समाचारं

जाल-अनुकूल-नवीन-ऊर्जा-विद्युत्-केन्द्राणां निर्माणस्य प्रयासाः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम देशस्य नूतनस्य ऊर्जा-विद्युत्-उत्पादनस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति, ऊर्जा-परिवर्तनस्य गतिः च महतीं त्वरिता अभवत् |गति। नवीनस्थितौ नूतनकार्यं च केन्द्रीकृत्य "नवीनविद्युत्प्रणाल्याः निर्माणं त्वरयितुं कार्ययोजना (२०२४-२०२७)" स्पष्टतया नूतन ऊर्जाप्रणालीनां मैत्रीपूर्णप्रदर्शने सुधारार्थं कार्याणि प्रस्तावयति, प्रणाली-अनुकूलस्य बैचस्य निर्माणात् आरभ्य नवीन ऊर्जाविद्युत्केन्द्राणि तथा च कम्प्यूटिंगशक्तिविद्युत्सहकार्यस्य एकं बैचं कार्यान्वितं करिष्यामः वयं त्रिदिशाभ्यः अग्रे गमिष्यामः: व्यावहारिकपरिणामान् प्राप्तुं नवीनविद्युत्प्रणालीनिर्माणं प्रवर्धयितुं स्मार्टमाइक्रोग्रिड्परियोजनानां सङ्ख्यायाः परियोजना निर्माणं च।


अस्मिन् वर्षे आरम्भात् एव मम देशस्य नूतना ऊर्जा-स्थापिता क्षमता द्रुतगतिना वृद्धिं कृतवती, विद्युत्-उत्पादनस्य अनुपातः च अभिलेख-उच्चतां प्राप्तवान्, मम देशस्य हरित-परिवर्तनस्य विकासस्य च कृते निरन्तरं दृढं गतिं प्रदाति |. सार्वजनिकदत्तांशैः ज्ञायते यत् वर्षस्य प्रथमार्धे देशस्य नवस्थापिता नवीकरणीय ऊर्जाविद्युत् उत्पादनक्षमता १३४ मिलियन किलोवाट् यावत् अभवत्, यत् वर्षे वर्षे २४% वृद्धिः अभवत्, यत् देशस्य नवस्थापितायाः विद्युत्क्षमतायाः ८८% भागः अस्ति देशस्य नवीकरणीय ऊर्जाविद्युत् उत्पादनं १.५६ खरब किलोवाट्-घण्टां यावत् अभवत्, यत् वर्षे वर्षे २२% वृद्धिः अभवत्, यत् सर्वेषां विद्युत् उत्पादनस्य प्रायः ३५.१% भागं भवति ।


मम देशस्य नूतनस्य ऊर्जा-विद्युत्-उत्पादनस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति, ऊर्जा-परिवर्तनस्य गतिः च महतीं त्वरिता अभवत् | स्वच्छं, न्यूनकार्बनयुक्तं, सुरक्षितं, प्रचुरं, व्यय-प्रभावी, आपूर्ति-माङ्ग-समन्वयितं, लचीलं बुद्धिमान् च नूतन-विद्युत्-प्रणाल्याः निर्माणं त्वरितं कर्तुं विद्युत्-जालस्य स्वीकार-क्षमताम् अधिकं वर्धयितुं आवश्यकम् अस्ति, स्वच्छ ऊर्जायाः आवंटनं नियमनं च कुर्वन्ति। विद्युत्प्रणाल्याः महत्त्वपूर्णभागत्वेन विद्युत्जालस्य स्थिरसञ्चालनस्य समर्थनार्थं विद्युत्प्रदायपक्षस्य उन्नयनस्य तत्काल आवश्यकता वर्तते ।


नवीनपरिस्थितौ नवीनकार्यं च केन्द्रीकृत्य "नवीनविद्युत्प्रणाल्याः निर्माणे त्वरिततायै कार्ययोजना (२०२४-२०२७)" (अतः परं "योजना" इति उच्यते) नूतन ऊर्जाप्रणालीनां कार्यप्रदर्शने सुधारं कर्तुं कार्याणि स्पष्टतया प्रस्तावयति, starting from building a batch of system-friendly new energy power stations and implementing प्राप्त्यर्थं नवीनविद्युत्प्रणालीनिर्माणं प्रवर्धयितुं कतिपयानि कम्प्यूटिंगशक्ति-विद्युत्-सहकार्य-परियोजनानि तथा च स्मार्ट-माइक्रोग्रिड्-परियोजनानां सङ्ख्यायाः निर्माणं त्रिषु दिक्षु प्रारब्धम् अस्ति व्यावहारिक परिणाम।


उत्पादनस्तरं वर्धयितुं ऊर्जाभण्डारणस्य प्रभावी उपयोगः


"योजना" दर्शयति यत् प्रणाली-अनुकूलानां नूतनानां ऊर्जा-विद्युत्केन्द्राणां निर्माणं भविष्यति । स्रोतस्य भण्डारणसंसाधनस्य च एकीकरणं, प्रेषणतन्त्रस्य अनुकूलनं, विशिष्टपरिदृश्येषु पवनशक्तिस्य प्रकाशविद्युत्संस्थानानां च प्रणाली-अनुकूलप्रदर्शने सुधारं कर्तुं विपण्यनियमेषु सुधारं कर्तुं च नवीन ऊर्जा-विद्युत्-केन्द्राणां सङ्ख्यायाः नवीनीकरणं उन्नयनं च कुर्वन्तु येषां नूतन-ऊर्जा-भण्डारण-सहितं सुसज्जितं किन्तु प्रभावीरूपेण उपयोगः न कृतः, प्रणाली-अनुकूल-नवीन-ऊर्जा-विद्युत्-केन्द्राणां सङ्ख्यां निर्मायताम्, ये विद्युत्-आपूर्ति-सुरक्षा-क्षमतासु सुधारं कुर्वन्ति, विश्वसनीय-उत्पादनस्य स्तरं सुधारयन्ति, तथा नूतन ऊर्जायाः आत्मविश्वासयुक्तं उत्पादनं १०% अधिकं यावत् वर्धयति।


राज्यस्य ग्रिड् ऊर्जासंशोधनसंस्थायाः नवीनऊर्जासंशोधनसंस्थायाः उपनिदेशकः ये क्षियाओनिङ्गः अवदत् यत् नूतना ऊर्जा मम देशस्य विद्युत्स्थापितक्षमतायाः मुख्यं निकायं जातम् अस्ति तथा च विद्युत्स्य मुख्यनिकायरूपेण विकसिता अस्ति। यथा यथा नूतनशक्तिः प्रवेशस्य दरः वर्धते तथा तथा विद्युत्प्रणाल्याः "द्विगुणोच्चः" (नवीनशक्तिः उच्चः अनुपातः तथा शक्तिविद्युत्साधनानाम् उच्चः अनुपातः) लक्षणं स्पष्टं भवति, तथा च उत्तमक्रीडायै नूतनशक्तेः तत्कालीनावश्यकता वर्तते ऊर्जा-आपूर्तिं सुनिश्चित्य वर्धयितुं च तस्य भूमिका। "अतएव,ऊर्जापरिवर्तनस्य आवश्यकतानां पूर्तये नूतनशक्तिप्रणालीनां निर्माणं त्वरितुं नूतनानां ऊर्जाप्रणालीनां मैत्रीपूर्णप्रदर्शनस्य प्रचारः, सुधारः च अनिवार्यः विकल्पः अस्तिएकतः प्रणाली-अनुकूलानि नवीन-ऊर्जा-विद्युत्-केन्द्राणि बृहत्-नवीन-ऊर्जा-आधार-निर्माणे सहायतां कर्तुं शक्नुवन्ति तथा च विद्युत्-आपूर्ति-सुरक्षां सुनिश्चितं कर्तुं शक्नुवन्ति, अपरतः, प्रणाली-अनुकूल-नवीन-ऊर्जा-विद्युत्-केन्द्राणि विश्वसनीय-सुधारार्थं सहायतां कर्तुं शक्नुवन्ति नवीन ऊर्जायाः उत्पादनस्तरं तथा विद्युत्सञ्चालनस्य सुरक्षां सुनिश्चितं करोति। " " .


टोङ्ग्वेई समूहस्य संचालकमण्डलस्य अध्यक्षः लियू हन्युआन् इत्यस्य मतं यत् एतेन ऊर्जाभण्डारणस्य तीव्रविकासाय उत्तमाः अवसराः सृज्यन्ते । “नवीन-आवश्यकतानां अन्तर्गतं भविष्ये ऊर्जा-सञ्चयः केवलं सरल-समर्थक-भूमिका न भविष्यति, अपितु स्मार्ट-जालस्य नूतन-विद्युत्-प्रणालीनां च स्वतन्त्रः महत्त्वपूर्णः घटकः भविष्यति, विद्युत्-उत्पादन-अन्तस्य विद्युत्-उपभोग-अन्तस्य च मध्ये सन्तुलनं निर्वाहयति, तथा च विपण्यतन्त्रस्य अन्तर्गतं प्रमुखं कारकं भवति।”


राष्ट्रिय ऊर्जाप्रशासनस्य आँकडानि दर्शयन्ति यत् २०२४ तमे वर्षात् नूतन ऊर्जाभण्डारणस्य प्रेषणस्य, अनुप्रयोगस्य च स्तरः निरन्तरं सुधरति, नूतन ऊर्जाभण्डारणस्य नियामकभूमिका च निरन्तरं वर्धिता अस्ति विद्युत्जाल-उद्यमानां आँकडानुसारं राज्यजालनिगमस्य परिचालनक्षेत्रेषु नवीन-ऊर्जा-भण्डारणस्य समतुल्य-उपयोगघण्टाः ३९० घण्टाः यावत् भविष्यन्ति तथा च २०२४ तमस्य वर्षस्य प्रथमार्धे चार्ज-निर्वाह-समयानां समतुल्यसंख्या प्रायः ९३ भविष्यति, यत् वृद्धिः अस्ति २०२३ तमस्य वर्षस्य प्रथमार्धस्य तुलने क्रमशः प्रायः १००%, ८६% च अभवत् । चीनदक्षिणविद्युत्जालस्य परिचालनक्षेत्रेषु २०२४ तमस्य वर्षस्य प्रथमार्धे नूतन ऊर्जाभण्डारणस्य समतुल्यउपयोगघण्टाः ५६० घण्टाः यावत् अभवन्, यत् २०२३ तमे वर्षे पूर्णवर्षस्य उपयोगस्तरस्य समीपे अस्ति


"पम्पकृतजलऊर्जाभण्डारणस्य तुलने लिथियमबैटरी ऊर्जाभण्डारणस्य उच्चप्रणालीदक्षता, द्रुतप्रतिक्रियावेगः, महान् स्थलचयनलचीलता, न्यूननिर्माणकठिनता, अल्पनिर्माणकालः च इति लाभाः सन्ति lithium battery energy storage system व्ययः १,००० युआन्/किलोवाटघण्टातः न्यूनः अभवत्, भविष्ये च ५०० युआन्/किलोवाटघण्टापर्यन्तं न्यूनीभवति इति अपेक्षा अस्ति, बृहत्-परिमाणस्य अनुप्रयोगस्य अर्थशास्त्रं च अधिकं प्रकाशितं भविष्यति।”.


हरितविद्युत्-उपभोगस्य प्रवर्धनार्थं कम्प्यूटिंग्-शक्तिः विद्युत् च सहकार्यं कुर्वतः


अन्तिमेषु वर्षेषु ऊर्जाक्षेत्रे बृहत्दत्तांशः, मेघगणना, कृत्रिमबुद्धिः इत्यादीनि उन्नतविज्ञानं प्रौद्योगिकी च क्रमेण प्रयुक्तानि, गणनाशक्तिः हरितशक्तिः च एकीकरणं सामान्यप्रवृत्तिः अभवत्


"योजना" कम्प्यूटिंगशक्ति-शक्ति-सहकारि-परियोजनानां सङ्ख्यां कार्यान्वितुं प्रस्तावयति । आँकडाकेन्द्राणां तथा नवीन ऊर्जासंसाधनसंपदानां विकासावश्यकतानां समन्वयनं, स्रोतः, भारः, भण्डारणसंसाधनं च वैज्ञानिकरूपेण एकीकृत्य, कम्प्यूटिंगशक्तिः विद्युत्संरचनानां च सहकारिनियोजनं विन्यासं च निर्वहति समीपस्थस्य नवीनऊर्जाविद्युत्प्रदायस्य, समुच्चयव्यापारस्य, स्थानीयउपभोगस्य च "हरितविद्युत्सङ्ग्रहणआपूर्तिः" इति प्रतिरूपस्य अन्वेषणं कुर्वन्तु । नियमनसंसाधनानाम् एकीकरणं, कम्प्यूटिंगशक्तिविद्युत्योः समन्वितसञ्चालनस्य स्तरं सुधारयितुम्, आँकडाकेन्द्रेषु हरितशक्तिः अनुपातं वर्धयितुं, विद्युत्जालसमर्थनक्षमतायाः माङ्गं न्यूनीकर्तुं च सौर-तापीय-विद्युत्-उत्पादनस्य, पवन-शक्ति-उत्पादनस्य, प्रकाश-विद्युत्-उत्पादनस्य च संयुक्त-सञ्चालनस्य माध्यमेन हरित-शक्ति-स्थिर-आपूर्ति-प्रतिरूपस्य अन्वेषणं कुर्वन्तु । आसपासस्य क्षेत्राणां तापस्य आवश्यकतां पूरयितुं दत्तांशकेन्द्रेषु अपशिष्टतापसंसाधनानाम् पुनर्प्राप्तिम् उपयोगं च सुदृढं कुर्वन्तु।


विजन इन्टेलिजेन्स इत्यस्य उपाध्यक्षः झाओ चुहोङ्ग इत्यस्य मतं यत्,विद्युत्-कम्प्यूटिंग-शक्ति-विकासः परस्परं पूरकं भवति


"दृश्यं" भवति चेत् विद्युत् भवति, "दृश्य" नास्ति चेत् विद्युत् नास्ति - एतत् नूतनशक्तेः महत्त्वपूर्णं वैशिष्ट्यम् अस्ति । पवनशक्ति-प्रकाशविद्युत्-विद्युत्-उत्पादनस्य स्केलस्य निरन्तर-द्रुत-विस्तारस्य सन्दर्भे पवन-प्रकाश-विद्युत्-विद्युत्-उत्पादनस्य व्यत्ययः, यादृच्छिकता, अस्थिरता च विद्यमान-विद्युत्-प्रणाल्याः सुरक्षित-स्थिर-सञ्चालने आव्हानानि उत्पद्यन्ते, तथा च गणना-शक्तिः अस्ति एतस्याः समस्यायाः निवारणाय नूतनः उपायः। अधुना झेजियांग-जिआङ्गसु-वितरणजालयोः वर्चुअल् डिस्पैचर-सहायक-डिस्पैचर-प्रयोगः कृतः, ये स्वतन्त्र-प्रथम-क्रम-निर्देशान् आपत्कालीन-दोष-नियन्त्रणं च साकारं कर्तुं शक्नुवन्ति, येन विद्युत्-जालस्य लचील-समायोजन-क्षमतासु सुधारं कर्तुं साहाय्यं भवति भविष्ये नूतनविद्युत्प्रणालीनिर्माणकाले कम्प्यूटिंगशक्तेः अनुप्रयोगव्याप्तिः अधिकाधिकं विस्तृता भविष्यति, मम देशस्य विद्युत्प्रणाल्याः विद्युत्जालस्य च सुचारुसञ्चालनस्य महत्त्वपूर्णं समर्थनं भविष्यति।


ये क्षियाओनिङ्ग् इत्यनेन उक्तं यत्, “यथा समाजस्य सर्वे क्षेत्राः कम्प्यूटिंग्-शक्ति-विद्युत्-सहकारि-सञ्चालन-स्तरस्य महत्त्वं ददति, तथैव विद्युत्-व्ययस्य न्यूनतया सह नूतन-ऊर्जा-समृद्धक्षेत्रेषु आँकडा-केन्द्राणां स्थानान्तरणं प्रवर्धयित्वा, विद्युत्-समयस्य स्थानिक-वितरणस्य च अनुकूलनं कृत्वा दत्तांशकेन्द्रेषु माङ्गं, वयं नूतन ऊर्जायाः उच्चस्तरीयं उपभोगं अधिकं प्रवर्तयितुं शक्नुमः” इति ।


स्वतःस्फूर्तं स्वप्रयोगं प्रोत्साहयन्तु तथा च नूतनानां आदर्शानां अन्वेषणं कुर्वन्तु


"योजना" इत्यत्र उक्तं यत् अनेकानि स्मार्टमाइक्रोग्रिड् परियोजनानि निर्मिताः भविष्यन्ति। अनुप्रयोगपरिदृश्यानां स्थानीयस्थितीनां च आधारेण स्मार्टमाइक्रोग्रिडपरियोजनानां निर्माणार्थं विविधस्थानानां प्रोत्साहनं कुर्वन्तु। विद्युत्जालस्य अन्ते तथा च बृहत्विद्युत्जालेन न आच्छादितक्षेत्रेषु, स्थानीयविद्युत्प्रदायस्तरं सुधारयितुम् पवनस्य, सौरस्य, भण्डारणस्य च पूरकत्वेन स्मार्टसूक्ष्मजालपरियोजनानां संख्यां निर्मायताम् उत्तमनवीन ऊर्जासंसाधनयुक्तेषु क्षेत्रेषु, सूक्ष्मजालस्य स्व-शिखर-स्व-सन्तुलन-क्षमतासु सुधारं कर्तुं, स्व-उपयोगाय नूतन-ऊर्जा-विद्युत्-उत्पादनस्य अनुपातं वर्धयितुं स्रोत-जाल-भार-भण्डारण-समन्वयेन सह अनेकाः स्मार्ट-माइक्रोग्रिड्-परियोजनानां निर्माणं कुर्वन्तु , तथा च बृहत् विद्युत् जालस्य नियमनं उपभोगं च सुलभं कुर्वन्ति तथा च नूतनव्यापारस्वरूपानाम् आदर्शानां च विकासे सक्रियरूपेण समर्थनं कुर्वन्ति।


चीन-नवीन-ऊर्जा-वित्त-निवेश-वित्त-गठबन्धनस्य महासचिवः पेङ्ग-पेङ्गः चीन-ऊर्जा-न्यूज-संस्थायाः संवाददात्रे अवदत् यत्, “विद्युत्-जालस्य उपरि उच्च-अनुपात-वायु-शक्तिः, प्रकाश-विद्युत्-इत्यादीनां वाष्पशील-विद्युत्-स्रोतानां प्रभावः पूर्णतया समाधानं कर्तुं न शक्यते उच्च-वोल्टेज-पक्षे प्रेषणं केवलं, तथा च तस्मिन् अधिकं ध्यानं दातव्यं वितरणजालपक्षे, एते सूक्ष्मजालस्य निर्माणं केशिका इव सन्ति ये कस्यचित् क्षेत्रस्य अन्तः स्वसन्तुलनं प्राप्तुं शक्नुवन्ति तथा च यदा तेषां... आत्मनियमनक्षमता अपर्याप्ताः सन्ति” इति ।


ये क्षियाओनिङ्गः अन्यदृष्टिकोणात् विश्लेषणं कृतवान् यत् "नवीन ऊर्जायाः विकासमार्गः बृहत्-परिमाणेन केन्द्रीकृतात् केन्द्रीकृत-वितरित-रूपेण परिवर्तितः अस्ति । समीपस्थः उपभोगः नूतन-ऊर्जा-उपयोगस्य महत्त्वपूर्णः प्रकारः अस्ति । नूतन-ऊर्जायाः लक्षणस्य दृष्ट्या समीपस्थ-उपभोगः कर्तुं शक्नोति reduce its प्रणाल्याः सुरक्षितस्थिरसञ्चालने अस्थिरतायाः प्रभावः प्रणालीसमायोजनक्षमतायाः आवश्यकतां न्यूनीकर्तुं शक्नोति” इति ।


अधुना यावत् चोङ्गकिङ्ग्-नगरं, चाङ्गझौ-नगरं, जियाङ्गसु-प्रान्तः इत्यादिषु स्थानेषु स्मार्ट-माइक्रोग्रिड्-निर्माणस्य विकासस्य च समर्थनार्थं क्रमशः दस्तावेजाः जारीकृताः सन्ति तेषु चाङ्गझौ-नगरेण प्रस्तावः कृतः यत् २०२६ तमस्य वर्षस्य अन्ते यावत् नगरेण प्रचार-मूल्येन सह ३० नवीनाः स्मार्ट-माइक्रोग्रिड्-पायलट्-प्रदर्शन-परियोजनाः निर्मिताः भविष्यन्ति , and provide a rapid प्रभावी बृहत्-परिमाणस्य प्रचारार्थं व्यवस्थितं मार्गदर्शनं प्रदातु।


"सम्प्रति, विभिन्नाः क्षेत्राः मुख्यतया पायलट्-विधिना सम्बन्धित-परियोजनानां कार्यान्वयनम् प्रवर्धयन्ति। समृद्धाः स्मार्ट-माइक्रोग्रिड्-परियोजना-प्रतिमानाः सन्ति। उदाहरणार्थं, येषु क्षेत्रेषु बृहत्-विद्युत्-जाल-द्वारा न आच्छादिताः, तेषु सूक्ष्म-जाल-परियोजनानां विकासः कर्तुं शक्यते, ये पवन-सौर-, भण्डारणस्य च पूरकाः सन्ति, तथा च नवीनशक्त्या समृद्धेषु क्षेत्रेषु स्रोतजालस्य निर्माणं कर्तुं शक्यते भार-भण्डारणसमन्वित-सूक्ष्मजाल-परियोजना ।स्मार्ट-माइक्रोग्रिड्-परियोजनानां विकासः स्थानीय-स्थितीनां अनुरूपः भवितुमर्हति, तथा च स्थानीय-विद्युत्-उपभोग-अभ्यासानां, अनुप्रयोग-परिदृश्यानां च आधारेण भिन्न-भिन्न-माडल-चयनं करणीयम्"पेङ्ग पेङ्ग इत्यनेन अग्रे उक्तम्।"

पाठ丨अस्माकं संवाददाता डोङ्ग ज़िटोङ्गः लिन् शुइजिंग् च
प्रतिवेदन/प्रतिक्रिया