समाचारं

शाण्डोङ्गनगरे ११ जनाः मृताः इति कारदुर्घटनायाः चालकस्य शिक्षकाणां छात्राणां च मध्ये द्वन्द्वः अस्ति वा? विद्यालयस्य प्रतिक्रिया

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्के प्रातःकाले शाण्डोङ्ग-प्रान्तस्य ताइआन्-नगरस्य डोङ्गपिङ्ग-मण्डलस्य फोशान्-मध्यविद्यालयस्य समीपे मार्गे गम्भीरः यातायात-दुर्घटना अभवत् जनाः मृताः। आहतः छात्रः आपत्कालीनचिकित्सायै चिकित्सालयं प्रेषितः, चालकः च नियन्त्रितः अस्ति दुर्घटनायाः कारणम् अद्यापि अन्वेषणं क्रियते।

>>>स्थले एव साक्षी करणम्

"लघुबस् सहसा पादमार्गे त्वरितम् आगत्य सप्त अष्ट वा छात्राः आहताः अभवन्।"

सितम्बर्-मासस्य ३ दिनाङ्के प्रातःकाले चीनी-व्यापार-दैनिक-दफेङ्ग-न्यूज-पत्रिकायाः ​​संवाददाता एकेन प्रत्यक्षदर्शिना सम्पर्कं कृतवान्, यः अवदत् यत् एषा घटना फोशान्-मध्यविद्यालयस्य प्रवेशद्वारे एव अभवत्, तत्रैव आहताः अधिकांशः जनाः छात्राः एव आसन्

"प्रातःकाले ७ वादनस्य समीपे एषा घटना अभवत्, अहं च संयोगेन तत्र गच्छामि स्म इति प्रत्यक्षदर्शिनः अवदन् यत् दुर्घटनायाः कारणभूता धूसरवर्णीयः लघुबसः सहसा मार्गाद् पार्श्वमार्गं प्रति त्वरितम् आगत्य प्रतीक्षमाणाः बहवः छात्राः पातितवन्तः विद्यालयद्वारस्य बहिः विद्यालयं प्रविशति "मया दृष्टं यत् सप्त वा अष्ट वा छात्राः स्थले एव आहताः भवन्ति, मुख्यतया बालकाः।"

दृश्यात् दृश्यमानं भिडियो दृश्यते यत् फुटपाथस्य उपरि शाण्डोङ्ग-नम्बर-प्लेट्-युक्ता ग्रे-वर्णीयः लघुबस्-वाहनः रक्तेन आच्छादितः भूमौ शयितः आसीत् ।

संवाददाता दृष्टवान् यत् दुर्घटनायां सम्मिलितस्य वाहनस्य शरीरे "dongping county dongyuan public transport co., ltd" इति शब्दाः स्प्रे-रङ्गं कृत्वा ५२ जनाः वहन्ति स्म

संवाददाता कम्पनीयाः बाह्यकार्यालयसङ्ख्यां बहुवारं आहूतवान्, परन्तु कोऽपि उत्तरं न दत्तवान् ।

>>>पुलिस अन्वेषण

चालकं विशेषपुलिसैः नीतं यत् चालकस्य शिक्षकाणां छात्राणां च मध्ये किमपि द्वन्द्वः अस्ति इति विद्यालयः अङ्गीकृतवान्।

साक्षी पत्रकारैः अवदत् यत् दुर्घटनायाः उत्तरदायी चालकः विशेषपुलिसद्वारा घटनास्थलात् दूरीकृतः अस्ति "एतत् किमर्थम् अभवत् इति स्पष्टं नास्ति। अधुना बहवः विषयाः वक्तुं शक्यन्ते।

तृतीये प्रातःकाले संवाददाता फोशनमध्यविद्यालयेन सम्पर्कं कृतवान् यथा चालकस्य विद्यालयस्य शिक्षकैः छात्रैः सह किमपि द्वन्द्वः अस्ति वा इति विषये कर्मचारिभिः स्पष्टं कृतम् यत् "न, न। कृपया विशिष्टार्थं स्थानीयप्रचारविभागेन सह सम्पर्कं कुर्वन्तु परिस्थितयः।"

संवाददाता डोङ्गपिंग काउण्टी जनसुरक्षा ब्यूरो इत्यनेन सह सम्पर्कं कृतवान्, ततः पुलिसैः पुष्टिः कृता यत् ते अन्वेषणं कुर्वन्ति "वयं तस्य निवारणार्थं घटनास्थलं गतवन्तः। एषः प्रकरणः अस्ति अतः अस्माभिः काउण्टी पार्टी समितिः काउण्टी सर्वकारः च परामर्शः करणीयः पश्चात् ब्यूरोतः पुलिसैः संवाददातारं दूरभाषेण प्रतिक्रियां दत्त्वा उक्तं यत् तेषां काउण्टीपार्टीसमित्याः प्रचारविभागेन सम्पर्कः करणीयः इति।

संवाददाता डोङ्गपिङ्ग्-मण्डलसर्वकारेण सह सम्पर्कं कृतवान्, ततः कर्मचारिणः प्रतिक्रियाम् अददात् यत् पश्चात् आधिकारिकघोषणा भविष्यति इति । डोङ्गपिङ्ग् काउण्टी पार्टी समितिस्य प्रचारविभागस्य एकः कर्मचारी पत्रकारैः सह उक्तवान् यत्, "समाचारविभागस्य अस्माकं सहकारिणः घटनास्थले एव सन्ति। अपराह्णे अस्माकं पत्रकारसम्मेलनं भवति। विशिष्टस्थितिं प्रकटयितुं न शक्नुमः। अधुना वयं तत् सम्पादयामः। " " .

सिन्हुआनेट् इत्यस्य अनुसारं, संवाददातारः ३ सितम्बर् दिनाङ्के शाण्डोङ्ग-प्रान्तस्य ताइआन्-नगरस्य डोङ्गपिङ्ग्-मण्डलस्य प्रासंगिकविभागेभ्यः ज्ञातवन्तः यत् प्रातः ७ वादनस्य समीपे स्थानीयमध्यविद्यालयस्य प्रवेशद्वारे गम्भीरः यातायातदुर्घटना अभवत्, छात्रान् उद्धृत्य अनुकूलितबसः च अभवत् विद्यालये गच्छन्ते सति मार्गपार्श्वे त्वरितरूपेण प्रविष्टाः छात्रसमूहेषु एकदर्जनाधिकाः छात्राः मृताः वा घातिताः वा।

डोङ्गपिङ्ग् काउण्टी जनसुरक्षाब्यूरो इत्यस्य प्रतिवेदनानुसारं ३ सितम्बर् दिनाङ्के ७:२७ वादने शाण्डोङ्गप्रान्तस्य डोङ्गपिङ्ग् काउण्टी इत्यत्र मार्गयानदुर्घटना अभवत् यदा छात्रान् उद्धृत्य बसकम्पन्योः वाहनम् डोङ्गपिङ्ग-मण्डलस्य क्सुचाङ्ग-मार्गस्य टी-जङ्क्शन्-स्थानं प्राप्तवान् तदा तस्य नियन्त्रणं त्यक्त्वा मार्गस्य पार्श्वे २४ अभिभावकाः छात्राः च घातिताः अभवन् डोङ्गपिङ्ग्-मण्डलेन तत्क्षणमेव कार्मिक-उद्धारः, स्थले एव निष्कासनं च आरब्धम् । एतावता कुलम् ११ जनाः मृताः (६ मातापितरः ५ छात्राः च सन्ति), १ व्यक्तिः गम्भीरस्थितौ अस्ति, १२ जनानां स्थिराः जीवनलक्षणाः सन्ति दुर्घटनायाः उत्तरदायी चालकः जनसुरक्षा-अङ्गैः नियन्त्रितः अस्ति, दुर्घटनायाः कारणं च अन्वेषणं क्रियते ।

चीनी व्यापार दैनिक dafeng समाचार संवाददाता ली हुआ संपादक ली झी