समाचारं

चीन-अन्तर्राष्ट्रीय-चर्म-प्रदर्शने “ब्राजीलियन-चर्म”-इत्यस्य पदार्पणम्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, साओ पाउलो, सितम्बर् २ (रिपोर्टरः लिन् चुनिन्) द्वितीयस्थानीयसमये ब्राजीलदेशस्य निर्यातनिवेशप्रवर्धनसंस्थायाः (apexbrasil) संवाददाता ज्ञातवान् यत् चीनदेशस्य अन्तर्राष्ट्रीयचर्मप्रदर्शने ब्राजीलदेशस्य १५ प्रसिद्धाः चर्मकम्पनयः प्रकटिताः।

चीन अन्तर्राष्ट्रीय चर्मप्रदर्शनं कच्चाचर्म, अर्धसमाप्तचर्म, चर्म रासायनिककच्चामाल, चर्मयन्त्राणि अन्येषां अपस्ट्रीम-उत्पादानाम् क्रयणार्थं व्यावसायिकप्रदर्शनी अस्ति इयं चीन-अन्तर्राष्ट्रीय-चर्म-प्रदर्शनी सितम्बर्-मासस्य ३ तः ५ पर्यन्तं शाङ्घाई-नगरे भविष्यति ।२८ देशेभ्यः १२०० प्रदर्शकाः भविष्यन्ति, आगन्तुकानां संख्या २८,००० यावत् भविष्यति इति अपेक्षा अस्ति

ब्राजीलस्य चर्मसङ्घः सम्पूर्णे ब्राजील्-देशे चर्मकारखानानां नूतनानां चर्म-उत्पादानाम् प्रदर्शनार्थं ब्राजील-चर्म-उद्योगस्य व्यापकरूपेण प्रचारार्थं च "ब्राजील-चर्म"-बूथं स्थापयिष्यति समाचारानुसारं प्रदर्शितानि नवीनचर्मउत्पादाः जुलैमासे आयोजिते ब्राजीलदेशस्य वस्त्रवस्त्रपरिधानचर्मप्रदर्शने पदार्पणं कृतवन्तः, उद्योगस्य च बहु ध्यानं आकर्षितवन्तः।

सम्प्रति ब्राजीलस्य चर्मकारस्य उद्योगकेन्द्रं ब्राजीलस्य निर्यातनिवेशप्रवर्धनसंस्था च संयुक्तरूपेण ब्राजीलस्य चर्मनिर्यातस्य प्रोत्साहनार्थं "ब्राजीलचर्म"प्रचारपरियोजनां प्रारभन्ते परियोजनायाः प्रभारी प्रबन्धिका लेटिसिया लुफ्ट् इत्यनेन प्रतिनिधिमण्डलस्य नेतृत्वं कृत्वा प्रदर्शन्यां भागं गृहीतम् । प्रदर्शनस्य समये सा अन्तर्राष्ट्रीयचर्मकार-उद्योग-विकास-शिखरसम्मेलने क्रेतृभिः उद्योग-नेतृभिः सह वैश्विक-आँकडानां उद्योग-प्रवृत्तीनां च साझेदारी कर्तुं वदिष्यति |.

ब्राजीलस्य आधिकारिकसांख्यिकी दर्शयति यत् २०२४ तमस्य वर्षस्य जनवरीतः जुलैपर्यन्तं ब्राजीलस्य मुख्यभूमिचीन-हाङ्गकाङ्ग-देशयोः कुलचर्मविक्रयः २३.४% वर्धितः, यत् ब्राजीलस्य कुलचर्मसामग्रीनिर्यातस्य ३२.६% भागः अभवत्

लेटिसिया इत्यनेन उक्तं यत् चीन-अन्तर्राष्ट्रीय-चर्म-प्रदर्शनी महामारी-कारणात् वर्षत्रयं यावत् स्थगितवती आसीत्, ततः परं ब्राजील्-देशेन प्रदर्शन्यां भागं ग्रहीतुं समूहस्य आयोजनं कृतम् । "गतवर्षस्य प्रदर्शनस्य सफलता अस्मान् २०२४ तमे वर्षे प्रदर्शनस्य विषये अधिकं आत्मविश्वासं जनयति" इति सा पूर्वोक्तदत्तांशस्य उद्धृत्य अवदत् यत्, "२०२४ तमे वर्षे च चीनदेशं प्रति अस्माकं निर्यातस्य वृद्धिः निरन्तरं भवति" इति।

ब्राजीलस्य निर्यातनिवेशप्रवर्धनसंस्थायाः प्रदत्तस्य आँकडानां समुच्चयस्य अनुसारम् : विश्वस्य कुलपादपरिधानस्य उत्पादनस्य ८७.१% भागः एशियादेशः अस्ति, विश्वस्य कुलपादपरिधानस्य उत्पादनस्य ५४.९% भागः केवलं चीनदेशस्य भागः अस्ति फर्निचरक्षेत्रे एशियादेशे उत्पादितानि फर्निचराणि विश्वस्य कुलस्य उत्पादनस्य प्रायः ६०% भागं भवन्ति, एशियायां उत्पादितानि काराः विश्वस्य कुलस्य उत्पादनस्य ३०% भागं भवन्ति चीनदेशस्य विपण्यां प्रबलमागधा ब्राजीलदेशस्य चर्मनिर्यासं चालयिष्यति इति लेटिसिया मन्यते । (उपरि)

प्रतिवेदन/प्रतिक्रिया