समाचारं

रूसीसैनिकाः ड्रोन्-इत्यस्मिन् तोपगोलानि संलग्नं कृत्वा एकेन क्लिक्-द्वारा युक्रेन-सेनायाः परिवहन-वाहनस्य उपरि आक्रमणं कृतवन्तः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:09
रूसस्य रक्षामन्त्रालयेन सितम्बर्-मासस्य प्रथमे दिने एकः भिडियो प्रकाशितः यस्मिन् युक्रेनदेशस्य सैन्यसामग्रीपरिवहनवाहनानां आक्रमणार्थं लघुड्रोन्-यानानां उपयोगः दृश्यते। तस्मिन् दृश्ये रूसीसैनिकाः क्वाड्कॉप्टर-ड्रोन्-इत्यत्र तोपगोलानि संलग्नं कृत्वा ततः तत् मुक्तं कुर्वन्ति इति दृश्यते स्म । युक्रेनदेशस्य सैन्यपरिवहनवाहनं दृष्ट्वा ड्रोन्-यानेन तस्य उपरि आघातः कृतः । रूसीसेना अवदत् यत् एतत् ड्रोन् हस्तग्रेनेड् अथवा ग्रेनेड् उपयोक्तुं शक्नोति, अपि च रात्रौ अपि उपयोक्तुं शक्यते यतः एतत् विशेषकॅमेरेण सुसज्जितम् अस्ति।
रूसस्य रक्षामन्त्रालयेन सितम्बर्-मासस्य प्रथमे दिने युद्धप्रतिवेदनं प्रकाशितम् यत् गतदिने चीन-रूसी-सैनिकाः डोनेट्स्क-क्षेत्रे पुटिचिये-विएम्का-बस्तयः नियन्त्रणं कृतवन्तः रूसीसैन्येन युक्रेनदेशस्य सुविधासु अपि आक्रमणं कृतम् येषु ड्रोन्-यानानि संयोजयन्ति, संग्रहयन्ति च । रूसीसेना युक्रेनसेनायाः बहुविधं आक्रमणं प्रतिहत्य खार्किव्, अवदेयेव्का, डोनेट्स्क्, जापोरोझ्ये, खेरसोन् इत्यादीनां दिशि बहुविधं आक्रमणं कृत्वा अनेके युक्रेनदेशस्य टङ्काः, बख्तरयुक्तानि वाहनानि, अन्ये उपकरणानि च नष्टानि अभवन्
स्थानीयसमये सितम्बरमासस्य प्रथमे दिने युक्रेनदेशस्य सशस्त्रसेनायाः जनरलस्टाफः तस्मिन् दिने १६:०० वादनपर्यन्तं युद्धस्य स्थितिविषये सूचनां प्रकाशितवान्, यस्मिन् दिने अग्रपङ्क्तिक्षेत्रे ९१ युद्धानि अभवन् इति रूसीसेनायाः आक्रमणम् अतीव गम्भीरम् अस्ति, तस्य नियन्त्रणार्थं युक्रेनदेशस्य सशस्त्रसेना सर्वान् आवश्यकान् उपायान् कुर्वती अस्ति रूसीसेना आक्रमणं कृत्वा तस्याः कर्मचारिणः उपकरणानि च नष्टवती। युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन सितम्बर्-मासस्य प्रथमे दिने सूचितं यत् यद्यपि रूसीसेनायाः शस्त्रेषु, कार्मिकेषु च लाभाः सन्ति तथापि युक्रेन-सेनायाः दृढतायाः कारणेन रूसीसेनायाः महती हानिः अभवत्
सम्पादकः लियू जिया
सम्पादकः झोउ जी
प्रतिवेदन/प्रतिक्रिया