समाचारं

छात्रावासस्य वातानुकूलकस्य उपयोगाय मया किरायाशुल्कं दातव्यं वा? अस्य विद्यालयस्य छात्राः : प्रतिवर्षं ४२० युआन्, स्नातकपर्यन्तं देयम्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर लियू किन

अधुना एव यान्चेङ्ग् नॉर्मल् विश्वविद्यालयस्य छात्राः विद्यालयस्य छात्रावासयोः वातानुकूलकानाम् उपयोगः इति अवदन्भवद्भिः किरायाशुल्कं दातव्यं, यत् प्रतिवर्षं ४२० युआन् भवति, तथा च भवन्तः महाविद्यालयात् स्नातकपदवीं प्राप्तुं यावत् एकस्मिन् एकमुष्टिशुल्कं दातव्यम् ।अपि च, वातानुकूलकं त्रिस्तरीयं ऊर्जा-कुशलं वातानुकूलकं दीर्घसेवाजीवनं धारयति ।

तस्य प्रतिक्रियारूपेण वातानुकूलनपट्टेदानपक्षेण जिमु न्यूजस्य संवाददात्रे प्रतिक्रिया दत्ता यत् छात्रछात्रावासयोः सर्वेषां वातानुकूलकानां स्थाने आगामिसत्रस्य अन्तः माध्यमिक ऊर्जा-दक्षतायुक्तानि वातानुकूलनयंत्राणि स्थापितानि भविष्यन्ति।

विद्यालयस्य एकः छात्रः जिमु न्यूज इत्यस्मै अवदत् यत् यदा सा अगस्तमासस्य ३१ दिनाङ्के विद्यालये सूचनां दत्तवती तदा छात्रावासस्य वातानुकूलनभाडाप्रक्रियायाः कृते पुनः आवेदनं कर्तुं सूचना प्राप्ता , तथा च प्रत्येकं छात्रावासं छात्रावासस्य आधारेण भाडेन दातव्यम् आसीत् शैक्षणिकवर्षे वातानुकूलकस्य किराया 420 युआन् भवति यदि किराया 5 दिवसेषु संसाधितः न भवति तर्हि निर्माता छात्रावासस्य वातानुकूलकं विद्युत् कटयिष्यति अथवा विच्छेदयिष्यति , तस्य च विच्छेदनानन्तरं न स्थापितं भविष्यति।

"पूर्वं वर्षे ३६० युआन् भवति स्म, परन्तु अस्मिन् वर्षे मूल्यं वर्षे ४२० युआन् यावत् वर्धितम्। ग्रीष्मकालीनावकाशात् पूर्वं मया सूचितं यत् वातानुकूलकं प्रतिस्थाप्यते, परन्तु वातानुकूलकं न प्रतिस्थापितम्। इदं अद्यापि चिरकालात् प्रयुक्तः त्रिस्तरीयः ऊर्जा-दक्षता-वातानुकूलकः आसीत्, पट्टे-कम्पनी अपि तस्य स्थाने न स्थापिता।" छात्राः अवदन् यत् यदा ते अस्मिन् वर्षे वातानुकूलन-भाडा-प्रक्रियाभिः गतवन्तः तदा तेभ्यः पृष्टम् एकवारं किरायाशुल्कं दातुं यावत् ते महाविद्यालयात् स्नातकपदवीं न प्राप्नुवन्ति तर्हि चतुर्वर्षं यावत् शुल्कं दातव्यम्;

छात्रः वातानुकूलकस्य छायाचित्रं संवाददात्रे प्रेषितवान् वातानुकूलकस्य उपरि चीनीय ऊर्जादक्षतायाः लेबले वातानुकूलकस्य स्तरः ३ ऊर्जादक्षता इति चिह्नितम् आसीत् ।

विद्यालयस्य अन्यः छात्रः अवदत् यत् छात्रावासेषु वातानुकूलनयंत्रं भाडेन ग्रहीतुं केन्द्रीकृतप्रक्रियासमयः अगस्तमासस्य ३१ दिनाङ्कात् सितम्बर् २ दिनाङ्कपर्यन्तं भवति, तस्य मूल्यं च प्रतिवर्षं प्रति छात्रावासं ४२० युआन् भवति। द्वितीयदिनाङ्के अपराह्णे तस्मै सूचना प्राप्ता आसीत् यत् विद्यालयेन माध्यमिक ऊर्जा-दक्षतायुक्तानि वातानुकूलनयंत्राणि पुनः निविदां कृत्वा सम्प्रति तान् प्रतिस्थापयति, स्थापयति च इति।

यान्चेङ्ग नॉर्मल् विश्वविद्यालयस्य सम्बन्धितविभागानाम् कर्मचारिणः जिमु न्यूज इत्यस्मै अवदन् यत् विद्यालयस्य छात्रावासस्य वातानुकूलनयंत्रस्य प्रबन्धनं राज्यस्वामित्वयुक्तेन सम्पत्तिप्रयोगप्रबन्धनकार्यालयेन क्रियते, सम्प्रति विद्यालयः वातानुकूलकानाम् पट्टेदानस्य विषये कार्यं कुर्वन् अस्ति। संवाददाता विद्यालयस्य राज्यस्वामित्वयुक्तं सम्पत्तिप्रयोगप्रबन्धनकार्यालयं बहुवारं आहूतवान्, परन्तु कोऽपि उत्तरं न दत्तवान् ।

yancheng normal university इत्यस्य आधिकारिकजालस्थलस्य अनुसारं 28 जुलाई दिनाङ्के विद्यालयेन छात्रछात्रावासानाम् वातानुकूलनभाडासेवानां आउटसोर्सिंग् कृते विजयी बोलीपरिणामानां घोषणा कृता विजेता आपूर्तिकर्ता झेजियांग जिन्हुआ हौपु प्रौद्योगिकी कम्पनी लिमिटेड, तथा च विजयी बोलीराशिः प्रतिवर्षं प्रति वातानुकूलकं ४२० युआन् आसीत् ।

कम्पनीयाः कर्मचारिणः अवदन् यत् विद्यालयस्य छात्रावासेषु १४०० तः अधिकाः त्रिस्तरीयाः ऊर्जा-दक्षतायुक्ताः वातानुकूलकाः सन्ति वातानुकूलन-पट्टे-प्रतिरूपं २०१५ तमे वर्षात् कार्यान्वितम् अस्ति, पूर्व-पट्टेदारः अपि कम्पनी आसीत् अस्मिन् वर्षे जुलैमासस्य अन्ते छात्रावासस्य वातानुकूलन-भाडा-सेवा-आउटसोर्सिंग्-इत्यस्य पुनः निविदाकरणानन्तरं कम्पनीद्वारा बोली-आवश्यकतानुसारं गौण-ऊर्जा-दक्षतायाः सह नूतन-वातानुकूलन-यंत्रैः प्रतिस्थापनीयम् तथापि समय-अवस्थायाः कारणात् , ते केवलं शिक्षकछात्रावासेषु वातानुकूलनयंत्रं प्रतिस्थापयिष्यन्ति, आगामिमासात् आरभ्य छात्रछात्रावासेषु सर्वाणि वातानुकूलनानि अग्रिमस्य अन्तः गौण ऊर्जा-दक्षतायुक्तानि वातानुकूलनानि प्रतिस्थापयिष्यन्ति सेमेस्टर।

(सम्वादकः लियू किन्) २.