समाचारं

"न तलरेखा द्यूतयातायातस्य" शासनार्थं अधिकं तन्त्रस्य नवीनतायाः आवश्यकता वर्तते

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सः योङ्गः
लोकप्रियतां प्राप्तुं फोटोषु मिथ्यारूपेण पोजं दातुं प्रयतमानानां अत्यल्पानां खातानां प्रतिक्रियारूपेण, एकेन लघु-वीडियो-मञ्चेन अद्यैव "हॉट्-सामग्री-सत्यापन-तन्त्रे दण्ड-घोषणा" जारीकृता, यत्र मे-मासस्य २७ तः आरभ्य तस्य उल्लेखः कृतः , मञ्चः अग्रणीः भविष्यति तथा च विभिन्नस्थानेषु प्रासंगिकसंस्थाभिः संस्थाभिः सह सम्बद्धः भविष्यति यतः समाचारमाध्यमेन उष्णघटनासु संदिग्धव्याख्यासामग्रीषु च सम्बद्धानां पक्षानाम् सत्यापनार्थं तन्त्रं स्थापितं, तस्मात् २०३ उष्णघटनानां सत्यापनार्थं हस्तक्षेपं कृत्वा १,१७४ जनानां दण्डः दत्तः "असीमद्यूतयातायातस्य" लेखा भवति ।
अन्तिमेषु वर्षेषु अन्तर्जालसामग्रीनिर्माणस्य प्रबलविकासेन लघुवीडियाः जनानां कृते सूचनां, मनोरञ्जनं, मनोरञ्जनं च प्राप्तुं महत्त्वपूर्णं मार्गं जातम्, जनानां दैनन्दिनजीवनस्य अनिवार्यः भागः च अभवत् एतेन लघु-वीडियो-सामग्री-निर्माणे भागं ग्रहीतुं अधिकाधिकाः जनाः आकर्षिताः सन्ति, अनेके उत्कृष्टाः लघु-वीडियो-निर्मातारः वास्तविकं सुन्दरं च जीवनं साझां कर्तुं उच्चगुणवत्तायुक्ताः, उच्चगुणवत्तायुक्ताः लघु-वीडियो-सामग्रीणां उपयोगं कुर्वन्ति, उपयोक्तृणां प्रेम्णः सामाजिक-मान्यतां च जित्वा।
परन्तु तस्मिन् एव काले लाभस्य अनुसरणं कर्तुं, नेत्रगोलकं आकर्षयितुं, यातायातस्य लाभाय च अल्पसंख्याकाः लघु-वीडियो-ब्लॉगर्-जनाः स्वस्य तल-रेखां नष्टुं यत्किमपि कर्तुं शक्नुवन्ति तत् कुर्वन्ति ते स्वयमेव निर्देशित-स्व-अभिनय-मञ्चित-फोटो-प्रयोगेन नकली-निर्माणं कुर्वन्ति फोटो वा अतलप्रचारार्थं उष्णसामाजिककार्यक्रमानाम् उपयोगं कुर्वन्ति ते उष्णविषयेषु नकलीकार्यस्य अनुचितसम्बन्धस्य च आश्रयं लभन्ते। एतेषां व्यवहारानां हानिकारकतां न्यूनीकर्तुं न शक्यते, ते न केवलं जनहितं भ्रमयन्ति, जनहितं च हानिकारकं कुर्वन्ति, अपितु साइबरस्पेस् मध्ये सार्वजनिकव्यवस्थां गम्भीररूपेण बाधन्ते, ऑनलाइन पारिस्थितिकवातावरणस्य स्वास्थ्यं, सामञ्जस्यं च नष्टं कुर्वन्ति, नकारात्मकसामाजिकप्रभावं च जनयन्ति, येषां आलोचना कृता अस्ति . यथा, अन्तर्जाल-प्रसिद्धः "माओ बेइवान" यः पूर्वं "पेरिस्-नगरे प्राथमिकविद्यालयस्य छात्राणां गृहकार्यं गृहीतवान्" इति दावान् अकरोत्, सः नकली-मञ्चित-चित्रं यातायात-गुप्तशब्दरूपेण प्रयुक्तवान्, येन मूलतः सामाजिकविश्वासः क्षीणः अभवत्, वार्ताप्रसारणस्य क्रमः च खतरे अभवत्
एकस्मिन् लघु-वीडियो-मञ्चे "14 वर्षात् आरभ्य त्रीणि व्यवस्थापित-विवाहाः पोजं दत्तवान् मैट्रिक्स-खातेः" इति खातेः "सा लाओ वाङ्ग-परिवारस्य द्वितीया भगिनी" इति खातेः एकं भिडियो स्थापितं यत् तस्याः मातापित्रा मध्ये त्रीणि विवाहानि व्यवस्थापितानि इति the ages of 14 and 20. यदा सा १६ वर्षीयः आसीत् तदा सा "मम अपेक्षया ३० वर्षाणि ज्येष्ठः पुरुषः" इत्यनेन सह पुत्रं जनयित्वा तस्य जैविकमातापितरौ मुकदमान् कर्तुं वकिलं नियुक्तवती इदं खातं "तृतीयभगिनी" "बृहत् भगिनी" इति दावान् कुर्वन्तः अनेकैः खाताभिः सह बहुधा अन्तरक्रियां करोति प्रकाशिता सामग्री मातापितृभिः व्यवस्थापितं विवाहं, बालिकानां अपेक्षया बालकानां प्राधान्यं, नाबालिगप्रसवः, घरेलुहिंसा, तथा च 1990 तमे वर्षे एकस्य मालिकेन प्रतिहत्याः इत्यादयः विषयाः सन्ति व्यवसायः। शोधस्य निर्णयस्य च अनन्तरं लघु-वीडियो-मञ्चस्य "bottomless bountiful traffic"-प्रबन्धनस्य विशेषदलेन ज्ञातं यत् खातेः विडियो-शूटिंग्-पृष्ठभूमिः एकः विधि-संस्था अस्ति, अतः ते प्रत्यक्षतया विधि-संस्थायाः सम्पर्कं कृत्वा सत्यापितवन्तः यत्: वकिल-संस्थायाः किमपि न प्राप्तम् प्रासंगिकं न्यासं, तथा च निगरानीयस्य जाँचानन्तरं ज्ञातं यत् कोऽपि अवकाशकाले विडियो शूटिंग् कर्तुं विधिसंस्थायाः पृष्ठभूमिं उपयुज्यते। ततः मञ्चः प्रासंगिकलेखानां सम्पर्कं कृत्वा प्रमाणं दातुं पृष्टवान्, परन्तु अङ्गीकृतः, अतः मञ्चेन प्रासंगिकलेखानां प्रतिबन्धः कृतः ।
एषः कडिः वस्तुतः शासनविचारेषु शासनतन्त्रेषु च एकं नवीनतां गोपयति । पूर्वं स्व-माध्यम-मञ्चानां प्रबन्धन-क्रियाः सामान्यतया निष्क्रिय-रूपेण भवन्ति स्म अस्मिन् सन्दर्भे सत्यापनार्थं प्रबन्धनार्थं च मञ्चः एव उपक्रमं कृतवान् । लघु-वीडियो-मञ्चरूपेण पारम्परिक-निष्क्रिय-प्रबन्धनस्य आधारेण अस्माभिः स्वप्रयत्नाः निरन्तरं प्रयोक्तव्याः, समाजस्य सर्वान् क्षेत्रान् एकत्र सत्यापनार्थं सम्बध्दयन्ति इति नवीन-पद्धतीनां उपयोगः करणीयः, "यातायात-प्राप्त्यर्थं कोऽपि तलरेखा नास्ति" इति व्यवहारे अधिकं सक्रियताम् आचरितव्यम् ", सक्रियरूपेण केषुचित् उष्णघटनासु हस्तक्षेपं कुर्वन्ति, तथा च including इत्यस्य आश्रयं कुर्वन्ति परन्तु खातेषु प्रतिबन्धं कृत्वा लाभ-निर्माण-अनुमतिः रद्दीकर्तुं न सीमिताः। एतेन निःसंदेहं "अतल-ब्लॉगिंग-यातायातस्य" अधिकं नियन्त्रणं कर्तुं, स्रोते तस्य वित्तीय-संसाधनं कटयितुं, लघु-वीडियो-ब्लॉगर्-जनाः नियमानाम् अनुपालनाय, स्वसृष्टिषु कानूनी-नैतिक-तलरेखानां पालनाय च बाध्यन्ते, एतेन वस्तुनिष्ठतया सुनिश्चित्य साहाय्यं भविष्यति सामग्रीयाः प्रामाणिकता प्रामाणिकता च विश्वसनीयता स्वास्थ्यं च।
वस्तुतः स्वमाध्यमानां “यातायातप्राप्त्यर्थं तलरेखा नास्ति” इति घटना न केवलं जनस्य क्रोधं जनयति, अपितु सक्षमाधिकारिणां ध्यानं अपि आकर्षितवती अस्मिन् वर्षे एप्रिलमासे चीनस्य केन्द्रीयसाइबरस्पेस् प्रशासनेन "वायुः स्वच्छं कृत्वा 'स्व-माध्यमम्'-इत्येतत् तलरेखां विना सुधारयितुम्, यातायातस्य वर्धनं च" इति कृते द्विमासात्मकं राष्ट्रव्यापीं विशेष-अभियानं प्रारब्धम्, यत् "स्वनिर्देशितं स्व-अभिनय-कृतं च" सुधारयितुम् केन्द्रीकृतम् धोखाधड़ी" तथा "सामाजिक-उष्णस्थानेषु असैय्य-अनुमानाः" प्रमुखसमस्यासु “पक्षपातपूर्णसामान्यीकरणाधारितविषयान् निर्धारयितुं”, “जनव्यवस्थायाः सद्-रिवाजानां च उल्लङ्घनं कुर्वन्तः पात्राणां निर्माणं”, “नवीन-अश्लील-वार्ता” च अन्धविवेकरूपेण प्रकाशनं च अन्तर्भवति वयं अधिकानि अन्तर्जालमञ्चानि उत्तरदायित्वं गृह्णन्ति, उत्तरदायित्वं गृह्णन्ति, शासनतन्त्रेषु नवीनतां कुर्वन्ति, स्पष्टस्य साइबर-अन्तरिक्षस्य रक्षणं च कुर्वन्ति इति अपि प्रतीक्षामहे |.
सर्वेषु सर्वेषु लघु-वीडियो-निर्माणे भवन्तः हास्यं वा तथ्यं वा शूटिंग् कर्तुं शक्नुवन्ति, परन्तु हास्य-तथ्ययोः सीमां धुन्धुमारं न कुर्वन्तु ।
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया