानि प्रहारितवान्, येन तस्य स्थले एव मृत्युः अभवत् । गोलीकाण्डात् पूर्वं वेल्शः संदिग्धः च अपार्टमेण्टस्य अन्तः शारीरिकविवादं कृतवन्तौ । पुलिस मन्यते यत् वेल्सदेशः बन्दुकं प्रहारं कृतवान् पुरुषं जानाति स्म, परन्तु द्वयोः पुरुषयोः मध्ये सम्बन्धः कः इति अस्पष्टम्।

विस्कॉन्सिन-वाइटवाटरविश्वविद्यालयस्य अध्यक्षः कोरी किङ्ग् इत्यनेन ३१ दिनाङ्के विद्यालये सर्वेभ्यः शिक्षकेभ्यः छात्रेभ्यः च प्रेषितेन सन्देशेन वेल्सस्य मृत्युः घोषितः। सः अवदत् यत् वेल्सदेशः व्यापारस्य अर्थशास्त्रस्य च विद्यालये प्रबन्धनविषये मुख्यशिक्षणं प्राप्तवान् तथा च विद्यालयस्य जिम्नास्टिकदलस्य उत्कृष्टः सदस्यः आसीत्, तथा च वेल्सदेशः २०२३ तमे वर्षे अमेरिकीमहाविद्यालयजिम्नास्टिकस्य तिजोरीप्रतियोगितायां विजयं प्राप्तवान् इति उल्लेखितवान् “वयं जानीमः यत् कार्ला इत्यस्याः निधनस्य वार्ता अस्माकं निकटसम्बद्धस्य विश्वविद्यालयसमुदायस्य कृते हृदयविदारकम् अस्ति” इति राष्ट्रपतिः सन्देशे लिखितवान् यत् “एषः समयः यदा अस्माभिः सर्वैः परस्परं समर्थनं कर्तव्यं, मिलित्वा शोकं च कर्तव्यम्” इति

प्रतिवेदने उल्लेखितम् अस्ति यत् विस्कॉन्सिन-व्हाइट्-वाटर-विश्वविद्यालयः सेप्टेम्बर्-मासस्य ३ दिनाङ्के विद्यालयं आरभ्यत इति योजना अस्ति ।