समाचारं

किं फेड्-संस्थायाः घातकं दुर्गणना कृता अस्ति ? विश्लेषकाः चेतयन्ति यत् दरकटनं त्वरितुं असफलता महती त्रुटिः भवितुम् अर्हति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, सितम्बर 3 (सम्पादक झाओ हाओ)यद्यपि ब्रिटिशनिवेशकम्पनी एबर्डीन् एसेट् मैनेजमेण्ट् (abrdn) अमेरिकी अर्थव्यवस्थायाः "मृदु-अवरोहणं" प्राप्तुं अपेक्षते तथापि एशियायाः सार्वभौमऋणस्य प्रमुखः केनेथ् अकिन्टेवे इत्यस्य मतं यत् २०२५ तमे वर्षे अद्यापि देशे दीर्घकालीन-आर्थिक-मन्दतायाः जोखिमः अस्ति

सोमवासरे (सितम्बर् २) स्थानीयसमये अकिन्टेवे मीडियासहितस्य साक्षात्कारे अवदत् यत्, "किं सम्भवति यत् फेडः नीतिदोषाणां प्रति निद्रां गच्छति स्म?" कृषिदत्तांशः।

सप्ताहद्वयं पूर्वं अमेरिकीश्रमसांख्यिकीयब्यूरो इत्यनेन एकं प्रतिवेदनं प्रकाशितम् यत् २०२३ तमस्य वर्षस्य एप्रिल-मासतः २०२४ तमस्य वर्षस्य मार्च-मासपर्यन्तं सांख्यिकी-कालस्य मध्ये पूर्व-अनुमानस्य तुलने ८१८,००० इत्येव न्यूनीकृत्य नूतनानां कार्याणां संख्यां न्यूनीकृतवती अस्य अर्थः अस्ति यत् १२ मासेषु सृष्टानां मासिकशुद्धनवकार्यस्थानानां औसतं प्रायः २४२,००० तः प्रायः १७४,००० यावत् न्यूनीकृतम् ।

प्रायः ३०% अधोगतिपुनरीक्षणं २००९ तमे वर्षात् बृहत्तमं आसीत्, वित्तीयविपण्येषु किञ्चित् अराजकतां जनयति स्म । अस्मिन् विषये अकिन्टेवे अवदत् यत् - "किं सम्भवति यत् अर्थव्यवस्था समग्रदत्तांशैः सूचयति तस्मात् दुर्बलतरं भवति, तथा च फेड्-संस्थायाः व्याजदरेषु कटौती आरब्धा भवितुम् अर्हति स्म?"

सः व्याख्यातवान् यत् फेडस्य नीतिपरिवर्तनानां वास्तविक-आर्थिक-क्रियाकलापानाम् प्रसारणाय किञ्चित् समयः स्यात् विपण्यं प्रति प्रसारिताः भवेयुः” इति ।

जुलैमासस्य अन्ते व्याजदरेषु कटौतीं कर्तुं बहिः जगतः विशालदबावस्य अभावे अपि फेडरल् रिजर्वस्य फेडरल् ओपन मार्केट् समितिः (fomc) स्थिररूपेण स्थितवती बेरोजगारीदरेण "सैम-नियमः" आरब्धस्य अनन्तरं वालस्ट्रीट्-निवेशबैङ्काः, अर्थशास्त्रज्ञाः, काङ्ग्रेसस्य सदस्याः इत्यादयः सर्वे आरोपं कृतवन्तः यत् सः ब्यान्क् व्याजदरेषु कटौतीं कर्तुं सर्वोत्तमम् अवसरं त्यक्तवान् इति

अकिन्टेवे इत्यनेन दर्शितं यत् यदि २०२५ तमस्य वर्षस्य आरम्भे अमेरिकी अर्थव्यवस्थायां अचानकं दुर्बलतायाः अधिकानि लक्षणानि दृश्यन्ते तथा च फेडरल् रिजर्व् पुनः व्याजदरेषु कटौतीं करोति तर्हि अर्थव्यवस्थायां प्रसारितानां शिथिलनीतीनां प्रभावं द्रष्टुं २०२५ तमस्य वर्षस्य उत्तरार्धपर्यन्तं समयः स्यात् तावत्पर्यन्तं आर्थिकस्थितिः "अति भिन्ना" भवितुम् अर्हति ।

तदतिरिक्तं अकिन्टेवे इत्यनेन इदमपि दर्शितं यत् एकः विषयः अस्ति यस्य विषये बहु ध्यानं न दीयते - "यदा महङ्गानि प्रायः २.५% यावत् न्यूनीभूता अस्ति तदा नीतिदरः अद्यापि ५.५% यावत् किमर्थं तिष्ठितव्यः ? अनिश्चिततापूर्णे अस्मिन् वातावरणे , is it really किं भवतः एतस्य ३०० आधारबिन्दुस्य वास्तविकव्याजदरस्य आवश्यकता अस्ति?”

गतशुक्रवासरे प्रकाशितस्य अमेरिकीव्यक्तिगतउपभोगव्ययस्य (pce) मूल्यसूचकाङ्कस्य वार्षिकदरः जुलैमासे २.५% एव अभवत्, तथा च फेडरल् रिजर्वस्य अनुकूलस्य कोर pce मूल्यसूचकाङ्कस्य वार्षिकदरः अपि २.६% एव अभवत् वर्तमान समये सितम्बरमासस्य सत्रे व्याजदरेषु ५० आधारबिन्दुनापेक्षया २५ आधारबिन्दुभिः कटौती अधिका भविष्यति इति मार्केट् अपेक्षां करोति।

वित्तीय-एसोसिएटेड्-प्रेस्-पत्रिकायाः ​​उल्लेखः अस्ति यत् वास्तविक-दर-कटाहः अद्यापि आगामि-सप्ताहद्वये आर्थिक-दत्तांशस्य कार्यप्रदर्शनस्य उपरि निर्भरं भविष्यति । तेषु महत्त्वपूर्णाः सन्ति अस्मिन् बुधवासरे जुलैमासे अमेरिकी-जोल्ट्-सङ्घस्य कार्य-रिक्तस्थानानां संख्या, अस्मिन् शुक्रवासरे अगस्तमासे अमेरिकी-अकृषि-रोजगारस्य आँकडा, आगामिबुधवासरे अमेरिकी-अगस्त-मासस्य cpi-आँकडाः च।

जे पी मॉर्गन चेससम्पत्तिप्रबन्धनकम्पन्योः वैश्विकविनियोगरणनीत्याः पोर्टफोलियोप्रबन्धकः फिल् कैम्पोरेल् इत्यस्य मतं यत् शुक्रवासरे प्रकाशिता गैर-कृषिवेतनसूचीप्रतिवेदना अन्तिमनिर्णयः भवितुम् अर्हति यत् फेडरल् रिजर्वः बेन्चमार्कव्याजदरं २५ आधारबिन्दुभिः न्यूनीकरिष्यति वा ५० आधारबिन्दुभिः न्यूनीकरिष्यति वा इति सितम्बरमासस्य नीतिसभायाः ।

(झाओ हाओ, वित्तीय एसोसिएटेड प्रेस)