समाचारं

राष्ट्रियपदकक्रीडाटिकटं विक्रेतुं न शक्यते इति कारणानि त्रीणि सन्ति : टिकटस्य मूल्यं जे चौ इत्यस्मात् अधिकं भवति, तत् च द्रष्टुं अधिकं कष्टप्रदम् अस्ति।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वकप-क्वालिफायर-क्रीडायाः तृतीयपदे बीजिंग-समये सितम्बर्-मासस्य १० दिनाङ्के मंगलवासरे राष्ट्रिय-फुटबॉल-दलस्य सऊदी-अरब-देशस्य सामना डालियान्-बैराकुडा-बे-क्रीडाङ्गणे भविष्यति परन्तु क्रीडायाः आरम्भपर्यन्तं अद्यापि ७ दिवसाः अवशिष्टाः सन्ति, अद्यापि टिकटमञ्चे न विक्रीतानां टिकटानां बहूनां संख्या अस्ति विक्रयमञ्चे मूल्यानुसारं अस्य क्रीडायाः टिकटमूल्यानि षट्श्रेण्यां सन्ति : २८०, ४८०, ७८०, ११८०, १३८०, १६८० च । परन्तु अद्यापि मुख्यतया निम्नलिखितत्रयकारणात् बहुसंख्या अवशिष्टा अस्ति ।

प्रथमं, मङ्गलवासरः कार्यदिवसः अस्ति, अनेकेषां प्रशंसकानां कृते आगत्य आगत्य यात्रायाः समयः न भविष्यति।

द्वितीयं, राष्ट्रियपदकक्रीडादलस्य परिणामाः सऊदी अरबविरुद्धं राष्ट्रियपदकक्रीडादलं बलस्य दृष्ट्या दुर्बलतरं भवति यदि भवान् राष्ट्रियपदकक्रीडादलं द्रष्टुं धनं व्यययति तर्हि अद्यापि भविष्यति हानिः, यत् न योग्यम्।

तृतीयम्, टिकटस्य मूल्यम् अतीव अधिकम् अस्ति, यत् अपि महत्त्वपूर्णं कारणम् अस्ति यत् आयोजकाः वास्तवमेव प्रशंसकानां कृते धनं प्राप्तुं अभिलषन्ति, यत् इदानीं कठिनं दृश्यते।

मूल्यम् एतावत् अधिकं किमर्थम् ?प्रसिद्धः फुटबॉल-सञ्चारकः युआन् जिया अवदत् यत् - "यदा जापानदेशः स्वगृहे चीनदेशं क्रीडति तदा सर्वाधिकं टिकटमूल्यं केवलं आरएमबी ४८७ भवति, न्यूनतमं टिकटमूल्यं च ८० युआन्-अधिकं भवति जापानस्य गृहक्रीडायाः टिकटमूल्यानां आधारेण न्याय्यं चेत् राष्ट्रियफुटबॉलदलस्य गृहक्रीडायाः टिकटं खलु सस्तो नास्ति।

गुआङ्गझौ एवरग्राण्डे-क्लबस्य पूर्वकप्तानः फेङ्ग् जुन्यान् शिरसि नखं अपि मारितवान् यत् "चीनदेशे वर्तमाने फुटबॉल-वातावरणे सर्वे स्वमेखलाः कठिनं कृत्वा कठिनं जीवनं यापयन्ति । किं ते धनस्य उन्मत्ताः सन्ति ? राष्ट्रिय-फुटबॉल-क्रीडां पश्यन् एव भवति more valuable than watching a jay chou concert." it’s expensive. जनाः प्रसन्नाः इति कारणेन संगीतसङ्गीतं गन्तुं धनं व्यययन्ति, परन्तु वयं अधिकतया दुःखिताः स्मः। एतत् को सहितुं शक्नोति?”

दुर्बलप्रदर्शनं, उच्चटिकटमूल्यानि च मुख्यकारणानि सन्ति यत् विश्वस्य प्रथमक्रमाङ्कस्य क्रीडारूपेण फुटबॉलक्रीडा अपि चीनदेशे अतीव लोकप्रियः अस्ति तथापि राष्ट्रियपदकक्रीडादलः सर्वदा असन्तोषजनकः एव अस्ति, तस्य प्रदर्शनं च न अभवत् उन्नतम् अभवत् । अधिकांशः प्रशंसकः मुख्यतया "चीनपदकक्रीडा" इति शब्दस्य अपेक्षया "चीन" "फुटबॉल" इति शब्दानां कारणेन तस्य समर्थनं करोति । अतः अद्यापि वयम् आशास्महे यत् राष्ट्रियपदकक्रीडादलं प्रथमं परिणामं प्राप्स्यति, प्रशंसकाः च स्वाभाविकतया समर्थनार्थं क्रीडाङ्गणं आगन्तुं इच्छन्ति।