समाचारं

लिङ्कनः - द्वौ “नवमाडलौ” प्रारम्भं कुर्वन्! अथवा सेडान् श्रृङ्खलायाः मॉडलस्य उत्पादनस्य विस्तारं कुर्वन्तु

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे प्रथमत्रित्रिमासे लिङ्कन्-संस्थायाः विक्रयः २३% इत्येव महतीं वृद्धिं प्राप्तवान्, तस्य विपण्यभागः च युगपत् १% वर्धितः । एतस्याः वृद्धिगतेः कारणात् २०२० तः प्रथमवारं लिङ्कन् इत्यस्य नूतनकारविक्रयः एकवर्षे एकलक्षं यूनिट् अतिक्रान्तवान् । एतत् विक्रयवृद्धिगतिम् अग्रे सारयितुं लिङ्कन् अस्य मासस्य आरम्भे विक्रेतृभिः सह एकस्मिन् सत्रे पुष्टिं कृतवान् यत् सः द्वौ नूतनौ मॉडलौ प्रक्षेपयिष्यति, आगामिषु कतिपयेषु वर्षेषु विक्रयणार्थं गन्तुं योजनां च करोति।

२०२३ तमस्य वर्षस्य आरम्भात् एव लिङ्कन् इत्यनेन स्वस्य ब्राण्ड्-अन्तर्गतं चतुर्णां एसयूवी-माडलानाम् अग्रेसरणं कृत्वा प्रतिस्थापनं कृतम् अस्ति, अस्मिन् वर्षे अगस्तमासस्य मध्यभागे सः नूतनं लिङ्कन्-प्रमुख-एसयूवी-माडलं प्रक्षेपितवान्, यस्य प्रक्षेपणस्य पुष्टिः अस्ति आगामिवर्षस्य प्रथमत्रिमासे विक्रयणार्थं। घरेलुविपण्ये लिङ्कन् इत्यनेन क्रमेण नूतनानि नेविगेटर्, एविएटर् च मॉडल् अपि प्रदर्शितानि सन्ति ।

वर्तमान उत्पादविन्यासात् द्रष्टुं शक्यते यत् लिङ्कन् वर्तमानकाले उपभोक्तृणां कृते केवलं ५ suv मॉडल् अमेरिकी-विपण्ये सन्ति, तथा च सेडान-श्रृङ्खला अद्यापि रिक्त-पदे अस्ति, केवलं एकः z-श्रृङ्खला-सेडान् अस्ति उपभोक्तृणां कृते क्रयणं कर्तुं। अपेक्षा अस्ति यत् अस्मिन् समये प्रक्षेपितौ नूतनौ मॉडलौ क्रमेण ब्राण्डस्य सेडान-श्रृङ्खलायाः विस्तारं करिष्यति, तथा च लिङ्कन्-महाद्वीपीयस्य उत्तराधिकारीं उपभोक्तृणां कृते नूतनं प्रमुखं मॉडलं च प्रक्षेपणं करिष्यति इति अपेक्षा अस्ति अस्मिन् एव वर्गे मुख्यप्रतियोगिषु बीएमडब्ल्यू अस्ति ५ श्रृङ्खला /७ श्रृङ्खला, मर्सिडीज-बेन्ज ई-वर्गः/एस-वर्गः तथा च ऑडी ए६/ए८ इत्यादयः मॉडल् ।