समाचारं

"बीजिंग वेस्ट् इंटेलिजेण्ट् वैली" इत्यस्य नूतनं बिजनेस कार्ड् निर्मातुं बीजिंग-नगरस्य मेन्टौगौ-मण्डले कुलम् प्रायः २२० कृत्रिम-बुद्धि-कम्पनयः निवसन्ति ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के बीजिंग-व्यापार-दैनिक-सम्वादकः "चीन-जनगणराज्यस्य स्थापनायाः ७५ तमे वर्षगांठस्य स्वागतम्" इति विषयगत-पत्रकारसम्मेलनानां श्रृङ्खलायाः मेन्टौगौ-मण्डलस्य विशेषसत्रात् ज्ञातवान् यत् मेन्टौगौ-मण्डलं सम्प्रति नूतनानां उत्पादकशक्तीनां विकासं त्वरयति , adhering to the "technology strong district", cultivating artificial intelligence, super हृदयक्षेत्रे उच्चपरिभाषा-डिजिटल-श्रव्य-चिकित्सा-उपकरणानाम् "त्रयः प्रमुखाः उद्योगाः" "बीजिंग-पश्चिम-बुद्धिमान्-उपत्यका" ip प्रारम्भं कृतवन्तः सन्ति नगरस्य बृहत्तमं 5oop घरेलुस्वतन्त्रं नियन्त्रणीयं कृत्रिमबुद्धिगणनाशक्तिसमूहं निर्मितवान्, 700 तः अधिकानि कम्पनयः यूनिट् च सम्बध्दयन्, तथा च "कोयलाखनकानां प्रेषणं कृत्वा एआइ जनान् आनयन्तु" इति साक्षात्कारं कृतवान् तदतिरिक्तं मेन्टौगौ-मण्डलं पश्चिमे बीजिंग-देशे एकं विशेषतां ऐतिहासिकं, सांस्कृतिकं पर्यटनं, अवकाशक्षेत्रं च निर्मातुं, बृहत्क्षेत्रेषु सांस्कृतिकविरासतां रक्षितुं, पुनः सजीवं कर्तुं च, नागरिकानां पर्यटकानां च अद्वितीयसांस्कृतिक-पर्यटन-आवश्यकतानां पूर्तिं कुर्वन्तः पर्यटन-उत्पादानाम् निरन्तरं प्रारम्भं कर्तुं प्रयतते भविष्ये मेन्टौगौ-मण्डलं व्यावसायिकवातावरणं अधिकं अनुकूलं करिष्यति, "त्रयेषु प्रमुखेषु उद्योगेषु अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां एकत्रीकरणं त्वरयिष्यति, उत्तमं औद्योगिकपारिस्थितिकीं निर्मास्यति, क्षेत्रस्य हरित-उच्चगुणवत्तायुक्तं परिवर्तनं विकासं च प्रवर्धयिष्यति

सशक्तः विज्ञानं प्रौद्योगिकीञ्च क्षेत्रम् : "विशेषज्ञानाम्, विशेषाणां, अभिनवानां च" उद्यमानाम् कुलसंख्या १५० भवति

मेन्टौगौ-मण्डलं कदाचित् बीजिंग-नगरस्य महत्त्वपूर्णेषु कोयला-आपूर्ति-आधारेषु औद्योगिकक्षेत्रेषु च अन्यतमम् आसीत् । सम्प्रति मेन्टौगौ-मण्डलं नवीन-उत्पादकशक्तीनां विकासं त्वरयति तथा च कृत्रिमबुद्धेः, अति-उच्च-परिभाषा-डिजिटल-श्रव्य-दृश्य-, हृदय-चिकित्सा-उपकरणानाम् "त्रय-प्रमुख-उद्योगानाम्" संवर्धनं कर्तुं केन्द्रीक्रियते

मेन्टौगौ-जिल्ला-पक्ष-समितेः उपसचिवः, मण्डलस्य प्रमुखः च लु चेन्फेइ इत्यनेन उक्तं यत् मेन्टौगौ-मण्डलेन नगरस्य बृहत्तमं घरेलु-उत्पादितं स्वतन्त्रं नियन्त्रणीयं कृत्रिम-बुद्धि-कम्प्यूटिंग-शक्ति-समूहं ५ओओपी-इत्येतत् निर्मितम्, यत् ७०० तः अधिकानि कम्पनयः यूनिट् च सम्बध्दयति "जिंगक्सी बुद्धिमान् उपत्यका" बुद्धिमान् कम्प्यूटिंग केन्द्रेण विज्ञानप्रौद्योगिकीमन्त्रालयात् प्रथमं राष्ट्रियगुप्तचरअनुज्ञापत्रं उत्तरचीनदेशे एकमात्रं "राष्ट्रीयगुप्तचरानुज्ञापत्रं" च प्राप्तम् इदं बीजिंग-एल्गोरिदम्-पञ्जीकरण-सेवा-केन्द्रे स्थापितं, बीजिंग-कृत्रिम-बुद्धि-उद्योग-नवाचार-विकास-सम्मेलनम् इत्यादीनां ब्राण्ड्-मञ्च-क्रियाकलापानाम् एकां श्रृङ्खलां आयोजितवान्, तथा च कृत्रिम-बुद्धि-एल्गोरिदम्-क्षेत्रे नगरस्य प्रथमा विशेष-प्रतिभा-नीतिः प्रकाशिता अस्ति "बीजिंग वेस्ट् इंटेलिजेण्ट् वैली" इत्यस्य विकिरणं निरन्तरं वर्धमानम् अस्ति । वर्तमान समये कुलम् प्रायः २२० कृत्रिमबुद्धिकम्पनयः अस्मिन् मण्डले निवसन्ति स्म, बीजिंग शेङ्गटेङ्ग इनोवेशन आर्टिफिशियल इंटेलिजेंस कम्पनी लिमिटेड् इति मण्डलस्वामित्वयुक्तं उद्यमं विश्वकृत्रिमबुद्धिसम्मेलने उत्कृष्टयोगदानपुरस्कारं प्राप्तवान्, तथा च सक्रियः तथा... मुक्त औद्योगिकपारिस्थितिकी प्रारम्भे आकारं गृहीतवती अस्ति ।

मेन्टौगौ जिलासमितेः स्थायीसमितेः सदस्यः कार्यकारी उपजिल्लाप्रमुखः च याङ्ग जियानहाई इत्यनेन सूचितं यत् वर्तमानकाले मेन्टौगौ मण्डले "त्रयः प्रमुखाः उद्योगाः" नवीनतायाः माध्यमेन सम्यक् विकासं कुर्वन्ति। zhongguancun mentougou park इत्यनेन 438 "राष्ट्रीय उच्च-प्रौद्योगिकी" उद्यमाः, 150 "विशेषतः विशेषाः च नवीनाः" उद्यमाः, 7 "राष्ट्रीय लघु दिग्गजाः", 7 सूचीकृताः कम्पनयः, बीजिंगनगरे 1 "गुप्तविजेता" उद्यमः, 1 "अदृश्यविजेता" उद्यमः च एकत्रिताः सन्ति उद्योग सूचना प्रौद्योगिकी मन्त्रालयस्य व्यक्तिगतविजेता" उद्यमः। कृत्रिमबुद्धि उद्योगस्य क्षेत्रे बीजिंगनगरे बृहत्तमः स्वतन्त्रः नियन्त्रणीयः कृत्रिमबुद्धिगणनाशक्तिसमूहः निर्मितः अस्ति, यः कुलतः ७०० तः अधिकानि कृत्रिमबुद्धिकम्पनयः यूनिट् च सम्बध्दयति, तथा च ई-स्तरीयः कम्प्यूटिंगशक्तिसमूहः निर्मितः भविष्यति वर्षस्य अन्ते ।

यांग जियानहाई इत्यनेन उक्तं यत् मेन्टौगौ जिला विकासस्य गुणवत्तायां सुधारः, ऊर्जास्तरस्य प्रवर्धनं, सहकारिमञ्चानां निर्माणं, वित्तीयसाधनानाम् सदुपयोगः, व्ययस्य न्यूनीकरणं दक्षतां च प्रवर्धयति, सर्वेभ्यः पक्षेभ्यः प्रतिभानां भर्ती, सर्वेभ्यः पक्षेभ्यः प्रतिभानां भर्ती, इत्यादीनां बहुविधबाजारसंस्थानां समर्थनं कर्तुं प्रयतते। तथा व्यावसायिकवातावरणस्य साझेदारी। भविष्ये मेन्टौगौ-मण्डलस्य व्यावसायिकवातावरणं अधिकं अनुकूलितं भविष्यति, तथा च मेन्टौगौ-मण्डले "त्रयेषु प्रमुखेषु उद्योगेषु" अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां एकत्रीकरणं त्वरितं भविष्यति, येन उत्तमं औद्योगिकपारिस्थितिकीं निर्मायते, हरित-उच्चगुणवत्ता-प्रवर्धनं च भवति क्षेत्रस्य परिवर्तनं विकासं च।

पारिस्थितिकक्षेत्रम् : वनानां तृणानां च व्याप्तिः ९३.९% यावत् भवति ।

बीजिंग-मध्यनगरस्य समीपस्थं पारिस्थितिकसंरक्षणक्षेत्रं इति नाम्ना मेन्टौगौ-मण्डलं बीजिंग-मैदानस्य भूजलस्य महत्त्वपूर्णं आपूर्तिस्रोतः आरक्षितक्षेत्रं च अस्ति, एतत् मध्य-पश्चिमयोः ताइहाङ्ग-पर्वतयोः "द्वौ पटलौ च" पारिस्थितिकबाधा अस्ति बीजिंगस्य नगरीयगुरुयोजनया निर्धारितं योङ्गडिङ्गनद्याः पारिस्थितिकीसंरक्षणक्षेत्रम् ।

लु चेन्फेई इत्यनेन उक्तं यत् "पारिस्थितिकीजिल्हे" रणनीत्याः कार्यान्वयनेन मेन्टौगौ मण्डले वनकार्बनसिङ्कः, वनमात्रा, पारिस्थितिकीसेवामूल्यं च निरन्तरं वर्धमानम् अस्ति नगरे, तथा च वायु-वालुका-विरुद्धं बीजिंग-नगरस्य रक्षां निर्मितवती अस्ति । योङ्गडिङ्ग्-नद्याः पारिस्थितिकजलपुनर्पूरणेन सह सक्रियरूपेण सहकार्यं कृत्वा मेन्टौगौ-मण्डले भूजलस्तरस्य अधिकतमं पुनर्प्राप्तिबिन्दुः २३.३५ मीटर् यावत् अभवत्, वर्तमानकाले २३४ वसन्तयोः १०६ वसन्ताः प्रवहन्ति

अवगम्यते यत् अन्तिमेषु वर्षेषु मेन्टौगौ-मण्डलेन प्राकृतिकपारिस्थितिकीशास्त्रस्य सर्वान् तत्त्वान् गृहीत्वा समग्रसंरक्षणं, व्यवस्थितपुनर्स्थापनं, व्यापकप्रबन्धनं च कृतम् अस्ति, येन पर्वतानाम्, नद्यः, एकीकृतसंरक्षणस्य, पुनर्स्थापनस्य च अनेकाः परियोजनाः क्रमशः संगठिताः, कार्यान्विताः च सन्ति वनानि, क्षेत्राणि, सरोवराणि, तृणानि, रेतश्च, योङ्गडिङ्गनद्याः व्यापकप्रबन्धनं, परित्यक्तखानानां पुनर्स्थापनं च ।

पार्टीसमितेः सदस्यः चीनीयपर्यावरणविज्ञानस्य अकादमीयाः उपाध्यक्षः च क्वान् झान्जुन् इत्यनेन दर्शितं यत् मेन्टौगौ-मण्डलं पूर्वं कोयला-निर्माणसामग्री इत्यादिभ्यः पारम्परिक-संसाधन-आधारित-उद्योगेभ्यः वर्तमान- "कृत्रिम-बुद्धि, अति- उच्च-परिभाषा-डिजिटल-श्रव्य-दृश्य-, हृदय-चिकित्सा-उपकरणं च।" उच्च-प्रौद्योगिकी-उद्योगे, क्षेत्रे विशेष-नव-उद्यमैः स्थानीय-स्तरस्य सामान्य-सार्वजनिक-बजट-राजस्वस्य वर्षे वर्षे १२.९२% वृद्धिः प्राप्ता कार्बनशिखरं तथा कार्बन तटस्थनीतिव्यवस्थायां कार्यान्वयनमार्गेषु च सुधारं कृत्वा, ऊर्जा, परिवहनं, निर्माणं च इत्यादिषु प्रमुखक्षेत्रेषु हरित-निम्न-कार्बन-परिवर्तनं प्रवर्धयित्वा, मेन्टौगौ-मण्डलस्य कार्बन-उत्सर्जनस्य तीव्रता बीजिंग-नगरस्य पारिस्थितिक-संरक्षणक्षेत्रेषु सर्वोत्तमा एव अभवत् अन्तिमेषु वर्षेषु ।

सांस्कृतिकमण्डलम् : बीजिंग, तियानजिन्, हेबेइ च सूक्ष्म-रिसॉर्ट्-स्थानानां कृते प्रथम-विकल्पं निर्मायताम्

मेन्टौगौ-मण्डलं ग्रेट् वॉल-सांस्कृतिकमेखलायां क्षीशान् योङ्गडिङ्ग्-नद्याः सांस्कृतिकमेखलायां च सङ्गमे स्थितम् अस्ति अत्र अद्वितीयाः "दश पारम्परिकसंस्कृतयः" समृद्धाः लालसंसाधनाः च सन्ति ।

चीनी सांस्कृतिक अवशेषसङ्घस्य विशेषज्ञसमितेः निदेशकः महलसङ्ग्रहालयस्य शैक्षणिकसमितेः निदेशकः च शान् जिक्सियाङ्गः अवदत् यत् मेन्टौगौ-मण्डलस्य प्राचीनग्रामाः संसाधनैः समृद्धाः सन्ति, येषु ३ प्रसिद्धाः चीनीयाः ऐतिहासिकाः सांस्कृतिकाः च ग्रामाः सन्ति, १२ पारम्परिकाः च चीनीग्रामाः, बीजिंगनगरस्य १४ पारम्परिकग्रामाः च । वर्तमान समये प्राचीनग्रामाः नूतनानां व्यापारस्वरूपाणां सांस्कृतिकपर्यटनतत्त्वानां च एकीकरणं अधिकतया कुर्वन्ति, येन तेभ्यः नूतनजीवनशक्तिः प्राप्यते, यथा यथा समयः परिवर्तते तथा तथा मेन्टौगौ-मण्डलं "स्पष्टजलं, रसीलापर्वताः च सुवर्णरजतस्य पर्वताः" इति अवधारणां नूतनवृत्त्या कार्यान्वितं करोति तथा रूपम्।पुरुषस्य प्रकृतेः च सामञ्जस्यपूर्णं सहजीवनं साधयेत्।

लु चेन्फेइ इत्यनेन दर्शितं यत् मेन्टौगौ-मण्डले नगरस्य सर्वाधिकं अचलसांस्कृतिक-अवशेषाः, सर्वाधिकसुरक्षिताः प्राचीनग्रामाः, नगरस्य सर्वाधिकं रक्तविरासतां संसाधनं च अस्ति, मण्डलस्य १३८ ग्रामेषु ११७ ग्रामेषु रक्तविरासतः अस्ति, अपि च सन्ति १,००० यावत् रक्तपर्यटनस्थानानि १,३२८, नगरे सर्वाधिकं । बीजिंग, तियानजिन्, हेबेई च सूक्ष्म-अवकाशानां कृते प्रथमविकल्पं निर्मातुं मेन्टौगौ-मण्डलेन हेबेई-प्रान्तस्य चतुर्भिः काउण्टीभिः सह सम्बद्धं कृत्वा पश्चिमबीजिंग-सांस्कृतिकपर्यटनगठबन्धनस्य निर्माणं कृतम्, तथा च संयुक्तरूपेण पञ्च "पश्चिमबीजिंगनगरे काव्य-चित्रकला-वसन्त-प्रकाश-भ्रमणाः" आरब्धाः " मार्गाः सक्रियरूपेण बृहत्तरं पश्चिमबीजिंगपर्यटनपारिस्थितिकीतन्त्रं निर्मातुं।" योङ्गडिंग्-नद्याः सांस्कृतिक-संसाधनानाम् उत्तम-उपयोगाय मेन्टौगौ-मण्डलं सम्प्रति नगरीय-सांस्कृतिक-अवशेष-ब्यूरो-इत्यस्य मार्गदर्शनेन योङ्गडिङ्ग्-नद्याः सांस्कृतिक-सङ्ग्रहालयस्य निर्माणस्य सज्जतां कुर्वन् अस्ति, पश्चिमे बीजिंग-नगरे नूतन-सांस्कृतिक-स्थलचिह्नरूपेण निर्मातुं प्रयतते

बीजिंग बिजनेस डेली रिपोर्टर हान सिन्युआन्

प्रतिवेदन/प्रतिक्रिया