समाचारं

मञ्चस्य अधिकृतव्यापारिणां मूल्यपरिवर्तनं कार्यान्वितुं अधिकारः अस्ति तथा च pinduoduo “10 अरब अनुदान” क्रियाकलापस्य नियमानाम् समायोजनं करोति।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस न्यूज (रिपोर्टरः किआओ सिन्यी) सितम्बर् २ दिनाङ्के पिण्डुओडुओ इत्यनेन "दश अरब सब्सिडी" गतिविधिनियमानां विषये अद्यतनसूचना जारीकृता । सूचनायाः सामग्रीनुसारं इवेण्ट्-प्रवेश-विनियमाः दर्शयन्ति यत् यदि व्यापारिणा प्रतिवेदितस्य इवेण्ट्-उत्पादस्य मूल्यं अन्येषु इवेण्ट्-मध्ये समान-उत्पादस्य मूल्यात् अधिकं भवति तर्हि व्यापारी अन्य-इवेण्ट्-मूल्येन इवेण्ट्-उत्पादस्य विक्रयं कर्तुं सहमतः भवति , अर्थात् व्यापारी मञ्चं स्वयमेव इवेण्ट् उत्पादस्य मूल्यस्य अनुसरणं कर्तुं अधिकृतं करोति । यदि व्यापारी स्वचालितमूल्यानुवर्तनकार्यं चालू करोति तर्हि मञ्चस्य स्वचालितमूल्यानुवर्तनकार्यस्य अन्तर्गतं व्यापारिणः प्राधिकरणस्य आधारेण मूल्यपरिवर्तनं निष्पादयितुं अधिकारः अपि अस्ति

तदतिरिक्तं सूचनानुसारं पिण्डुओडुओ इत्यस्य एतेन समायोजनेन “दशकोटिसहायता”युक्तानां व्यापारिणां प्रवेशस्य सीमा अपि उन्नता अभवत् । अस्मिन् स्पष्टं करणीयम् यत् यदि कश्चन भण्डारः नकलीविक्रयसम्बद्धविनियमानाम् उल्लङ्घनं करोति, "pinduoduo उत्पादविवरणं गुणवत्तानमूनाकरणनियमानां च उल्लङ्घनं करोति", अथवा रसद-अनुबन्ध-प्रदर्शन-मानकानां पूर्तिं कर्तुं असफलः भवति, तर्हि मञ्चस्य अवनयनस्य, अवरुद्धस्य, विलोपनस्य, अथवा विलोपनस्य अधिकारः अस्ति भण्डारस्य केचन वा सर्वाणि उत्पादानि वा सूचनानि वा विक्रयणस्य सूचीकरणं प्रतिबन्धनं च इत्यादीनि उपायानि कृत्वा, व्यापारिणः व्यापारिकस्य गतिविधियोग्यतां रद्दीकर्तुं/अथवा गतिविधिसंसाधनस्लॉटतः गतिविधिउत्पादं निष्कासयितुं, व्यापारिणः भागं ग्रहीतुं प्रतिबन्धयितुं च अधिकारः अस्ति क्रियाकलापः निश्चितकालान्तरे (कमपि ६ मासेषु) अथवा स्थायिरूपेण।

अयं नियमः २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १० दिनाङ्कात् प्रभावी भविष्यति इति अवगम्यते ।

प्रतिवेदन/प्रतिक्रिया