समाचारं

ए-शेयर-प्लन्ज् आगच्छति, ध्यानं च आकर्षयति! श्वः (सेप्टेम्बर् ३) विपण्यस्य प्रवृत्तिः का भविष्यति ? विश्लेषणस्य प्रतीक्षां कुर्वन् अस्ति!

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ए-शेयर-विपण्यं अधुना अस्थिरम् अस्ति, अद्यतन-प्रवृत्त्या निवेशकाः उत्थान-अवस्थाः अनुभवन्ति । अद्य सत्रस्य समये ए-शेयरस्य तीव्रः पतनं जातम्, विलम्बेन व्यापारे त्वरितरूपेण न्यूनतायाः कारणेन जनाः अधिकं भारं अनुभवन्ति स्म । भवन्तः अनेकेषां स्टॉकनिवेशकानां मनोदशां कल्पयितुं शक्नुवन्ति येषां सम्मुखीभवन्ति विविधाः समस्याः सर्वेषां मनसि चिन्तनं कुर्वन्ति यत् श्वः प्रवृत्तिः का भविष्यति?

अस्य विषयस्य अन्वेषणार्थं प्रथमं अद्यतनविपण्यस्य अनेकाः प्रमुखविशेषताः विश्लेषितव्याः । सर्वप्रथमं सर्वेषां कृते बृहत् सूचकाङ्क-समूहानां विचित्रं प्रदर्शनं दृष्टम् । अद्यत्वे तैलक्षेत्रं समग्रविपण्यप्रवृत्तेः अपेक्षया अधिकं प्रदर्शनं कुर्वन् चालयति, परन्तु अन्येषां लघुमध्यम-आकारस्य स्टॉक्-समूहानां कृते अपि एतत् "स्तम्भकं" जातम् सटीकं वक्तुं लघुमध्यमप्रमाणस्य भण्डाराः बृहत्निधिनां पुरतः एकान्तकाकवत् दृश्यन्ते, संकीर्णमार्गे मिलित्वा ते अत्यन्तं अशक्ताः भवन्ति यथा यथा प्रमुखाः निधिः विपण्यनिधिं जप्तं कुर्वन्ति तथा लघुमध्यम-आकारस्य विपण्य-पूञ्जीकरण-समूहाः बहिः त्यक्ताः वा परित्यक्ताः वा इति स्थितिं सम्मुखीकुर्वन्ति, व्यक्तिगत-समूहाः च प्रायः अगाधं पतिताः सन्ति

यद्यपि प्रमुखसूचकाङ्क-समूहानां उदयः प्रबलः इति भासते तथापि तस्य पृष्ठतः वित्तीयसम्पदाः वस्तुतः कठिनाः सन्ति । विपण्यां पूंजीप्रवाहस्य स्थितिः आशावादी नास्ति, विशेषतः उत्तरदिशि गच्छन्तीनां निधिनां बृहत् बहिर्वाहः एषः शेयरबजारे उत्तमः संकेतः नास्ति। मद्यक्षेत्रं उदाहरणरूपेण गृहीत्वा क्वेइचौ मौटाई इत्यस्य पतनस्य निवेशकानां मानसिकतायां महत् प्रभावः अभवत् । “सर्वः समृद्धिः हानिः च” इति एषः प्रभावः अस्माकं कृते तस्य पृष्ठतः जोखिमानां उपेक्षां कर्तुं असम्भवं करोति ।

संकुचितं व्यापारस्य परिमाणं अस्मान् गभीरं चिन्तयितुं प्रेरयति। धनस्य बहिर्वाहः न केवलं संख्या, अपितु आर्थिकभावनायाः अभिव्यक्तिः अपि । अद्य ए-शेयर-व्यापारस्य मात्रा ७०५.७ अरब युआन् यावत् संकुचिता, यत् गतशुक्रवासरात् १७१.२ अरब युआन् न्यूनीकृतम् अस्ति, एतत् पूर्वचेतावनी इव अस्ति, येन जनाः विपण्यस्य मन्दतां अनुभवन्ति। परितः पश्यन् ऊर्जायाः उदकं न भवति, अपितु विरलव्यापाराः भवन्ति । यथा गजस्तरस्य मद्यस्य भण्डारः अपि अप्रतिरक्षितः नास्ति एतेन अस्माकं चिन्तनं भवति, विपण्यं किमर्थम् एतादृशम् अस्ति।