समाचारं

वृषभविपण्यं अधुना एव आरब्धम् अस्ति! बैंक् आफ् अमेरिका उद्घोषयति यत् अस्मिन् सम्पत्तौ निवेशः करणीयः एव

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वस्तुनि एकः क्षेत्रः अस्ति यस्मिन् निवेशकाः आगामिदशके ध्यानं दातव्याः इति बैंक् आफ् अमेरिका इत्यस्य सूचना अस्ति ।

बैंक् आफ् अमेरिका इत्यस्य रणनीतिज्ञः जेरेड् वुडार्ड् इत्यनेन गुरुवासरे एकस्मिन् टिप्पण्यां उक्तं यत् वर्धमानः संरचनात्मकः महङ्गानि "वस्तूनाम् वृषभविपण्यं अधुना एव आरब्धम् अस्ति" इति सूचयति।

तैलं, सुवर्णं च इत्यादीनि वस्तूनि चिरकालात् विश्वसनीयाः महङ्गानि निवारणानि इति मन्यन्ते, निवेशकाः तान् अधिकं आग्रहयिष्यन्ति यदि वुडार्डस्य महङ्गानि तीव्रवृद्धेः पूर्वानुमानं सत्यं भवति।

वुडार्ड् इत्यनेन दर्शितं यत् वैश्वीकरणस्य प्रौद्योगिकीविकासस्य च प्रवृत्तेः कारणेन विगत २० वर्षेषु महङ्गानि प्रायः २% स्थिराः सन्ति, परन्तु अधुना अमेरिकादेशः शीघ्रमेव २००० तमे वर्षात् पूर्वं महङ्गानि प्रवृत्तौ पुनः आगन्तुं शक्नोति, यदा महङ्गानि औसतेन प्रायः ५% प्रति वर्ष।

वुडार्ड् इत्यनेन उक्तं यत्, "एतेषां बलानां विपर्ययस्य अर्थः अस्ति यत् महङ्गानि संरचनात्मकरूपेण पुनः ५% यावत् स्थास्यन्ति।"

यद्यपि महङ्गानि दमनार्थं प्रौद्योगिकीविघटनस्य निरन्तरं धक्कायां मन्दतायाः कल्पना कठिना अस्ति तथापि अन्तिमेषु वर्षेषु विवैश्वीकरणस्य प्रवृत्तयः तीव्रताम् अवाप्तवन्तः

अमेरिकी-देशस्य केषाञ्चन उत्पादानाम् उच्चकरः वा अमेरिकी-अर्धचालक-उद्योगस्य समर्थनं वा, एताः नीतयः मूल्यक्षयस्य बाधां कृतवन्तः, विशेषतः यतः अमेरिका-देशे स्थानीय-कार्य-समर्थनस्य व्ययः उदयमान-बाजारेषु श्रम-व्ययस्य अपेक्षया बहु अधिकः अस्ति .

बैंक् आफ् अमेरिका इत्यनेन उक्तं यत् वस्तुषु निवेशः ११% वार्षिकं प्रतिफलं जनयितुं शक्नोति "यतोहि ऋणं, घाताः, जनसांख्यिकीयविवरणं, विवैश्वीकरणं, कृत्रिमबुद्धिः, शुद्धशून्यनीतयः च सर्वाणि महङ्गानि भवन्ति