समाचारं

रूसदेशात् यूरोपीयसङ्घस्य एकत्रिमासे प्राकृतिकवायुस्य आयातः अमेरिकादेशस्य आयातात् अधिकः अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बेल्जियमदेशस्य ब्रुगेल् इन्स्टिट्यूट् इत्यनेन प्रकाशितेन नवीनतमेन ऊर्जाविपण्यसंशोधनेन ज्ञायते यत् एकस्मिन् त्रैमासिके यूरोपीयसङ्घस्य देशैः रूसदेशात् कुलप्राकृतिकगैसस्य आयातः विगतवर्षद्वये प्रथमवारं अमेरिकादेशात् आयातितः अधिकः अभवत्।

जर्मन-प्रेस-एजेन्सी-संस्थायाः प्रथमे दिनाङ्के ब्रुगेल्-संस्थायाः आँकडानां उद्धृत्य ज्ञापितं यत् अस्मिन् वर्षे द्वितीयत्रिमासे यूरोपीयसङ्घस्य देशाः रूसदेशात् १२.७ अरब-घनमीटर्-अधिकं प्राकृतिकवायुः, अमेरिका-देशात् च १२.३ अरब-घनमीटर्-अधिकं प्राकृतिकं गैसं क्रीतवन्तः प्रथमत्रिमासे तुलने रूसी प्राकृतिकवायुप्रसवस्य किञ्चित् न्यूनता अभवत्, परन्तु अमेरिकादेशे तस्य न्यूनता अधिका आसीत् ।

शोधप्रतिवेदने न निर्दिष्टं यत् के देशाः रूसदेशात् प्राकृतिकवायुः क्रियन्ते।

नॉर्वेदेशः यूरोपीयसङ्घस्य बृहत्तमः प्राकृतिकवायुसप्लायरः अस्ति, द्वितीयत्रिमासे प्रायः २३.९ अरबघनमीटर् आपूर्तिं कृतवान् । २०२२ तमस्य वर्षस्य फेब्रुवरीमासे युक्रेनदेशस्य संकटस्य वर्धनात् पूर्वं रूसदेशः यूरोपीयसङ्घस्य बृहत्तमः प्राकृतिकवायुसप्लायरः आसीत् । परन्तु ततः परं यूरोपीयसङ्घः रूसीप्राकृतिकवायुस्य आयातं महतीं न्यूनीकृतवान् ।

जर्मनीसर्वकारविभागैः प्रकाशिताः आँकडा: दर्शयन्ति यत् जर्मनीदेशः रूसदेशात् प्राकृतिकवायुः न आयाति । जर्मनीदेशस्य विपक्षदलस्य क्रिश्चियन डेमोक्रेटिक यूनियनस्य विदेशकार्यविशेषज्ञः नॉर्बर्ट् रोट्गेन् अद्यैव "वेल्ट् चैनल्" इति वृत्तपत्रे यूरोपीयसङ्घस्य अन्तः रूसदेशात् प्राकृतिकवायुस्य आयाते प्रतिबन्धं कर्तुं आह्वानं कृतवान्

रोएट्जेन् इत्यस्य मते : "यूरोपीयाः युक्रेनदेशस्य समर्थनाय अरबौ डॉलरं व्यययन्ति, रूसस्य युद्धवक्षःस्थलं पूरयितुं अरबौ डॉलरं व्यययन्ति - एतत् न उत्तरदायी, तर्कसंगतं, न च विश्वसनीयम्।

जर्मनीदेशस्य सत्ताधारी गठबन्धनस्य सदस्यस्य फ्री डेमोक्रेटिक पार्टी इत्यस्य प्रवक्ता माइकल क्रूस् इत्यस्य मतं यत् यूरोपीयसङ्घः रूसदेशात् प्राकृतिकवायुस्य आयातस्य विनिमयरूपेण युक्रेनदेशाय सहायतानिधिं सैन्यसहायतां च निश्चितराशिं दातुं शक्नोति।

अस्मिन् वर्षे मेमासे अमेरिकी-प्रमुख-द्रवीकृत-प्राकृतिक-गैस-निर्यात-सुविधानां विफलता इत्यादिभिः "एकवारं कृतैः कारकैः" प्रभावितः, एकस्मिन् मासे रूस-देशात् यूरोप-देशस्य प्राकृतिक-गैस-आयातः पूर्वं प्रथमवारं अमेरिका-देशात् आयातं अतिक्रान्तवान् वर्षद्वयम् । (अन्त) (सूर्य शूओ) २.

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया