समाचारं

जापानदेशः अधिकनिवेशस्य प्रतिज्ञां करोति यतः हैरिस् अमेरिकी इस्पातस्य अधिग्रहणस्य विरोधस्य अनावरणं करोति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, सितम्बर 3 (सम्पादक शि झेंगचेंग)जापानस्य बृहत्तमा इस्पातकम्पनी निप्पोन् स्टील कार्पोरेशन इत्यनेन गतसप्ताहे अमेरिकी इस्पात-उद्योगे निवेशं वर्धयितुं प्रतिज्ञा कृता ततः परं अमेरिकी-निर्वाचनस्य लोकप्रियः उम्मीदवारः वर्तमान-उपराष्ट्रपतिः च हैरिस् प्रथमवारं विरोधं प्रकटितवान्

हैरिस् अभियानाधिकारिणां मते सोमवासरे पुरातनस्य "स्टील सिटी" पिट्सबर्ग्-नगरस्य अभियानयात्रायाः समये,हैरिस् स्पष्टं करिष्यति यत् सा "अमेरिकन-इस्पात-कर्मचारिणां स्थितिं सर्वदा समर्थयति," सार्वजनिकरूपेण अमेरिकी-इस्पात-कम्पनीनां स्वामित्वं, संचालनं च अमेरिकन-जनानाम् एव भवेत् इति बोधयतिअस्मिन् प्रशान्तपार-अधिग्रहणविवादे हैरिस्-महोदयः प्रथमवारं अपि हस्तक्षेपं कृतवान् ।

किमाभवत्‌?

पिट्सबर्ग्-नगरे मुख्यालयेन स्थापितेन यू.एस.स्टील्-संस्थायाः गतवर्षस्य दिसम्बरमासे घोषितं यत् सः निप्पोन्-स्टील्-संस्थायाः नकद-प्रस्तावं स्वीकुर्यात् यस्य कुलमूल्यं प्रायः १४.९ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि (ऋणसहितम्) अस्ति

यथा१९०१ तमे वर्षे वित्तीय-औद्योगिक-उद्घाटनेन जे.पी.मोर्गन-इत्यनेन स्थापिता कम्पनी, u.s. steel इत्यनेन अपि अधिग्रहीतम् अस्तिकार्नेगी इस्पात कम्पनी, national steel, and federal steel, एकदा विश्वस्य बृहत्तमः इस्पातनिर्माता, बृहत्तमा कम्पनी च अभवत् ।

(u.s. steel इत्यनेन प्रारम्भिकवर्षेषु निर्गताः स्टॉकप्रमाणपत्राणि)