समाचारं

क्वान् होङ्गचान् इत्यस्य निज-चैट्-इत्यस्य रेकर्ड् अभवत् ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कथ्यते यत् अत्र बहवः प्रसिद्धाः जनाः सन्ति, अस्मिन् वर्षे पेरिस्-ओलम्पिक-क्रीडायां अतिरिक्तं ध्यानं प्राप्तम् इव दृश्यते ये क्रीडकाः ओलम्पिक-क्रीडायां उत्तमं प्रदर्शनं कृतवन्तः तेषां अपि स्वस्य प्रशंसकानां बहुसंख्या प्राप्ता

एतत् साधु वस्तु अस्ति, परन्तु अतिशयेन ध्यानेन तेषां कृते अपि कष्टं जातम् अस्ति क्रीडाजगत् क्रमेण ध्यानयोग्या समस्या अभवत्।

अद्यतन-ओलम्पिक-क्रीडकानां हाङ्गकाङ्ग-यात्रायाः समये सर्वेषां बहु मज्जा अभवत्, यत्र क्वान् होङ्गचान् सामाजिक-गवस्य चरित्रं वर्तते, सर्वैः अपि अतीव प्रियः अस्ति, मा लाङ्ग-महोदयः क्वानस्य विशेषं पालनं अपि करोति, न केवलं दुग्ध-चायं क्रीणाति टोप्याः अपि ।

एतानि हृदयस्पर्शीनि क्लिप्स् केभ्यः जनाभिः दुर्भावनापूर्वकं व्याख्यातानि आसन् यत् क्वान् होङ्गचान् मा लाङ्ग् इत्यनेन टोपीं याचितवान् इति।

अद्यैव क्वान् होङ्गचान् इत्यस्य रिकार्डिङ्ग् ऑनलाइन स्थापितं गपशपस्य समये क्वान् होङ्गचान् स्पष्टतया रिकार्डिङ्ग् इत्यस्य अस्तित्वं न जानाति स्म, अन्यः पक्षः च मार्गदर्शितरूपेण गपशपं कुर्वन् आसीत् इति प्रकटितम् यत् मा लाङ्ग् इत्यनेन स्वस्य देवपुत्रीं आहूय उल्लेखः कृतः टोप्याः क्रयणम्।अहमपि अतीव दुःखितः अभवम् यत् टोपी अतीव महती दृश्यते इति।

टिप्पणीक्षेत्रे नेटिजनाः क्वान्मेइ ​​इत्यस्याः विषये दयां कुर्वन्ति यतः सा यथा यथा अधिकं प्रसिद्धा भवति तथा तथा दुर्भावनायुक्ताः बहवः जनाः तस्याः समीपं गमिष्यन्ति।

पूर्वं क्वान् होङ्गचान् स्वमातुः कृते iphone इत्येतत् क्रीतवन् आसीत्, यस्य व्याख्या बहुभिः जनाभिः अतिशयेन कृता ।

क्वान् होङ्गचान् इत्यस्य चरित्रं तुल्यकालिकरूपेण शिथिलं, ऊर्ध्वं च अस्ति, यत्र बालस्य निर्दोषता अस्ति । आशासे यत् नेटिजनाः अस्याः रिक्तस्लेट्-कन्यायाः कृते समाजस्य दुर्भावं अकालं न दर्शयिष्यन्ति |

क्रीडाजगति अराजकतायाः कारणात् सन यिंगशा वाङ्ग चुकिन् च अतीव उत्तमं युग्मम् आसीत्, परन्तु केचन तथाकथिताः प्रशंसकाः स्वस्य सीपी-प्रचारं कृत्वा प्रत्येकं वार्तां प्रवर्धयन्ति स्म, येन तौ दूरं स्थातुं शक्नुवन्ति स्म, तेषां निजसम्बन्धं च प्रभावितं कुर्वन्ति स्म

राज्यक्रीडासामान्यप्रशासनेन पूर्वं उक्तं यत् असामान्यतण्डुलवृत्तसंस्कृत्या क्रीडाक्षेत्रे तस्य क्षरणं तीव्रं जातम्, अस्याः समस्यायाः समाधानं च तात्कालिकम् अस्ति