समाचारं

wechat iphone 16 इत्यस्य समर्थनं न करोति, अतः द्वयोः पक्षयोः अफवाहस्य खण्डनं कृत्वा उष्णविमर्शः उत्पन्नः! टेन्सेण्ट् एप्पल्-करस्य प्रतिक्रियां ददाति : विजय-विजय-स्थितिं प्राप्तुं

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४-०९-०३ ०९:५१:३० लेखकः याओ लिवेई

अधुना अन्तर्जालस्य मध्ये माइक्रोसॉफ्ट् इत्यनेन iphone इत्यस्य समर्थनं न करणीयम् इति वार्ता प्रचलति। परिणामः यत्किमपि भवतु, चीनीयविपण्ये विकल्पद्वयं स्पष्टम् अस्ति। अन्तर्जालस्य सम्प्रति प्रसारितवार्तानुसारं ios 18.2 प्रणाल्यां उन्नयनानन्तरं wechat उपलब्धं न भवेत्। परन्तु एप्पल्-कम्पनीयाः तकनीकीपरामर्शदातारः अवदन् यत् ते आन्तरिकरूपेण प्रासंगिकसूचनाः अन्वेषितवन्तः, तादृशी स्थितिः अपि न प्राप्तवन्तः ।

तस्मिन् एव काले टेन्सेण्ट् इत्यनेन अपि उक्तं यत् एतादृशी समस्या न अभवत् ।

वस्तुतः द्वयोः कम्पनीयोः मध्ये अधिकः महत्त्वपूर्णः द्वन्द्वबिन्दुः अस्ति-एप्पल् करः। एप्पल् चीनीयसामाजिकमाध्यममञ्चेषु वीचैट् इत्यादिषु दबावं वर्धयति, वीचैट्, डौयिन् इत्यादिषु अनुप्रयोगेषु भुगतानस्य लूपहोल्स् बन्दं कर्तुं सहकार्यं कर्तुं वदति इति समाचाराः सन्ति। यदि एते मञ्चाः एप्पल्-पारिस्थितिकीतन्त्रं त्यक्तुं विकासकानां उपयोक्तृणां च क्षमतां समाप्तुं न शक्नुवन्ति तर्हि ते भविष्ये एतेषां अनुप्रयोगानाम् अद्यतनं दातुं नकारयिष्यन्ति

"एप्पल् करस्य" विषये, tencent प्रबन्धनेन अगस्तमासे द्वितीयत्रिमासे 2024 वित्तीयप्रतिवेदनसभायां प्रतिक्रिया दत्ता यत् वर्तमानसमये, वयं in-app लेनदेनद्वारा ios इत्यत्र लघुकार्यक्रमानाम् मुद्राकरणं न कृतवन्तः। अहं मन्ये यदि एतत् मुद्राकरणं भवितुम् अर्हति तर्हि एतत् न केवलं अस्माकं हिताय अस्ति, एतत् एप्पल् इत्यस्य हिताय अस्ति, एतत् क्रीडाविकासकानाम् उपयोक्तृणां च हिताय अस्ति। परन्तु वयं आर्थिकदृष्ट्या स्थायित्वेन न्याय्यपरिस्थितौ एतत् साधयितुम् इच्छामः।

अतः अयं विषयः अद्यापि चर्चायां वर्तते, तस्य सकारात्मकं परिणामः अपेक्षितः अस्ति । यद्यपि अद्यापि अस्पष्टं यत् कोऽपि, wechat अथवा iphone, प्रथमः विकल्पः भविष्यति तथापि चीनीयविपण्ये उभयोः महत्त्वपूर्णः प्रभावः अस्ति इति द्रष्टुं शक्यते।