समाचारं

मध्यविद्यालयस्य छात्राः सुझावम् अददुः यत् मियुन् जलाशयस्य सायकलमार्गे विश्रामस्थानानां संख्यां वर्धयन्तु

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मियुन्-जलाशयस्य परितः बैली-साइकिल-मार्गः सुन्दर-प्राकृतिक-दृश्यैः, समृद्धैः सांस्कृतिक-सम्पदैः च अनेकेषां सायकिल-यात्रिकाणां पर्यटकानां च गन्तव्यस्थानं जातम् १०० किलोमीटर् व्यासस्य अयं मार्गः ७ नगरैः, १९ लोकग्रामैः, १२ अद्वितीयदृश्यस्थानैः च गच्छति ।

ग्रीष्मकालीनावकाशे miyun reservoir ring trail इत्यत्र सायकलयानं कृत्वा अहं सुन्दरं पारिस्थितिकीदृश्यं अनुभवितवान् परन्तु काश्चन समस्याः अपि आविष्कृताः। तस्मिन् दिने मौसमः अतीव उष्णः आसीत्, पर्वतारोहणस्य, सायकलयानस्य च प्रक्रियायां अहं बहु तृषितः, श्रान्तः च आसम्, परन्तु मार्गे पेयस्य क्रेतुं स्थानं नासीत्, विश्रामस्थानं किमपि न जलाशयस्य परितः सायकलमार्गस्य समग्र-अनुभवं सुधारयितुम् अधिकान् प्रतिभागिनां आकर्षणार्थं च विद्यमानस्य आधारभूतसंरचनायाः अनुकूलनार्थं सुधारार्थं च निम्नलिखितसुझावः ददामि:

प्रथमं सायकलयानमार्गस्य प्रमुखनोड्-स्थानेषु अवकाशस्थानकानि सुसज्जितानि सन्ति । सायकलमार्गस्य मनोरमक्षेत्रेषु मूलभूतविश्रामसुविधाः यथा आसनानि, शामियानादीनि सुसज्जयन्तु, सरलभोजनसेवाः स्थानीयजलपानाः च प्रदातव्याः, ब्राउजिंग् कर्तुं जलाशयस्य परितः यात्रानक्शान् पोस्ट् कुर्वन्तु;

द्वितीयं, एकं विशेषतां अवकाशक्षेत्रं योजयन्तु यत् मियुनस्य सांस्कृतिकविरासतां प्रतिबिम्बयति । यथा, बैलोङ्गटन-दृश्यक्षेत्रं यत्र मार्गः गच्छति, तत्र नगरपालिकायाः ​​संरक्षणे प्राचीनभवनानां समूहः अस्ति, येन जनाः स्थगयित्वा तस्य स्वादनं न कुर्वन्ति पर्यटकानाम् सांस्कृतिक-अनुभवं वर्धयितुं अत्र स्थानीय-रीतिरिवाजानां, रीतिरिवाजानां च परिचयं कुर्वन्तः केचन प्रदर्शन-फलकाः अथवा इलेक्ट्रॉनिक-पर्दे स्थापयितुं शक्यन्ते ।

तृतीयम्, जटिलमार्गेषु मार्गचिह्नानि चेतावनीचिह्नानि च योजयन्तु। यथा, s313 beijichang village इत्यस्य समीपे केचन अप्रत्याशिताः परिस्थितयः भवितुम् अर्हन्ति, अतः पूर्वमेव चेतावनी, मार्गदर्शनं च दातव्यम् । तत्सह सायकलयात्रिकाणां सुरक्षां सुनिश्चित्य सायकलमार्गानां दैनिकं परिपालनं प्रबन्धनं च सुदृढं कर्तुं अनुशंसितं यत् मार्गाणां सुचारुता, सुरक्षा च सुनिश्चिता भवति।

तदतिरिक्तं यदि परिस्थितयः अनुमतिं ददति तर्हि सायकलयात्रिकाणां पदयात्रिकाणां च कृते लघुव्यापारिकवीथिः निर्मातुं शक्यते, येन सा लघुव्यापारिकसङ्कुलरूपेण परिणमति, येन स्थानीयपर्यटन-अर्थव्यवस्थायाः सांस्कृतिक-आदान-प्रदानस्य च अधिकं प्रचारः कर्तुं शक्यते

(लेखकः बीजिंग युयिंग् विद्यालयस्य प्रथमश्रेणीयां षष्ठश्रेण्यां च छात्रः निउ युएलिन् अस्ति)

स्रोतः - बीजिंग दैनिक ग्राहक

लेखकः निउ युएलिन्

प्रतिवेदन/प्रतिक्रिया