समाचारं

बीजिंग-किङ्गे-स्थानकस्य उत्तर-भूमिगत-पार्किङ्ग-स्थानकं उद्घाटितम् अस्ति, यत्र ३०३ नवीन-पार्किङ्ग-स्थानानि सन्ति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज इत्यस्य अनुसारं "बीजिंग हैडियन" वीचैट् सार्वजनिक खातेः अनुसारं ३१ अगस्त दिनाङ्के ०:०० वादने किङ्ग्हे स्टेशनस्य उत्तरदिशि स्थितं भूमिगतं पार्किङ्गस्थानं आधिकारिकतया उद्घाटितम्, तथा च बीजिंग-जिन्जियाङ्ग पूर्वमार्गः युगपत् उद्घाटितः, यात्रां कृतवती नागरिकानां यात्रिकाणां च कृते अधिकं सुविधाजनकम्।
किङ्घे-स्थानकस्य उत्तरदिशि स्थितं भूमिगतं पार्किङ्गस्थानं उद्घाटितम् अस्ति । चित्र/"बीजिंग हैडियन" wechat सार्वजनिक खाता
अस्मिन् समये उद्घाटितः qinghe station north भूमिगतपार्किङ्गस्थानं बीजिंग qinghe station इत्यस्य तहखाने स्तरस्य उत्तरभागे स्थितम् अस्ति, यत् स्टेशनात् निर्गत्य यात्रिकाः 10 मीटर् यावत् दक्षिणदिशि गन्तुं शक्नुवन्ति पार्किङ्गस्थानं प्राप्तुं निर्गमनद्वारं दक्षिणभूमिगतपार्किङ्गस्थाने आगच्छन्तः यात्रिकाः सुरक्षापरीक्षापरस्परविश्वासक्षेत्रेण दक्षिणपदयात्रीप्रवेशद्वारात् प्रथमतलस्य व्यापकसेवाभवनपर्यन्तं प्रत्यक्षतया स्टेशनं प्रविष्टुं शक्नुवन्ति स्टेशनस्य अन्तः बहिः च बहु न्यूनीकरोति।
पार्किङ्गस्थानस्य पश्चिमदिशि वाहनप्रवेशद्वारं निर्गमं च अस्ति, यत् जिंगक्सिन् पूर्वमार्गेण शाङ्गडीसप्तममार्गेण सह सम्बद्धम् अस्ति, पूर्वदिशि वाहनप्रवेशद्वारः अस्ति, यत्र किङ्घेस्थानकपूर्वतः प्रवेशः कर्तुं शक्यते गली तथा अनिङ्गझुआङ्ग रोड।
पार्किङ्गस्थानस्य क्षेत्रफलं प्रायः १६,००० वर्गमीटर् अस्ति, यत्र विद्यमानस्य दक्षिणभूमिगतपार्किङ्गस्थानस्य आधारेण, उत्तरदक्षिणयोः ड्रॉप-ऑफ्-मञ्चानां द्विमहलानां आधारेण पार्किङ्गस्थानानां संख्या ८५% वर्धते । , qinghe station क्षेत्रे पार्किङ्ग संसाधनं अधिकं समृद्धं कृत्वा दूरं लघु कृत्वा यात्रायाः समये यात्रिकाणां सुखं पिकअप स्टेशनस्य अनुभवं च बहु सुधरति।
सम्पादक लियू मेंगजी
प्रतिवेदन/प्रतिक्रिया