समाचारं

उद्घाटनदिवसः : तियानमेन् स्क्वेर् इत्यत्र यः राष्ट्रध्वजः उत्थापितः आसीत् सः गुआङ्गझौ हुइजिंग् प्रयोगात्मकविद्यालये आगच्छति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के यथा प्रातःकाले प्रभातम् अभवत् तथा च सुवर्णशरदः ताजगीं आनयत्, तथैव गुआङ्गझौनगरस्य तिआन्हेमण्डले हुइजिङ्गप्रयोगविद्यालयस्य उद्घाटनसमारोहे "हृदयैः पार्टीं सेवन्तु अग्रे गच्छन्तु च—हृदयस्य राष्ट्रियध्वजरक्षकः प्रवेशं कृतवान्" इति विशेषक्रियाकलापः the school to conduct the first lesson of the school" became the समारोहस्य मुख्यविषयः तियानमेन् ऑनर गार्डस्य सेवानिवृत्तसदस्यानां तथा च राष्ट्रियध्वजवर्गस्य व्यावसायिकदलः आसीत् अयं राष्ट्रध्वजः २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमे दिने तियानमेन्-चतुष्कस्य उत्थापितः ।निवृत्ताः दलस्य सदस्याः तस्य पृष्ठतः कथां स्नेहेन कथितवन्तः ।
राष्ट्रध्वजेन सह फ्रेमं साझां कर्तुं छात्राः अतीव उत्साहिताः आसन्। अयं देशभक्तिशिक्षावर्गः छात्राणां देशभक्तिउत्साहं प्रेरितवान्, अस्य सत्रस्य नूतनं अध्यायं च उद्घाटितवान् ।
तदतिरिक्तं हुइजिंग् प्रयोगविद्यालयस्य हुआयुआन् परिसरे अपि अस्मिन् वर्षे सितम्बरमासे प्रथमस्य छात्रसमूहस्य स्वागतं कृतम्। नवीनं परिसरं तियानहे-मण्डलस्य २३९ क्रमाङ्के डोङ्गगुआन्झुआङ्ग-मार्गे स्थितम् अस्ति, यत् १८,००० वर्गमीटर्-अधिकं क्षेत्रं व्याप्नोति, अयं नववर्षीयः सुसंगतः विद्यालयः अस्ति, यः परितः समुदायानाम् कृते १,६८० उच्चगुणवत्तायुक्ताः उपाधिः प्रदातुं शक्नोति २०२४ विद्यालयवर्षे प्रथमश्रेण्यां सप्तमश्रेण्यां च चत्वारि कक्षाः भविष्यन्ति, यत्र कुलम् ३११ छात्राः नामाङ्किताः भविष्यन्ति ।
हुआयुआन् परिसरस्य मुख्यभवनं रक्तानि इष्टकाः श्वेतभित्तिः च स्वीकुर्वन्ति, यस्मिन् इतिहासस्य, फैशनस्य च भावः भवति, तथा च सुरुचिपूर्णः, गुरुः च अस्ति । अस्मिन् विद्यालये प्रायः ३५०० वर्गमीटर् व्यासस्य उपरितनक्रीडाङ्गणं अस्ति, यत्र फुटबॉलक्षेत्राणि, बास्केटबॉलक्रीडाङ्गणानि, बैडमिण्टनक्रीडाङ्गणानि, अन्यक्रीडासुविधाः च सन्ति । कक्षाः विशालाः उज्ज्वलाः च सन्ति, नैनो-ब्लैक्बोर्ड्, श्रव्य-दृश्य-उपकरणैः च सुसज्जिताः सन्ति ।
हुआयुआन् परिसरः हुइजिंग मुख्यालयः च एकस्यैव मूलस्य सन्ति तथा च एकस्मिन् शरीरे द्वयोः पक्षयोः च विशेषतापाठ्यक्रमस्य निर्माणं प्रवर्धयन्ति, अर्थात् प्राथमिकमाध्यमिकविद्यालयानाम्, विज्ञानस्य नवीनतापाठ्यक्रमस्य च अमूर्तसांस्कृतिकविरासतपाठ्यक्रमस्य च एकीकृत्य पाठ्यक्रमव्यवस्था
पाठः चित्राणि च |रिपोर्टरः जियांग जून
प्रतिवेदन/प्रतिक्रिया