समाचारं

पेरिस् पैरालिम्पिकक्रीडाः शस्त्ररहितः धनुर्धरः स्टुट्जमैन् अन्ततः चतुर्थे पैरालिम्पिकयात्रायां चॅम्पियनशिपं प्राप्तवान्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये सितम्बर्-मासस्य प्रथमे दिने पेरिस्-नगरस्य इन्वैलिड्स्-इत्यत्र पेरिस्-पैरालिम्पिक-आर्चरी-पुरुषाणां व्यक्तिगत-कम्पाउण्ड्-धनुष-ओपन-स्तरस्य स्वर्णपदक-प्रतियोगिता अभवत् अमेरिकादेशस्य ४१ वर्षीयः मैट् स्टुट्जमैन् नामकः बाहुरहितः धनुर्धरः चतुर्थवारं पैरालिम्पिक-उपाधिं प्राप्तुं चुनौतीं ददाति। अन्ते सः चीनीयक्रीडकं ऐ झिन्लियाङ्गं पराजय्य प्रथमवारं पैरालिम्पिकक्रीडायां अस्मिन् स्पर्धायां स्वर्णपदकं प्राप्तवान् ।
↑पदकसमारोहस्य समये मैट् स्टुट्जमैन् स्वर्णपदकं चुम्बयति।
↑पुरस्कारसमारोहस्य समये मैट् स्टुट्जमैन् (दक्षिणतः द्वितीयः) मञ्चं गृह्णाति।
↑स्वर्णपदकक्रीडायां मैट् स्टुट्जमैन् (वामभागे) ऐ ज़िन्लियाङ्ग् च।
↑स्वर्णपदकक्रीडायां मैट् स्टुट्जमैन्।
↑मैट् स्टुट्जमैन् (वामभागे) स्वर्णपदकक्रीडायाः अनन्तरं स्वस्य विजयस्य उत्सवं कर्तुं कूर्दति।
↑उपविजेता चीनीयः खिलाडी ऐ ज़िन्लियाङ्गः (वामभागे) अमेरिकादेशस्य विजेता मैट् स्टुट्जमैन् (मध्यम्) मञ्चे पैरालिम्पिक-शुभंकरं "फ्रिज" इति स्वस्य जेबं स्थापयितुं साहाय्यं कृतवान्
↑मैट् स्टुट्जमैन् पदकसमारोहस्य समये पैरालिम्पिक-शुभंकरं "फ्रिज" इति पादैः उत्थापयति ।
↑मैट् स्टुट्जमैन् (वामभागे) स्वर्णपदकक्रीडायाः पूर्वं प्रेक्षकाणां अभिवादनार्थं पादेन टोपीं उद्धृत्य गच्छति।
↑मैट् स्टुट्जमैन् सेमीफाइनल्-क्रीडायां विजयं प्राप्य स्वस्य पादेन स्वस्य टोपीं वायुतले क्षिप्त्वा उत्सवं कृतवान् ।
छायाचित्रणम् : hou jun
प्रतिवेदन/प्रतिक्रिया