समाचारं

रायटर् - अमेरिकीसंशोधकाः रूसस्य नूतनपरमाणुक्षेपणास्त्रस्य प्रक्षेपणस्थानं आविष्कर्तुं शक्नुवन्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपग्रहचित्रेषु दृश्यते यत् रूसीपरमाणुसञ्चालितक्रूजक्षेपणानां परिनियोजनस्थलं किं मन्यते, यत्र पञ्च परमाणुशिरःभण्डारणबङ्कर् (दक्षिणे) प्रक्षेपणस्थलानि च सन्ति

रायटर्-पत्रिकायाः ​​२ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी-संशोधकद्वयेन उक्तं यत् तेषां रूसदेशे ९m३७० "हैयान्"-क्षेपणास्त्रस्य सम्भाव्यनियोजनस्थानानि चिह्नितानि, यत् परमाणु-सञ्चालितस्य क्रूज-क्षेपणास्त्रस्य नूतनप्रकारस्य अस्ति रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन उक्तं यत् एतत् क्षेपणास्त्रं “अजेयम्” इति ।

रूसस्य नूतना क्षेपणास्त्रनियतप्रक्षेपणप्रणाली आविष्कृता?

पुटिन् उक्तवान् यत् एषा क्षेपणास्त्रव्यवस्था, या नाटो-संस्था ssc-x-9 इति "स्काईफॉल" इति कथयति, तस्य व्याप्तिः प्रायः असीमितं भवति, अमेरिकी-क्षेपणास्त्र-रक्षा-व्यवस्थां च परिहरितुं शक्नोति परन्तु केचन पाश्चात्त्यविशेषज्ञाः हैयान्-क्षेपणास्त्रस्य सामरिकमूल्ये प्रश्नं कृतवन्तः यत् एतेन तादृशाः क्षमताः न योजिताः ये मास्कोनगरे पूर्वमेव नास्ति, परमाणुविकिरणदुर्घटना च भवितुम् अर्हति इति।

अमेरिकी-संशोधकद्वयं वाणिज्यिक-उपग्रह-कम्पनी प्लैनेट्-लैब्स्-इत्यनेन जुलै-मासस्य २६ दिनाङ्के गृहीतानाम् चित्राणां उपयोगेन परमाणु-शिरः-भण्डारण-सुविधायाः समीपे एकस्याः निर्माण-परियोजनायाः पहिचानः कृतः इति कथ्यते अस्य सुविधायाः द्वौ नामौ स्तः - वोलोग्डा-२०, चेबासारा च, रूसस्य नूतनानां क्षेपणास्त्रानाम् सम्भाव्यं परिनियोजनस्थलं च अस्ति । मास्कोतः उत्तरदिशि २९५ मीलदूरे (४७५ किलोमीटर्) दूरे एषा सुविधा अस्ति ।

चित्रे "हैयान्" परमाणुसञ्चालितस्य क्रूज-क्षेपणास्त्रस्य अवधारणा-नक्शा दृश्यते

सीएनए रिसर्च एण्ड एनालिसिस् इत्यस्य विश्लेषकः डेकर एवेलेथ् इत्यनेन उपग्रहस्य चित्रं ज्ञात्वा निर्माणाधीनानि नव क्षैतिजप्रक्षेपणस्थानानि चिह्नितानि । सः अवदत् यत् प्रक्षेपणपट्टिकाः त्रयः समूहाः विभक्ताः सन्ति, प्रत्येकं उच्चतरबेर्म-अन्तर्गतं स्थिताः येन बाह्य-आक्रमणानि सहितुं वा प्रक्षेपण-पट्टिकासु एकस्य आकस्मिकरूपेण विस्फोटं न भवति, अन्येभ्यः प्रक्षेपण-पट्टिकाभ्यः क्षेपणास्त्र-विस्फोटं च न भवति |.

एवरेस्ट् इत्यनेन निष्कर्षः कृतः यत् क्षेपणास्त्र-अनुरक्षणभवनानि एतैः बेर्म-मार्गैः विद्यमानैः पञ्चभिः परमाणु-शिरः-भण्डारण-बङ्कर-सङ्कुलैः सह सम्बद्धानि सन्ति

एवेलेथः अवदत् यत् - "अस्मिन् आधारे विशालं नियत-क्षेपणास्त्र-प्रक्षेपण-प्रणालीं परिनियोजितं भविष्यति, वर्तमानकाले रूस-देशेन विकसिता एकमात्रं विशालं स्थिर-क्षेपणास्त्र-प्रक्षेपण-प्रणाली 'स्काईफॉल' अस्ति" इति

रूसस्य रक्षामन्त्रालयेन वाशिङ्गटननगरे रूसीदूतावासेन च एवेलेथस्य हैयान्-क्षेपणास्त्रस्य मूल्याङ्कनं, तस्य सामरिकमूल्यं, परीक्षण-अभिलेखः, जोखिमाः च इति विषये टिप्पणीं कर्तुं अनुरोधानाम् उत्तरं न दत्तम्

क्रेमलिनस्य प्रवक्ता एते विषयाः रक्षामन्त्रालयस्य दायित्वम् इति उक्तवान्, ततः परं टिप्पणीं कर्तुं अनागतवान्। विदेशविभागः, सी.आय.ए., राष्ट्रियगुप्तचरनिदेशकस्य कार्यालयं, वायुसेनायाः राष्ट्रियवायु-अन्तरिक्षगुप्तचरकेन्द्रम् अपि किमपि वक्तुं अनागतवन्तः।

अमेरिकीविशेषज्ञः - मास्को प्रायः एतत् न करोति

एवेलेथः अन्यः च शोधकर्तारः मॉन्टेरीनगरस्य मिडिल्बरी ​​स्कूल् आफ् इन्टरनेशनल् स्टडीज् इत्यस्य जेफ्री लुईस् इत्यनेन उक्तं यत् पेट्रेल-क्षेपणास्त्रस्य सम्भाव्य-प्रक्षेपण-स्थलानां पहिचानेन ज्ञातं यत् हाल-वर्षेषु परीक्षण-समस्यानां श्रृङ्खलायाः अनन्तरं रूस-देशः क्षेपणास्त्रस्य प्रक्षेपणार्थं सज्जः नास्ति इति क्षेपणास्त्रस्य परिनियोजने ।

लुईस् इत्यनेन उक्तं यत् उपग्रहचित्रेषु "किमपि अतीव अद्वितीयं बहु भिन्नं च दर्शितम्" तथा च वयं ज्ञातवन्तः यत् रूसदेशः एतादृशानि परमाणुशक्तियुक्तानि क्रूज्-क्षेपणानि विकसयति इति।

चित्रे २०१८ तमे वर्षे रूसस्य रक्षामन्त्रालयेन विमोचितं "हैयान्" परमाणुसञ्चालितं क्रूज-क्षेपणास्त्रपरीक्षण-क्षेपणास्त्रं दृश्यते

अमेरिकनवैज्ञानिकसङ्घस्य हंस क्रिस्टेन्सेन् इत्यनेन उक्तं यत् उपग्रहचित्रेषु प्रक्षेपणपट्टिकाः अन्ये च विशेषताः दृश्यन्ते ये पेट्रेलेन सह सम्बद्धाः भवितुम् अर्हन्ति। परन्तु सः अपि अवदत् यत् अस्मिन् समये स्पष्टं मूल्याङ्कनं कर्तुं न शक्यते यतोहि मास्कोनगरे सामान्यतया परमाणुशिरःभण्डारणनिक्षेपाणां पार्श्वे क्षेपणास्त्रप्रक्षेपकाः न स्थापिताः।

लुईस्, एवेलेथ् च अवदताम् यत् वोलोग्डा-नगरे "पेट्रेल्" परमाणु-सञ्चालितस्य क्रूज्-क्षेपणास्त्रस्य परिनियोजनेन रूसी-सैन्यः स्वस्य बङ्कर्-मध्ये समानप्रकारस्य क्षेपणानि अथवा अनुकूलित-परमाणुशिरः संग्रहीतुं शक्नोति, येन तेषां शीघ्रं प्रक्षेपणं कर्तुं शक्यते

tass इत्यनेन सितम्बर्-मासस्य प्रथमे दिनाङ्के ज्ञापितं यत् रूसस्य उपविदेशमन्त्री सर्गेई रियाब्कोव् इत्यनेन उक्तं यत् रूस-युक्रेन-सङ्घर्षे पश्चिमस्य वर्धमानस्य व्यवहारस्य प्रतिक्रियारूपेण रूसः परमाणुशस्त्रस्य उपयोगस्य मार्गदर्शिकानां संशोधनं करिष्यति इति।

परीक्षणस्य अभिलेखः दुर्बलः

अमेरिकीवायुसेनायाः राष्ट्रिय-वायु-अन्तरिक्ष-गुप्तचर-केन्द्रस्य २०२० तमे वर्षे प्रकाशितेन प्रतिवेदनेन उक्तं यत् यदि रूसः हैयान् परमाणु-सञ्चालितं क्रूज-क्षेपणास्त्रं सफलतया सेवायां स्थापयति तर्हि मास्को-नगरं "अन्तर्महाद्वीपीय-प्रहार-क्षमतायुक्तं अद्वितीयं शस्त्रं" प्रदास्यति

परमाणुखतरीपरिकल्पना (nti) इत्यस्य अनुसारं हैयान् परमाणुसञ्चालितस्य क्रूज-क्षेपणास्त्रस्य २०१६ तः परीक्षण-अभिलेखः दुर्बलः अस्ति, यत्र न्यूनातिन्यूनं १३ ज्ञाताः परीक्षणाः कृताः, केवलं द्वौ सफलौ च

चित्रे रूसीसैन्यः "हैयान्" परमाणुसञ्चालितस्य क्रूज-क्षेपणास्त्रस्य परीक्षणं कुर्वन् दृश्यते

तदतिरिक्तं पूर्व अमेरिकीपरमाणुशस्त्रवैज्ञानिकः चेरिल् रोवर इत्यादयः विशेषज्ञाः अवदन् यत् क्षेपणास्त्रस्य परमाणुसञ्चालितं इञ्जिनं उड्डयनकाले परमाणुविकिरणं मुक्तुं शक्नोति, तस्य परिनियोजनस्थाने दुर्घटनाः भवितुम् अर्हन्ति, येन परितः क्षेत्राणि दूषितानि भवन्ति

अमेरिकीविदेशविभागस्य शस्त्रनियन्त्रणसङ्घस्य पूर्ववरिष्ठः अधिकारी थोमस कण्ट्रीमैन् १९८६ तमे वर्षे परमाणुविद्युत्संस्थानस्य आपदायाः उल्लेखं कृत्वा तस्य सहमतिम् अददात् यत् "'स्काईफॉल' उड्डयनशीलः चेर्नोबिल् इव आसीत्, अन्यस्मात् अपेक्षया रूसस्य कृते अधिकं खतरा आसीत् देशः बृहत्तरः अस्ति” इति । नाटो-संस्था अस्य शस्त्रस्य नियोजनाय कथं प्रतिक्रियां दास्यति इति प्रश्नानाम् उत्तरं न दत्तवान् । सम्प्रति हैयान् परमाणुसञ्चालितस्य क्रूज-क्षेपणास्त्रस्य तान्त्रिकविवरणानां विषये जनसमूहः अत्यल्पं जानाति ।

विशेषज्ञाः अनुमानयन्ति यत् एतत् लघुघन-इन्धनयुक्तेन रॉकेट्-द्वारा प्रक्षेपितं भविष्यति, यत् विद्युत्-प्रदानार्थं लघु-परमाणु-अभियात्रिकेण सुसज्जिते इञ्जिन्-मध्ये वायुं निपीडयिष्यति, परन्तु रॉकेटस्य पुच्छ-ज्वाला सह रेडियोधर्मी-सामग्रीः उत्सर्जिताः भवितुम् अर्हन्ति