समाचारं

६४ स्थानानि ! pinggu इत्यस्य सुविधाजनकः अस्थायी विक्रयबिन्दुः विशिष्टस्थानसहितं “ऑनलाइन” अस्ति →

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गाओडा शाङ्गपिंगगु इत्यस्य निर्माणस्य प्रवर्धनप्रक्रियायां पिंगगुमण्डलं "जनेन निर्मितं जनानां नगरं, जनानां कृते जनानां नगरं" इति अवधारणां पूर्णतया कार्यान्वितं करोति, "जाम-राहतस्य सह संयोजनस्य, राहतस्य विषये केन्द्रितं" पालनम् करोति, तथा च सक्रियरूपेण उपायान् अन्वेषयति "मार्गकब्जायाः प्रबन्धनस्य च" समस्यायाः निवारणाय ।
नागरिकानां यात्रा, सुचारु यातायातस्य, नगरस्य रूपं पर्यावरणं च निर्वाहयितुम् इति आधारेण कृषकाणां कृते सुविधाजनकं मानकीकृतं च व्यापारमञ्चं प्रदातुं, नियत-बिन्दुं प्राप्तुं, सम्पूर्णे मण्डले ६४ "सुविधाजनकाः अस्थायीविक्रयबिन्दवः" स्थापिताः सन्ति संचालनं, मानकीकृतप्रबन्धनं, तथा च भूमिकब्जायाः समस्यायाः प्रभावी समाधानं कर्तुं, नगरस्य स्वरूपे प्रभावं च इत्यादीनां समस्यानां समाधानं करोति, तथा च कृषकाणां यथार्थतया सुविधां करोति, जनानां लाभं च ददाति।
अस्थायी विक्रय बिन्दु
न केवलं स्थानीयकृषकाणां कृते...
“प्रत्यक्ष उत्पादमुद्रीकरण” कृते चैनल
वयं परितः निवासिनः कृते नवीनशाकफलानि अपि क्रीणामः ।
“क्षेत्रतः हंसपर्यन्तं” मार्गं प्रदातुं
परितः वातावरणस्य स्वरूपं नगरक्रमं च प्रभावीरूपेण सुधारयन्तु
परिष्कृतनगरशासनस्य साक्षात्कारः
"बहु-विजयः" सुविधां कृत्वा जनानां लाभाय च
सम्पादकेन सर्वेषां कृते संकलितम् अस्ति
पिङ्गुमण्डलस्य विभिन्ननगरेषु गलीषु च अस्थायीविक्रयस्थानानि
↓ आगच्छन्तु ↓
पिंगगु मण्डले नगराणि तथा नगराणि
अस्थायी गली विक्रय बिन्दु
प्रतिवेदन/प्रतिक्रिया