समाचारं

जीवनस्य प्रधानता"प्रकाशयन्तु" सूक्ष्म-वृत्तचित्र-श्रृङ्खला1

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षक: जीवनस्य प्रधानतायां |
२०३५ तमे वर्षे शिक्षायां शक्तिशालिनः देशस्य निर्माणं दलस्य केन्द्रीयसमित्या कृतः महत्त्वपूर्णः निर्णयः परिनियोजनं च अस्ति, तथा च एषः "महानः देशः" यस्य महासचिवः शी जिनपिङ्गः सर्वदा स्मरणं कृतवान्, उत्सुकतापूर्वकं च प्रतीक्षते शिक्षाव्यवस्था निर्देशान् मनसि धारयति, अग्रे गच्छति, चीनीयशैल्या आधुनिकीकरणस्य समर्थनं, नेतृत्वं च कुर्वन्तं शक्तिशाली शैक्षिकदेशं निर्मातुं नूतनं अध्यायं लिखितुं प्रयतते। अद्यैव शिक्षामन्त्रालयस्य नूतनमाध्यममात्रिकायां "शिक्षायां शक्तिशालिनः देशः भवितुं मार्गे अग्रे प्रयत्नः - महासचिवेन मार्गदर्शितदिशि अग्रे गमनम्" इति स्तम्भः प्रारब्धः यत् निर्माणस्य त्वरणं कर्तुं शिक्षाव्यवस्थायाः सजीवः अभ्यासः दर्शयितुं शक्नोति शिक्षायां शक्तिशालिनः देशस्य।
अद्य "शिक्षायाः माध्यमेन शक्तिशालिनः देशस्य निर्माणस्य मार्गे अग्रे प्रयतध्वम् - महासचिवेन मार्गदर्शितायाः दिशि अग्रे गच्छन्तु" इति स्तम्भः सूक्ष्मवृत्तचित्रस्य "प्रकाशक" श्रृङ्खलायाः आरम्भं करोति, यत् अस्मान् जनानां शैक्षिककथासु गन्तुं शक्नोति , परिस्थितयः परिवर्तनानि च शिक्षाद्वारा प्रकाशितं जीवनं अनुभवन्तु। “सुवर्णयुगम्” इत्यस्य प्रथमः प्रकरणः पश्यामः——
निम्नलिखित विडियो ikumi news इत्यस्मात् अस्ति
कस्य प्रशिक्षणं कर्तव्यम् ?
जनानां प्रशिक्षणं कथं करणीयम्
कस्य कृते जनान् प्रशिक्षितुं शक्यते ?
एषा शिक्षायाः मौलिकसमस्या अस्ति
शिक्षायां शक्तिशालिनः देशस्य निर्माणे अपि एषः मूलविषयः अस्ति ।
हुनान्-देशे एतादृशः “अत्यन्तं लोकप्रियः ऑनलाइन-पाठ्यक्रमः” अस्ति ।
"अहमेव उत्तराधिकारी" ।
सम्पूर्णे प्रान्ते एककोटिभ्यः अधिकाः छात्राः एकत्रैव भागं गृहीतवन्तः
४० कोटिभ्यः अधिकाः जनाः अध्ययनं कृतवन्तः
२०१९
गुओ क्षियाओफाङ्ग, चाङ्गशा युयिंग विद्यालये कलाशिक्षक
हुनान प्रान्तीयदलसमितेः प्रचारविभागेन मार्गदर्शिताः भवन्तु
हुनान प्रान्तीय शिक्षा विभाग द्वारा प्रायोजित
"अहं उत्तराधिकारी अस्मि" ऑनलाइन वैचारिकः राजनैतिकः च वर्गः
मुख्याध्यापक, मुख्य उत्पादक
पारम्परिकवैचारिकराजनैतिकपाठ्यक्रमेभ्यः भिन्नः
एषः "मेघः" वैचारिकः राजनैतिकः च वर्गः
न पाठ्यपुस्तकानि, न पाठ्यक्रमव्यवस्था
न शिक्षणसामग्री, न साक्षात् सम्भाषणम्
उदयमानमाध्यमानां लाभः कथं ग्रहीतव्यः
"संस्कृतियुक्ताः जनाः" ।
वैचारिकराजनैतिकशिक्षायाः गभीरताविस्तारयोः विषये समानं ध्यानं ददातु
गुओ क्षियाओफाङ्गस्य पूर्वं कठिनसमस्या भवति
अस्य "मेघस्य" वैचारिकराजनैतिकवर्गस्य उन्नयनार्थम्
किशोरछात्राणां प्रति आकर्षणम्
गुओ क्षियाओफाङ्गः "तारकाणां अनुसरणं" इति विषये परिश्रमं कर्तुं आरब्धवान् ।
"बलिष्ठः देशः मां अस्ति" इति पाठे।
माओत्सेतुङ्गस्य माध्यमेन अध्ययनार्थं गुओ क्षियाओफाङ्गस्य यात्रा
छात्रान् कथयन्तु
चीनीस्वप्नेन सह व्यक्तिगतस्वप्नानां समावेशं कुर्वन्तु
महत्त्वाकांक्षी युवकः भवतु
ऐ ऐगुओ, "जुलाई १ पदक" विजेता ।
अस्थिभ्यः जातः
दृढः अविश्वासः च चीनीयः भावना
मेरुदण्डयुक्तः चीनीयः इति किम् इति छात्रान् वदतु
गुओ क्षियाओफाङ्गस्य “विषयकं” कक्षायाः डिजाइनम्
छात्राणां कृते प्रदत्तम्
समाजस्य बहुदृष्टिकोणात् परीक्षणं कुर्वन्तु
आदर्शानां, विश्वासानां, मूल्यानां च प्रभावः
सहजतया
एकः ऑनलाइन वैचारिकः राजनैतिकः च पाठः
हुनानप्रान्ते प्राथमिकमाध्यमिकविद्यालयस्य दशकोटिछात्राः भवन्तु
पटलस्य पुरतः एकत्र प्रतीक्षमाणाः
स्रोतः |.युजियन न्यूज वीचैट खाते के अनुसार
स्रोतः वेइयान एजुकेशन वीचैट
प्रतिवेदन/प्रतिक्रिया