समाचारं

फिलिपिन्स्-देशः द्वयोः देशयोः शस्त्राणि आयातयति : भारतीयक्षेपणास्त्रैः दक्षिणचीनसागरे आक्रमणं भवति, अमेरिकीक्षेपणैः ताइवानजलसन्धिः नाकाव्यः भवति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फिलिपिन्स्-देशः चीनदेशं प्रति "शत्रु-देशद्वयात्" शस्त्राणि आयाति : भारतीय-क्षेपणास्त्रैः दक्षिण-चीन-सागरे आक्रमणं भवति, अमेरिकी-क्षेपणास्त्रैः ताइवान-जलसन्धिः अवरोधः भवति

अधुना एव फिलिपिन्स्-देशस्य रक्षासचिवः घोषितवान् यत् सः ४० बहुउद्देश्य-युद्धविमानानाम् क्रयणार्थं ५.३-७.१ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां व्ययम् करिष्यति, येषु दक्षिणकोरिया-देशस्य एफए-५०-विमानात् अधिकं प्रदर्शनं आवश्यकं भवति, यत् वर्तमानकाले फिलिपिन्स्-सैन्येन सुसज्जितम् अस्ति तस्मिन् एव काले एतत् अपि स्पष्टं कृतवान् यत् फिलिपिन्सदेशः मध्यमदूरपर्यन्तं क्षेपणानि क्रेतुं विचारयति, वर्तमानकाले अमेरिकादेशेन फिलिपिन्स्देशे अस्थायीरूपेण नियोजिताः "टाइफन्" मध्यमदूरपर्यन्तं क्षेपणानि तस्य प्रथमपरिचयः भविष्यन्ति इति उपर्युक्तं, अपि च अस्मिन् वर्षे एप्रिलमासे भारतेन अधुना एव वितरितं "ब्रह्मोस्" सुपरसोनिक-जहाजविरोधी-क्षेपणास्त्रं वस्तुतः फिलिपिन्स्-देशेन स्वस्य सैन्य-आधुनिकीकरणस्य उन्नयनार्थं योजनाकृतस्य ३३.७ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां परियोजनायाः भागः अस्ति अतः, चीनदेशस्य प्रति सर्वदा "वैरिणः" इति देशद्वयं भारतात् अमेरिकादेशात् च बहुमात्रायां शस्त्राणि उपकरणानि च क्रीत्वा फिलिपिन्स्-देशस्य किं प्रयोजनम् ?

अधुना एव फिलिपिन्स्-देशेन आपूर्तिं बलात् कर्तुं क्षियान्बिन्-रीफ्-प्रवेशं भित्तुं बहवः प्रयासाः कृताः, परन्तु तेषु कश्चन अपि सफलः न अभवत् अधुना चीन-देशस्य तटरक्षक-कानून-प्रवर्तन-पोतं सक्रियरूपेण प्रहारं कृतवान्, चीनीय-कानून-प्रवर्तन-जहाजः च फिलिपिन्स्-देशस्य जहाजं "रैम्प" कृतवान् तत् "हिंसकरूपेण नियमस्य प्रतिरोधं कुर्वन् आसीत्।" एतादृशानां निरन्तरविफलतानां सम्मुखे फिलिपिन्स्-देशः गभीरं अनुभवति यत् यदि चीनेन "मर्दनं" भवति तर्हि दक्षिणचीनसागरे चीनदेशस्य कस्यापि द्वीपस्य, चट्टानानां च आक्रमणस्य सम्भावना न भविष्यति अतः अगस्तमासस्य २९ दिनाङ्के फिलिपिन्स्-देशस्य रक्षासचिवेन उपर्युक्तं "क्रयणं, क्रयणं, क्रयणं" इति वक्तव्यं कृतम् । उन्नतशस्त्राणां उपकरणानां च बृहत्प्रमाणेन क्रयणद्वारा चीनदेशेन सह बलस्य अन्तरं संकुचितं कर्तुम् इच्छति, येन भविष्ये चीनस्य दक्षिणचीनसागरस्य द्वीपानां, चट्टानानां च निरन्तरकब्जायाः उत्तमं सेवां कर्तुं शक्नोति।

अत्र वयं मूल्याङ्कनं न करिष्यामः यत् फिलिपिन्स्-देशस्य अस्य व्यवहारस्य कार्यं कर्तुं अवसरः अस्ति वा, परन्तु प्रथमं अवलोकयामः यत् फिलिपिन्स्-देशः उच्च-प्रोफाइल-दावानां अभावेऽपि अस्माभिः सह व्यवहारं कर्तुं के के "जादू-शस्त्राणि" क्रीणति |. प्रथमं युद्धविमानम् अस्ति । यद्यपि फिलिपिन्स्-देशस्य रक्षामन्त्री पत्रकारसम्मेलने क्रयणस्य युद्धविमानानाम् आदर्शं न घोषितवान् तथापि तस्य वक्तव्यात् अनुमानं भवति यत् "अधुना बोली गुप्तरूपेण क्रियते" यत् ४० युद्धविमानानां क्रयणस्य बोली पूर्वमेव भवितुमर्हति स्म begun, but it has only been announced now , सम्भवतः शस्त्रकम्पनयः तस्मै बोलीसामग्रीः प्रदत्तवन्तः। यद्यपि फिलिपिन्स्-देशस्य रक्षासचिवः बोलीदाता युद्धविमानस्य च आदर्शं न प्रकटितवान् तथापि सः घोषितवान् यत् एतेषां ४० युद्धविमानानाम् मूल्यं प्रायः ५.२ अब्ज अमेरिकी-डॉलर्-तः ७.१ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं भविष्यति, यस्य अर्थः अस्ति यत् औसत-एकक-मूल्यं अमेरिकी-डॉलर्-पर्यन्तं १३० मिलियन-अमेरिकीय-डॉलर्-पर्यन्तं भवति १८० मिलियन डॉलर।

अन्तर्राष्ट्रीयव्यवहारस्य अनुसारं एतत् "एककमूल्यं" "नग्नधातुमूल्यं" नास्ति अतः अतिरिक्तसाधनानाम् अथवा सेवानां मूल्यं समावेशितम् अस्ति अतः यद्यपि एतत् मूल्यं अधिकं भवति तथापि यदि एतस्मिन् इञ्जिनाः, इलेक्ट्रॉनिकसाधनाः, समाविष्टाः सन्ति तर्हि तस्य मूल्यं नास्ति। गोलाबारूदं प्रशिक्षणसेवा च न अतिमहत्त्वपूर्णम्। अत्र अनेके वैकल्पिकाः मॉडलाः सन्ति ये एतत् "इकाईमूल्यं" पूरयन्ति, यथा: फ्रेंच-राफेल्; तथा च एते आदर्शाः "वर्तमानं सेवायां स्थितं कोरियादेशस्य fa-50 इत्येतत् अतिक्रमितुं" फिलिपिन्स्-देशस्य आवश्यकतां अपि पूरयन्ति । परन्तु रूस-युक्रेन-युद्धस्य प्रभावस्य कारणतः, फिलिपिन्स्-अमेरिका-देशयोः सम्बन्धस्य कारणात् रूस-निर्मित-युद्धविमानानां विषये फिलिपिन्स्-देशेन विचारः न कर्तव्यः, अतः केवलं अमेरिकन-यूरोपीय-युद्धविमानानि एव बोलीं दातुं योग्याः सन्ति फिलिपिन्स्-देशः सम्प्रति चीनविरुद्धं युद्धाय अमेरिकादेशस्य उपरि अवलम्बते, अमेरिकानिर्मितानि "टाइफन्" मध्यमदूरपर्यन्तं क्षेपणानि क्रेतुं अपि स्वस्य अभिप्रायं प्रकटितवान् इति दृष्ट्वा अमेरिकानिर्मितानि युद्धविमानानि निःसंदेहं ९०% विजयं प्राप्तवन्तः, शेषं च इति निःसंदेहं द्रष्टुं यत् अमेरिकादेशः कस्य मॉडलस्य क्रयणं अनुमोदयति।

वस्तुतः फिलिपिन्स्-वायुसेनायाः क्षमतायाः आवश्यकतायाः च आधारेण न्यूनातिन्यूनं f-15ex इत्यादीनि भारीविमानानि प्रथमं समाप्तुं शक्यन्ते । यद्यपि f-35a इति विमानं फिलिपिन्स्-देशाय विक्रेतुं न शक्यते तथापि फिलिपिन्स्-सैन्यस्य स्पष्टतया परिपक्वस्य आधुनिकयुद्धप्रणाल्याः समर्थनं नास्ति, देशस्य वायुसेनायाः "सॉफ्टवेयर-हार्डवेयर्"-बलं च उपयोगाय आवश्यकतां न पूरयति सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् : लॉकहीड् मार्टिन् इत्यस्य एफ-३५ उत्पादनस्य आदेशाः बहुवर्षेभ्यः निर्धारिताः सन्ति यद्यपि अस्मिन् वर्षे अमेरिकादेशः फिलिपिन्स्-देशस्य क्रयण-अनुरोधं तत्क्षणमेव अनुमोदयितुं शक्नोति तथापि फिलिपिन्स्-वायुसेनायाः न्यूनातिन्यूनं दीर्घकालं प्रतीक्षितुम् अर्हति प्रथमं f-35a प्राप्तव्यम् । तस्मिन् समये वयं पूर्वमेव फिलिपिन्स्-देशेन आक्रान्ताः सर्वे द्वीपाः, चट्टानानि च पुनः गृहीतवन्तः आसन्, अतः तावत्पर्यन्तं एतेषां युद्धविमानानाम् अल्पप्रयोगः भविष्यति इति मम भयम् अस्ति अतः f-16v, यस्य उपयुक्तं मूल्यं, न्यूनानि आवश्यकतानि, अनुमोदनं सुलभं, अल्पं च समयसूची, फिलिपिन्सस्य 40 युद्धविमानक्रयणनिविदायां परमविजेता भवितुम् अर्हति!

अवश्यं, फिलिपिन्स्-सैन्यम् अपि अवगच्छति यत् केवलं ४० चतुर्थ-पीढी-विमानैः जन-मुक्ति-सेनायाः सह बल-अन्तरं निरुद्धं कर्तुं न शक्नोति |. अतः फिलिपिन्स्-देशस्य रक्षासचिवः अपि मध्यमदूरपर्यन्तं क्षेपणानि अपि क्रेष्यति इति घोषितवान्, अपि च "स्पष्टतया उक्तवान्" यत् वर्तमानकाले अमेरिका-देशेन फिलिपिन्स्-देशस्य लुजोन्-द्वीपे नियोजितः "टाइफन्"-मध्यम-दूरी-क्षेपणास्त्र-प्रणाली अतीव उपयुक्ता अस्ति ! "typhon" इति "मोबाइल वर्टिकल प्रक्षेपणप्रणाली" या मानक-6 तथा टोमाहॉक क्रूज-क्षेपणास्त्र-प्रक्षेपणं कर्तुं शक्नोति, अमेरिका-देशेन अस्मिन् वर्षे एप्रिल-मासे c-17-परिवहन-विमानानाम् उपयोगेन "स्कन्ध-स्कन्ध-" इति बहाने नियोजितम् । संयुक्तराज्यसंस्थायाः फिलिपिन्स्-देशस्य च मध्ये सैन्य-अभ्यासः फिलिपिन्स्-देशस्य लुजोन्-द्वीपस्य उत्तर-अग्रभागस्य रक्षणं कुर्वन्, ताइवान-द्वीपस्य दक्षिणदिशि स्थितस्य बाशी-जलसन्धिः ।

प्रत्येकं "टाइफन्" मध्यम-परिधि-क्षेपणास्त्र-प्रणाली-प्रक्षेपण-कम्पनी ४ प्रक्षेपण-वाहनानि, एकं कमाण्ड-केन्द्रं, बहु-रसद-वाहनानि च सन्ति, तथा च प्रत्येकं प्रक्षेपण-वाहनं ४-इकाई-एमके-७० चल-ऊर्ध्वाधर-प्रक्षेपण-प्रणालीं वहितुं उत्तरदायी भवति सम्प्रति एषा प्रणाली एसएम-६ विमानविरोधी क्षेपणास्त्रं, टोमाहॉक् क्रूज् क्षेपणास्त्रं च प्रक्षेपयितुं शक्नोति । पूर्वस्य अधिकतमं व्याप्तिः प्रायः ३०० किलोमीटर् यावत् भवति, उत्तरस्य अधिकतमं व्याप्तिः २५०० किलोमीटर् अधिकं भवति! अतः यदि एतौ क्षेपणास्त्रद्वयं लुजोन् द्वीपस्य उत्तरान्ते नियोजितं भवति तर्हि ते न केवलं ताइवानद्वीपस्य दक्षिणदिशि बाशीजलसन्धिं अवरुद्ध्य अस्माकं सैन्यविमानानाम् युद्धपोतानां च अत्र माध्यमेन द्वीपस्य पूर्वदिशि आक्रमणं कर्तुं निवारयितुं शक्नुवन्ति threaten most of our country - so our country यदा अमेरिकादेशेन "अस्थायी" इति बहानेन फिलिपिन्स्-देशस्य लुजोन्-द्वीपे "टाइफन्"-इत्येतत् नियोजितम्, तदा तया गम्भीरः विरोधः कृतः, अमेरिका-देशः अपि "टाइफन्" निवृत्तः भविष्यति इति उक्तवान् । सेप्टेम्बरमासे ।

परन्तु विगतमासेषु "अस्थायीनियोजनस्य" समये अमेरिकीसैन्येन फिलिपिन्स्-सैन्यस्य "टाइफन्"-इत्यस्य प्रयोगस्य प्रशिक्षणं कृतम् यद्यपि प्रशिक्षणं कियत्पर्यन्तं इति न ज्ञायते, यदि तत् सुसंगतं अस्ति वा इति with the current behavior of the philippines saying that it wants to buy "typhon" अस्य सम्बन्धस्य माध्यमेन वयं अवगन्तुं शक्नुमः यत् तथाकथितं "अस्थायीनियोजनम्" वस्तुतः चीनदेशस्य शान्तिं कर्तुं "धूमबम्ब" इत्यस्मात् अधिकं किमपि नास्ति। तदतिरिक्तं चीनदेशेन सह व्यवहारं कर्तुं फिलिपिन्स्-देशः यत् शस्त्राणि उपकरणानि च क्रेतुं योजनां करोति तस्मिन् सूचीयां उपर्युक्तयोः प्रकारयोः अतिरिक्तं यत् अद्यापि न क्रीतवान्, अन्यत् क्षेपणास्त्रं यत् फिलिपिन्स्-देशस्य चीनस्य दक्षिणे वर्तमान-आक्रमणाय अतीव सहायकं भवति चीनसागरस्य द्वीपाः, चट्टानानि च अस्मिन् वर्षे एप्रिलमासे घोषितानि आसन्। भारते निर्मितं "ब्रह्मोस्" सुपरसोनिक एण्टी शिप मिसाइल अस्ति!

भारतेन निर्मितस्य "ब्रह्मोस्" सुपरसोनिक-जहाजविरोधी-क्षेपणास्त्रस्य क्रयणं मम देशस्य स्कारबोरो-शोल्-इत्यादीनां द्वीपानां, चट्टानानां च आक्रमणं कृत्वा कब्जां कर्तुं तस्य कार्याणां "समर्थकस्य" कार्यं कर्तुं भवति |. अन्ततः, "ब्रह्मोस्" इत्यस्य अधिकतमपरिधिः २९० किलोमीटर् अस्ति, यदि लुजोन् द्वीपस्य पश्चिमदिशि ओवेजिडो गण्डियोकी नौसेनास्थानके नियोजितः भवति तर्हि स्कारबोरो शोलस्य परितः दर्जनशः समुद्रीयमाइलपर्यन्तं पूर्णतया व्याप्तः भवितुम् अर्हति स्वाभाविकतया अस्माकं देशः तटरक्षकं नौसेनाञ्च प्रेषयिष्यति ये जहाजाः कानूनप्रवर्तनं वा अनुरक्षणं वा प्रवर्तयन्ति ते सर्वे "ब्रह्मोस्" इत्यस्य हड़तालपरिधिमध्ये सन्ति । अपि च, "ब्रह्मोस्" इत्यस्य कृते फिलिपिन्स्-देशेन निर्मितं द्वितीयं परिनियोजनस्थलं लुजोन्-द्वीपस्य उत्तरतम-अग्रभागे अस्ति यद्यपि तस्य व्याप्तिः बाशी-चैनलम् पूर्णतया अवरुद्धुं न शक्नोति तथापि अस्माकं सैन्यस्य कृते अपि गम्भीरचिन्ता अस्ति "द्वीप"-मिशन-कार्यं कुर्वन्तः जहाजाः ।

द्रष्टुं शक्यते यत् फिलिपिन्सदेशः भारतात् अमेरिकादेशात् च उन्नतशस्त्राणि उपकरणानि च क्रीत्वा अस्माकं देशस्य सम्मुखीकरणाय तेषां उपयोगाय सज्जतां कर्तुं अतीव दृढनिश्चयः अस्ति! परन्तु अधुना बृहत्तमः प्रश्नः अस्ति यत् एतानि उपकरणानि क्रेतुं धनं कुतः आगमिष्यति? अन्ततः, फिलिपिन्स्-देशस्य कुल-शस्त्रक्रयण-बजटं ३३.७ अरब-अमेरिकन-डॉलर्-रूप्यकाणि अधुना “किफायती” अस्ति आकृष्टवान्, आशावादी अनुमानं प्रायः १० वर्षाणि यावत् समयः स्यात्।

परन्तु दक्षिणचीनसागरस्य ताइवानजलसन्धिस्य च १० वर्षेभ्यः परं नूतना स्थितिः का भविष्यति? फिलिपिन्सदेशे बहुप्रयत्नेन क्रीताः "अग्नियष्टयः" कियत् प्रभाविणः भवितुम् अर्हन्ति? अहं भयातुः यत् एतत् न यत् लघु मार्कोस् चिन्ता करिष्यति किन्तु तेषां परिवारः यत् सर्वोत्तमम् अस्ति तत् फिलिपिन्स्-देशं भङ्गयित्वा ततः धनेन सह पलायनम्। यथा फिलिपिन्स्-देशस्य भविष्यस्य विषये, सामान्यजनानाम् किं भविष्यति इति च, तस्य तेषां सह किमपि सम्बन्धः नास्ति!