समाचारं

आरएमबी विनिमयदरः उच्छ्रितः अस्ति! ३ सितम्बर् दिनाङ्के अद्य प्रातःकाले षट् प्रमुखाः वार्ताः किण्वनं कुर्वन्ति स्म!

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समाचारपक्षः

1. आरएमबी-विनिमय-दरः तीव्ररूपेण वर्धितः अस्ति! एकदा अमेरिकी-डॉलरस्य विरुद्धं अपतटीय-आरएमबी ७.०९ अतिक्रान्तवान्, मासे प्रायः ३०० आधारबिन्दुभिः वर्धितः ।

यथा यथा सितम्बरमासे घण्टां ध्वन्यते तथा तथा अमेरिकी-डॉलर-सूचकाङ्कस्य पुनरुत्थानम्, गतसप्ताहे अपतटीय-आरएमबी-विनिमय-दरस्य नूतन-उच्च-दरस्य वृद्धिः च वित्तीय-जगति उष्ण-विषयाः अभवन् कम्पनयः एकस्य पश्चात् अन्यस्य विदेशीयविनिमयस्य निपटनं कर्तुं चयनं कुर्वन्ति अस्य पृष्ठतः कारणं अवश्यमेव अस्ति यत् फेडः व्याजदरेषु कटौतीं कर्तुं समीपं गच्छति।

यदि अस्मिन् वर्षे फेडरल् रिजर्व् वास्तवमेव व्याजदरेषु १०० आधारबिन्दुभिः कटौतीं करोति तर्हि युआन् इत्यस्य अपेक्षया अमेरिकी-डॉलरस्य लाभः गतः भविष्यति । अवमूल्यनस्य जोखिमः अनेकेषां कम्पनीनां लाभं बहु न्यूनीकरिष्यति अन्ततः अमेरिकी-डॉलरस्य वार्षिकव्याजदरः केवलं ३.५% भवति, यदा तु आरएमबी-विनिमयदरः एकस्मिन् त्रैमासिके १०% वर्धयितुं शक्नोति एतादृशाः विनिमयदरपरिवर्तनं निःसंदेहं ए-शेयर-विपण्यस्य कृते दीर्घकालीन-सकारात्मकं भवति ।

2. पारम्परिक चीनी चिकित्सा उद्योगः "सशक्ताः बलिष्ठाः भवन्ति" इति स्पष्टं प्रतिमानं दर्शयति

वर्षस्य प्रथमार्धे पारम्परिक-चीनी-चिकित्सा-उद्योगे ७२ सूचीकृतकम्पनीनां कुल-सञ्चालन-आयः १८९.४३४ अरब-युआन्-रूप्यकाणां प्राप्तिः अभवत्, तथा च मूल-कम्पनीयाः भागधारकाणां कृते शुद्धलाभः प्रायः २३.००६ अरब-युआन्-रूप्यकाणां यावत् अभवत्