समाचारं

wechat iphone 16 इत्यस्य समर्थनं न करोति? अफवाः पृष्ठतः क्रीडा निरन्तरं वर्तते

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य द्वितीये दिने wechat इत्यनेन iphone 16 इत्यस्य समर्थनं न भवेत् इति अफवाः अन्तर्जालद्वारा प्रसारिताः, उपयोक्तृभ्यः च स्मरणं कृतम् यत् ते प्रणालीं अद्यतनं न कुर्वन्तु इति ।

वेइबो इत्यत्र अनेके सम्बद्धाः विषयाः प्रवृत्ताः सन्ति ।

नेटिजनाः एकस्य पश्चात् अन्यस्य चर्चां आरब्धवन्तः यत् "सत्यं वक्तुं शक्यते यत् यदि वीचैट् एप्पल् च स्पर्धां कुर्वन्ति तर्हि एप्पल् सर्वथा विजयं प्राप्तुं न शक्नोति। वीचैट् अपूरणीयः अस्ति, एप्पल् च तस्य स्थाने इच्छानुसारं प्रतिस्थापनं कर्तुं शक्नोति।

परन्तु केचन नेटिजनाः तत् सम्यक् कृतवन्तः यत् "अफवाः गलत् अस्ति। एतत् न यत् एतत् समर्थयति न, अपितु यदि tencent एप्पल् करं न ददाति तर्हि wechat app एप्पल् स्टोरतः निष्कासितम् भविष्यति, सर्वाणि iphone उपकरणानि अपि निष्कासितानि भविष्यन्ति।" wechat संस्थापयितुं/अद्यतनं कर्तुं असमर्थः भवतु।"

एप्पल् तथा टेन्सेन्ट् इत्येतयोः आधिकारिकप्रतिक्रियाः

एषा अफवाः केवलं अफवाः एव इति विषये परिचितैः जनानां कृते अनेके मीडियासंस्थाः ज्ञातवन्तः ।

zhengguan news इत्यस्य अनुसारं सेप्टेम्बर्-मासस्य २ दिनाङ्कस्य अपराह्णे एप्पल्-संस्थायाः आधिकारिकग्राहकसेवायां उक्तं यत् wechat इति ग्राहकैः अतीव सामान्यतः प्रयुक्तः एप्प् अस्ति, तथा च नूतनः iphone इत्येतत् एप्प-अनुमतिं न बन्दं करिष्यति, ग्राहकाः सामान्यतया उपयुञ्जते इति वंचितं न करिष्यति ग्राहकसेवा अवदत् यत्, "इदं iphone 16 wechat इत्यस्य समर्थनं न करोति। अस्माभिः अद्यापि आधिकारिकसूचना न प्राप्ता।"