समाचारं

प्रत्यक्षदृष्टिकोणः丨चीननिर्माणस्य ४०० अरबनिवेशबजटम्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दृष्टिकोणजालम्२ सितम्बर् दिनाङ्के चीनराज्यनिर्माणइञ्जिनीयरिङ्गनिगमेन २०२४ तमस्य वर्षस्य अर्धवार्षिकं कार्यप्रदर्शनस्य वृत्तान्तः आयोजितः, स्वतन्त्रनिदेशकः मा वाङ्गजुन्, उपाध्यक्षः वु बिङ्गकी, वित्तीयनिदेशकः हुआङ्ग जी इत्यादयः प्रबन्धकाः ब्रीफिंग्-समारोहे उपस्थिताः आसन् ।

चीनराज्यनिर्माणइञ्जिनीयरिङ्गनिगमेन प्रकाशितस्य कार्यप्रदर्शनप्रतिवेदनस्य अनुसारं, अस्मिन् अवधिमध्ये परिचालनआयः १,१४४.६२ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने २.८% वृद्धिः अभवत्, यत् सूचीकृतकम्पन्योः भागधारकाणां कारणं शुद्धलाभः २९.४५ अरब युआन् आसीत् गतवर्षस्य समानकालस्य अपेक्षया १.६% वृद्धिः अभवत् ।

तेषु आवासनिर्माणव्यापारेण ७४९.३ अरब युआन् परिचालनआयः प्राप्तः । अस्मिन् वर्षे वर्षे १.७% वृद्धिः अभवत्, यत् आधारभूतसंरचनाव्यापारेण २६९.५ अरब युआन् परिचालन-आयः प्राप्तः वर्षे वर्षे ११.७% वृद्धिः, डिजाइन-सर्वक्षण-व्यापारेण ५.४ अरब-युआन्-रूप्यकाणां परिचालन-आयः प्राप्तः, विदेश-व्यापारेण २.८% परिचालन-आयः प्राप्तः ५६.५ अर्ब युआन् इत्यस्य, वर्षे वर्षे ३.७% वृद्धिः ।

वर्षस्य प्रथमार्धे चीनराज्यनिर्माणइञ्जिनीयरिङ्गनिगमस्य समग्रं सकललाभमार्जिनं ९.४% आसीत्, यत्र कुललाभः ४९.७७ अरब युआन्, शुद्धलाभः ४०.२१ अरब युआन् च आसीत्, यत् तस्यैव अपेक्षया क्रमशः ०.३%, ०.५% च वृद्धिः अभवत् अवधिः गतवर्षे वितरितः सञ्चितः नकदलाभांशः ९२.८ अरबः आसीत्, यत् मूलकम्पनीयाः कारणतः ९२.८ अरब युआन् शुद्धलाभः अभवत्, लाभांशः मूलतः विगतचतुर्वर्षेषु २०% एव अस्ति