समाचारं

गभीरतायाः एकां डिग्रीम् पुनः निवेदनम्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव एरोस्पेस् सूचनाक्षेत्रे चोङ्गकिंग-नगरे नित्यं सुसमाचारः प्राप्यते——
एयरोस्पेस् तियानमु (चोंगकिंग) उपग्रहप्रौद्योगिकी कम्पनी लिमिटेड् द्वारा विकसितेन "तियानमु-१" नक्षत्रेण मूलतः सूर्य-समकालिककक्षा उप-नक्षत्रसंजालीकरणं सम्पन्नम् अस्ति;
lei technology (chongqing) co., ltd. इत्यनेन निर्मितस्य द्वितीयपीढीयाः फाइबर ऑप्टिकजाइरोस्कोपस्य तकनीकीस्तरः अस्ति यः विश्वस्य शीर्षत्रयेषु देशे प्रथमस्थाने च अस्ति
chongqing kaituo satellite technology co., ltd. द्वारा विकसितस्य "सौर सरणी" इत्यस्य परीक्षणं कृतम् अस्ति तथा च उपग्रह ऊर्जा उपकरणानां रूपान्तरणदक्षतायां महत्त्वपूर्णं सुधारं कर्तुं शक्नोति...
नित्यं सुसमाचारस्य समाचाराः सूचयन्ति यत् चोङ्गकिङ्ग्-नगरस्य वायु-अन्तरिक्ष-सूचना-उद्योगः स्वस्य उदयं त्वरयति । वर्तमान समये चोङ्गकिंगस्य एयरोस्पेस् सूचना उद्योगस्य सम्बद्धं उत्पादनमूल्यं प्रायः ३० अरब युआन् अस्ति, यस्य औसतवार्षिकवृद्धिः १५% तः अधिका अस्ति तथा च बेइडौ चिप् शिपमेण्ट् ८ मिलियनं अतिक्रान्तवती अस्ति देशे मॉड्यूलानां टर्मिनलानां च विकासस्तरः देशे अग्रणीः अस्ति।
"पश्चिमे चीनदेशस्य महत्त्वपूर्णनगरत्वेन चोङ्गकिंग्-संस्था एयरोस्पेस्-सूचना-उद्योगे स्वस्य अद्वितीय-स्थितिं भूमिकां च प्रदर्शितवती अस्ति तथा च चीन-उपग्रह-नौकायानस्य अध्यक्षः यू-जियान्चेङ्ग्-इत्यनेन उक्तम् तथा पोजीशनिंग एसोसिएशन।
एयरोस्पेस् सूचना-उद्योगस्य खरब-स्तरीय-नील-महासागरे प्रतिस्पर्धां कर्तुं वैश्विक-स्पर्धायां चोङ्गकिङ्ग्-नगरं कथं उत्तिष्ठति, स्थानं च धारयितुं शक्नोति? चोङ्गकिंग् दैनिकस्य एकः संवाददाता भवतः "रिक्त आकाशस्य" स्वप्नस्य अनुसरणं कर्तुं चोङ्गकिंग-रणनीतिं विकोडयितुं गहनं साक्षात्कारं कृतवान् ।
▲बेइदो ज़िलियनस्य धूल-रहित-कार्यशालायां श्रमिकाः पैकेजिंग्-कार्यं कुर्वन्ति । (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
अतीतः - ४० वर्षाणि यावत् दृढता, स्वप्नानां अनुसरणं च
चोङ्गकिङ्ग्-नगरं ४० वर्षाणि यावत् विशालतारकाणां “आकाशस्य स्वप्नं” अनुसृत्य अस्ति ।
१९८० तमे दशके एव चोङ्गकिङ्ग् इत्यनेन विशेषाणि एयरोस्पेस् अनुसन्धानसंस्थानि स्थापितानि वर्षेषु दक्षिणपश्चिमे एल्युमिनियम, डायन्के चिप् इत्यादिभिः "राष्ट्रीयमहत्त्वपूर्णसाधनानाम्" श्रृङ्खला प्रदत्ता यथा तियानझोउ, शेन्झौ श्रृङ्खला अन्तरिक्षयानानि, चाङ्ग'ए श्रृङ्खला उपग्रहाः, तथा च दीर्घमार्चश्रृङ्खला रॉकेट् "कोर-कुंजी-सामग्रीणां बृहत् परिमाणं प्रदत्तम् अस्ति।"
प्रत्यक्षप्रशासनात् आरभ्य चोङ्गकिङ्ग्-नगरं आकाशस्य अन्वेषणं कदापि न त्यक्तवान् ।
बहुवर्षेभ्यः पूर्वं चोङ्गकिङ्ग् इत्यनेन लिआङ्गजियाङ्ग् एयरोस्पेस् उद्योगनिवेशसमूहस्य स्थापना कृता यत्र लिआङ्गजियाङ्ग् न्यू डिस्ट्रिक्ट् इत्यस्य मुख्याधारः आसीत्, एरोस्पेस् उद्योगस्य विकासस्य प्रथमं कदमम् आद्यतः एव स्वीकृतवान्
तदनन्तरं चोङ्गकिंग् इत्यनेन चीनस्य प्रथमः निजी उद्यमः रॉकेट्-प्रक्षेपणं कृतवान् - चोङ्गकिंग लिङ्गी स्पेस टेक्नोलॉजी ग्रुप् कम्पनी लि.
विशेषतः २०१८ तमे वर्षे प्रथमः वैश्विकः उपग्रहमोबाईलसञ्चारपरीक्षण उपग्रहः "चोङ्गकिंग" सफलतया प्रक्षेपितः, येन वैश्विकउपग्रहमोबाईलसञ्चारप्रणाल्याः निर्माणे चोङ्गकिंग् इत्यस्य औपचारिकभागीदारी चिह्निता
२०२० तमे वर्षे बेइडौ-३ वैश्विकउपग्रहमार्गदर्शनप्रणाल्याः समाप्तेः संचालनेन च चोङ्गकिङ्ग्-नगरं बेइडौ-नगरस्य बृहत्-परिमाणस्य अनुप्रयोगस्य जब्धार्थं ऐतिहासिक-विण्डो-कालस्य आरम्भं करिष्यति
2021 तः, चोङ्गकिंग चीन उपग्रह नेटवर्क समूह कं, लिमिटेड, चीन स्टार नेटवर्क नेटवर्क अनुप्रयोग कं, लिमिटेड तथा च चोंगकिंग स्टार नेटवर्क नेटवर्क प्रणाली अनुसंधान संस्थान कं, लिमिटेड क्रमशः प्रारब्ध, तथा च निर्माणस्य सहकार्यं निरन्तरं कृतवान् अस्ति उपग्रह-अन्तर्जाल-औद्योगिक-उद्यानम् आरब्धम् अस्ति ।
२०२३ तमे वर्षे चोङ्गकिंगः स्वस्य शीर्षस्तरीयं डिजाइनं वर्धयिष्यति तथा च उपग्रह-अन्तर्जाल-उद्योगं "३३६१८" आधुनिक-निर्माण-समूह-प्रणाल्यां प्रथम-भविष्य-उद्योगरूपेण सूचीबद्धं करिष्यति तथा उपग्रह-अन्तर्जालस्य नेतृत्वे अन्तरिक्ष-सूचना-उद्योगः" विकास-मताः” इति ।
तस्मिन् एव वर्षे चोङ्गकिङ्ग्-नगरस्य डिजिटल-अर्थव्यवस्थायाः उपग्रह-अन्तर्जाल-उद्योग-समूहस्य च महत्त्वपूर्ण-वाहकत्वेन मिंग्युए-सरोवरे चोङ्गकिङ्ग्-डिजिटल-नवीनीकरण-उद्यानस्य अनावरणं कृतम्, यत्र शतशः अरब-रूप्यकाणां लक्ष्यं कृतम्
केवलं एकवर्षेण अनन्तरं चोङ्गकिंगेन "उपग्रह-अन्तर्जालस्य नेतृत्वे एयरोस्पेस्-सूचना-उद्योगस्य उच्चगुणवत्ता-विकासाय चोङ्गकिंग-कार्ययोजना" प्रारब्धवती, यया "खाका" "मिशन-वक्तव्य" "निर्माण-चित्रणं" च विघटितम् विकासः द्रुतमार्गे प्रविष्टः अस्ति।
यू क्षियान्चेङ्गः अवदत् यत्, "एकदा सामान्यविमानन-उद्योगे आधारितं नगरात् अधुना वायु-अन्तरिक्ष-सूचना-उद्योगे स्पर्धां कुर्वन्ती महत्त्वपूर्णं बलं यावत्, चोङ्गकिङ्ग्-नगरेण प्रायः अर्धशतके उन्नतिः परिवर्तनं च सम्पन्नम् अस्ति
अधुना : आकारग्रहणस्य महत्त्वपूर्णपदे प्रवेशः
किमर्थं चोङ्गकिङ्ग्-नगरं स्वस्य “आकाश-आकाश-स्वप्ने” एतावत् निष्ठावान् अस्ति ?
नगरपालिकाविकाससुधारआयोगस्य निदेशकः गाओ जियान् इत्यस्य मतं यत् एतस्य चोङ्गकिङ्ग्-नगरस्य डीएनए-सङ्गतिः निकटतया अस्ति ।
एकतः दक्षिणपश्चिमे अन्तर्देशीयक्षेत्रे स्थितानां पर्वतनगरानां जनाः साहसिकाः, उद्यमशीलाः, उद्यमिनः च सन्ति, तेभ्यः प्राचीनकालात् प्रादेशिकप्रतिबन्धान् भङ्ग्य, वैश्विकपरिधिं त्वरयितुं, ब्रह्माण्डस्य अन्वेषणं च कर्तुं उत्साहः अस्ति
भविष्यस्य विज्ञानस्य प्रौद्योगिक्याः च अत्याधुनिकक्षेत्रेषु स्पर्धां कुर्वन् एरोस्पेस् सूचना उद्योगः देशे विश्वे अपि प्रसिद्धैः उद्यमैः वैज्ञानिकसंशोधनसंस्थाभिः च निकटतया सहकार्यं करोति, यत् चोङ्गकिंगस्य कृते... अन्तर्राष्ट्रीय मञ्च।
अपरपक्षे, देशे महत्त्वपूर्णः आधुनिकनिर्माणस्य आधारः इति नाम्ना चोङ्गकिंगः क्रमशः वाहनस्य, शक्तिस्य अर्धचालकस्य, स्मार्टफोनस्य च उत्पादनस्य दृष्ट्या देशे द्वितीयं, तृतीयं, चतुर्थं च स्थानं प्राप्नोति अद्वितीयलाभयुक्ताः औद्योगिकसमूहाः संचारः, नेविगेशनं, च तथा दूरनियन्त्रणम् अन्तरिक्ष-समय-सूचना-उद्योग-प्रौद्योगिकी अनन्त-अनुप्रयोग-परिदृश्यानां निर्माणं प्रदाति ।
तदतिरिक्तं, चोङ्गकिंग्-नगरे बृहत्नगराणि, बृहत्-ग्रामीणक्षेत्राणि, बृहत्-पर्वत-क्षेत्राणि, बृहत्-जलाशयक्षेत्राणि च एकीकृतानि सन्ति नदी-गङ्गा, ये वायु-अन्तरिक्ष-सूचना-उत्पादानाम् उत्तमं मञ्चं प्रददति, परिवहनम् अन्ये च क्षेत्राणि अपि व्यापकं विपण्यस्थानं प्रददति ।
उपर्युक्तानि कारणानि मिलित्वा "आकाशस्वप्नस्य" अनुसरणार्थं चोङ्गकिंग्-नगरं साहसेन अग्रे गन्तुं शक्नुवन्ति ।
चोङ्गकिङ्ग् इत्यस्य दृढतायाः प्रतिक्रिया अपि विपणेन दत्ता अस्ति यत् -
जून १ दिनाङ्के गुआङ्गझौ हिगर कम्युनिकेशन्स् ग्रुप् कम्पनी लिमिटेड् इत्यनेन अपि चोङ्गकिंग हिगर एयर एण्ड् स्पेस इन्फॉर्मेशन टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य स्थापनायां निवेशं कृत्वा कम्पनीयाः दक्षिणपश्चिमक्षेत्रीयमुख्यालयस्य स्थापनायाः घोषणा कृता
३१ जुलै दिनाङ्के चीन सिवेई इत्यनेन घोषितं यत् उपग्रह-अनुप्रयोग-दूर-संवेदन-उपग्रह-शृङ्खला-मुख्य-उद्यम-लिङ्क्-मध्ये चोङ्गकिङ्ग्-नगरस्य दोषान् पूरयितुं चोङ्गकिङ्ग्-नगरे स्थानिक-काल-सूचना-सेवा-कम्पनीं स्थापयिष्यति
"अस्मिन् वर्षे आरम्भात् चीन सिवेई, higer communications, changsha beidou institute, lite technology इत्यादीनां प्रमुखानां एयरोस्पेस् सूचनाकम्पनीनां अनुबन्धेषु भूमिषु च हस्ताक्षरं निरन्तरं भवति, तथा च विभिन्नाः एयरोस्पेस् सूचना उद्योगस्य संसाधनाः त्वरितगत्या चोङ्गकिंगनगरे एकत्रिताः सन्ति, " गाओ जियान् अवदत् ।"
विदेशीयपुञ्जी विपण्यं हृत्वा अपि च चोङ्गकिङ्ग्-नगरस्य स्थानीयकम्पनयः अपि स्वस्य उदयं त्वरयन्ति ।
उदाहरणार्थं, "ऑटोमोटिव इंटेलिजेण्ट् नेटवर्किंग् + सैटेलाइट् नेविगेशन" इत्यस्य प्रमुखस्य घरेलु-द्वय-इञ्जिन-उद्यमस्य रूपेण, बेइडू ज़िलियन टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य प्रतिवर्षं ४० लक्षं यूनिट् (सेट्) तः अधिकस्य इंटेलिजेण्ट् काकपिट् डोमेन् नियन्त्रकस्य वार्षिकं उत्पादनक्षमता अस्ति , जडता-सञ्चारार्थं उच्च-सटीकता-पेटिकाः च सन्ति ।
गाओ जियानः अवदत् यत् वर्तमानकाले, चोङ्गकिंगस्य एयरोस्पेस् सूचनाउद्योगः आरम्भस्य महत्त्वपूर्णावधिं प्रविष्टवान् अस्ति, तथा च प्रारम्भे एरोस्पेस् सूचना उद्यमानाम् एकं मुख्यं मैट्रिक्सं औद्योगिकशृङ्खलां च निर्मितवान् यत् “चिप् मॉड्यूल्स् – टर्मिनल् निर्माणम् – सिस्टम् एकीकरणं तथा च संचालनसेवाः” कवरं करोति, यत्... चोङ्गकिंगस्य कृते चालकशक्तिः भवति स्म प्रौद्योगिकी नवीनता नूतनं आर्थिकवृद्धिध्रुवं निर्मातुं भविष्यस्य विकासस्य आज्ञाकारी ऊर्ध्वतां जब्धयितुं च प्रमुखः मार्गः अस्ति।
भविष्यम् : ५० अरब युआन् इत्यस्य मूलनिर्गममूल्येन औद्योगिकसमूहस्य निर्माणं कुर्वन्तु
“आकाशस्य आकाशस्य च स्वप्नस्य” अनुसरणार्थं चोङ्गकिङ्ग् इत्यनेन नवीनतमं “खाका” निर्मितम् अस्ति ।
अस्मिन् वर्षे फरवरीमासे जारीकृतस्य "उपग्रह-अन्तर्जालस्य नेतृत्वे अन्तरिक्ष-अन्तरिक्ष-सूचना-उद्योगस्य चोङ्गकिंग-उच्चगुणवत्ता-विकास-कार्ययोजनायाः" अनुसारं २०२७ तमवर्षपर्यन्तं चोङ्गकिंग-नगरं एकीकृत्य वायु-अन्तरिक्ष-सूचना-प्रणालीं निर्मातुं देशे अग्रणीः भविष्यति अन्तरिक्षं, अन्तरिक्षं, भूमिं च, तथा च संचारं, मार्गदर्शनं, दूरनियन्त्रणं च गहनतया एकीकृत्य, 50 अरब युआनस्य मूलनिर्गममूल्येन सह एयरोस्पेस् सूचनाउद्योगसमूहं निर्माति, राष्ट्रियप्रभावेण सह एयरोस्पेस् सूचनाउद्योगस्य आधारभूतसंरचनायाः मुख्याधारः भवति, मौलिकनवाचारस्य स्रोतः, औद्योगिकविकाससमागमस्थानं, अनुप्रयोगसेवानां कृते नूतनः उच्चभूमिः च ।
एतेषां लक्ष्याणां प्राप्तिः सुलभं कार्यं नास्ति ।
"वस्तुनिष्ठतया बीजिंग-तियानजिन्-हेबेई, याङ्ग्त्ज़ी-नद्याः डेल्टा, ग्वाङ्गडोङ्ग, हाङ्गकाङ्ग, मकाओ इत्यादीनां विकसितक्षेत्राणां तुलने चोङ्गकिंग्-नगरे अपि त्रीणि दोषाणि सन्ति इति विश्लेषितम्: प्रथमं, उत्पादनमूल्यं महत् नास्ति, दूरं न्यूनम् बीजिंग-तियानजिन्-हेबेई, पर्ल नदी डेल्टा 111.2 अरब युआन, तथा यांगत्ज़ी नदी डेल्टा क्षेत्र 82.1 अरब युआन अपेक्षया द्वितीयं विपण्यसंस्थानां प्रतिस्पर्धा प्रबलं नास्ति, सूचीबद्धकम्पनीनां अभावः अस्ति तथा औद्योगिकशृङ्खलायाः समग्रचालकशक्तिः दुर्बलः अस्ति तृतीयम्, नवीनतास्तरः अद्यापि तुल्यकालिकरूपेण दुर्बलः अस्ति, तथा च राष्ट्रियमुख्यप्रयोगशाला , औद्योगिकनवाचारकेन्द्राणि, प्रौद्योगिकीनवाचारकेन्द्राणि अन्ये च उच्च-ऊर्जा-नवाचार-मञ्चाः अद्यापि न विन्यस्ताः
सौभाग्येन चोङ्गकिङ्ग्-नगरे अपि स्पष्टतया त्रीणि दोषाणि दृष्टानि, प्रतिकार-उपायाः च प्रस्ताविताः ।
"सम्प्रति देशस्य सर्वेषु नगरेषु ये एयरोस्पेस् सूचनाउद्योगे सम्यक् विकसिताः सन्ति, तेषु एकं निश्चितं पारिस्थितिकजलवायुः निर्मितम् अस्ति।" प्रतिवर्षं उद्योगस्य विकासं चालयितुं डाउनस्ट्रीम कम्पनयः एकत्रिताः भवन्ति, बीजिंगः बहूनां संख्यायां बेइदो अनुप्रयोगप्रतिभाः ४०० तः अधिकानि च कम्पनयः एकत्र आनयति, देशे सर्वाधिकपूर्णा औद्योगिकशृङ्खलां निर्माति
गाओ जियान् इत्यनेन उक्तं यत् एयरोस्पेस् सूचना उद्योगस्य पारिस्थितिकीतन्त्रस्य निर्माणं व्यवस्थितपरियोजना अस्ति, तथा च चोङ्गकिङ्ग् इत्यस्य योजना अस्ति यत् -
औद्योगिकनक्शे सुधारं कृत्वा औद्योगिकशृङ्खलायां निवेशं प्रबलतया प्रवर्धयन्तु। सम्प्रति, चोङ्गकिंग "उपग्रह, कोर, संजाल, टर्मिनल् तथा अनुप्रयोगानाम्" मूल औद्योगिकशृङ्खलायाः पञ्चसु प्रमुखेषु कडिषु निवेशं सटीकरूपेण आकर्षयितुं केन्द्रीक्रियते, विशिष्टानि उपग्रहकोरघटकानाम् विकासं उत्पादनं च, अन्तरिक्ष-भूमौ एकीकृतसञ्चारचिप्स्, मॉड्यूल्स्, तथा टर्मिनल् उत्पादप्रणाल्याः, उपग्रहाणां सामूहिकं उत्पादनं प्रवर्धयितुं च भूपरिवर्तनानि पोर्टेबलानि सन्ति, अनुप्रयोगसेवाः विविधाः सन्ति, प्रमुखघटकाः च स्वतन्त्रतया विकसिताः सन्ति ।
दृढं आधारभूतसंरचनं निर्माय बेइडौ इत्यस्य उच्चगुणवत्तायुक्तविकासदत्तांशस्य ठोसमूलं स्थापयतु। चोङ्गकिंगः चाइना स्टार नेटवर्क इत्यादिभिः केन्द्रीय उद्यमैः सह निकटतया कार्यं करिष्यति यत् भू-आधारित-वर्धनम्, उपग्रह-आधारित-वर्धनम्, उपग्रह-अन्तर्जालम् इत्यादीनां अनुप्रयोग-अन्तर्गत-संरचनानां निर्माणं प्रवर्तयिष्यति, राष्ट्रिय-स्तरीयं औद्योगिक-व्यापक-सेवा-मञ्चं यथा राष्ट्रिय-अन्तरिक्ष- समयं बृहत् आँकडा केन्द्रं, तथा च उच्चगतियुक्तं सर्वव्यापीं, अन्तरिक्ष-आधारितं, एकीकृतं च एकं परस्परं सम्बद्धं, सुरक्षितं च कुशलं वायु-अन्तरिक्ष-सूचना-अनुप्रयोग-अन्तर्निर्मित-प्रणालीं निर्मातुम्।
अनुप्रयोगपरिदृश्येषु नवीनतां कुर्वन्तु तथा च नूतनानां मॉडलानां नूतनव्यापारस्वरूपाणां च संवर्धनं विकासं च कुर्वन्तु। एकं मेगासिटीरूपेण, चोङ्गकिंग् बेइडौ तथा उपग्रह-अन्तर्जाल-उद्योगानाम् कृते विशिष्टानां दीर्घकालीन-अनुप्रयोग-परिदृश्यानां सङ्ख्यां प्रारम्भं कर्तुं, व्यापक-अनुप्रयोग-प्रदर्शन-परियोजनानां सङ्ख्यां कार्यान्वितुं, तथा च नूतन-व्यापार-रूपानाम्, आदर्शानां च अन्वेषणं त्वरितुं च केन्द्रीक्रियते यथा न्यून- ऊर्ध्वता अर्थव्यवस्था तथा वाणिज्यिक एयरोस्पेस।
वैज्ञानिक-प्रौद्योगिकी-नवाचार-अनुसन्धानं सुदृढं कृत्वा औद्योगिक-नवाचारस्य स्तरं सुधारयितुम्। भविष्ये चोङ्गकिंगः उच्चगणनाशक्तिः, न्यूनशक्ति-उपभोगः, न्यूनलाभः इत्यादिषु दिशासु केन्द्रीभवति यत् कोर-प्रौद्योगिकी-संशोधनं कर्तुं, वायु-अन्तरिक्षस्य, भू-एकीकरणस्य च द्रुत-उच्च-सटीक-स्थापनम्, बहु इत्यादीनां प्रमुख-अनुप्रयोग-सेवा-प्रौद्योगिकीनां माध्यमेन भङ्गं करिष्यति -स्रोतसंलयनस्थाननिर्धारणं, तथा च टर्मिनल-पक्षीयसंस्थागतप्रोटोकॉलं सम्पूर्णं, कोर-एल्गोरिदम्-परीक्षण-प्रणाली इत्यादीनां अनुप्रयोग-उत्पादानाम् अनुसन्धानं विकासं च, तथा च सक्रियरूपेण राष्ट्रिय-स्तरीयं वायु-अन्तरिक्ष-सूचना-उद्योग-नवाचार-केन्द्रं निर्माति
कालेन सह गच्छन्तु, प्रवृत्तिम् अनुसृत्य च। चोङ्गकिङ्ग्-नगरं ताराणि समुद्रं च प्राप्तुं सर्वं गच्छति ।
प्रतिवेदन/प्रतिक्रिया