समाचारं

चत्वारः नेतारः : "आहतः"।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलसेना षट् निरोधितानां अवशेषान् आविष्कृतवती, फ्रान्स-कनाडा-यूके-ऑस्ट्रेलिया-देशयोः नेतारः "आघातं" प्रकटितवन्तः ।
राष्ट्रीयप्रसारणनिगमस्य (nbc) अन्यमाध्यमानां च 2 सितम्बर् दिनाङ्के प्राप्तानां समाचारानुसारं फ्रांसदेशस्य राष्ट्रपतिः मैक्रों, कनाडादेशस्य प्रधानमन्त्री ट्रुडो, ब्रिटिशप्रधानमन्त्री च इजरायलसेनायाः भूमिगतसुरङ्गे षट् निरोधितानां अवशेषाणां आविष्कारस्य प्रतिक्रियां दत्तवन्तः गाजा-पट्टिकायाः ​​दक्षिणे राफाह-नगरेण क्रमशः स्टारमरः, आस्ट्रेलिया-देशस्य प्रधानमन्त्री अल्बानीस् च प्रतिक्रियाम् अददात् ।
एनबीसी-संस्थायाः सूचना अस्ति यत् सामाजिकमाध्यमेषु प्रकाशितः मैक्रोन् अस्ति इति” इति । "तत्कालं युद्धविरामः भवितुमर्हति, सर्वेषां निरुद्धानां मुक्तिः च भवितुमर्हति, युद्धं स्थगितव्यम्" इति ।
समाचारानुसारं ट्रुडो प्रथमदिने x इत्यत्र पोस्ट् कृतवान् यत् उपर्युक्तानां षट् निरुद्धानां मृत्योः वार्ता "आश्चर्यजनकं क्रुद्धं च" इति ट्रुडो हमास-सङ्घस्य उपरि "आतङ्कवादिनः" इति आरोपं कृतवान्, हमास-सङ्घस्य सर्वेषां निरोधितानां मुक्तिं कर्तुं आह्वयत्, "सर्वपक्षस्य नेतारः अन्येषां निरोधितानां गृहं गन्तुं, हिंसायाः समाप्त्यर्थं च उद्दिश्य सम्झौतां कर्तुं अर्हन्ति" इति
"टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं स्टारमरः प्रथमदिनाङ्के एक्स इत्यत्र पोस्ट् कृतवान् यत् उपरि उल्लिखितानां षट् निरोधितानां मृत्योः वार्तायां सः "आहतः" अभवत् "अस्मिन् घोरसमये मम विचाराः तेषां ज्ञातिभिः सह सन्ति" इति स्टारमरः अवदत् यत्, "हमास-सङ्घटनेन तान् सर्वान् निरुद्धान् तत्क्षणमेव मुक्तं कर्तव्यं, सर्वेषां पक्षैः तत्क्षणमेव युद्धविरामसम्झौतां कृत्वा दुःखस्य समाप्तिः कर्तव्या" इति
ब्रिटिश-"गार्जियन"-पत्रिकायाः ​​समाचारः अस्ति यत् अल्बानी-जनाः प्रथमे दिनाङ्के x-इत्यत्र पोस्ट् कृतवन्तः यत् उपर्युक्तानां षट्-निरोधितानां मृत्योः वार्ता "आश्चर्यजनकः" अस्ति तथा च आस्ट्रेलिया-देशस्य जनाः एतेषां निरोधितानां ज्ञातिभ्यः "गहनतम-शोक-संवेदनां" प्रकटितवन्तः इति "अस्य संघर्षस्य कारणेन उत्पन्ना वेदना, विनाशः च समाप्तः भवितुमर्हति। वयं अन्तर्राष्ट्रीयसमुदायेन सह मिलित्वा सर्वेषां निरोधितानां तत्कालं मुक्तिं, नागरिकानां रक्षणं, गाजादेशे युद्धविरामस्य च आह्वानं कुर्मः" इति अल्बानीजः अपि अवदत्।
एजेन्स फ्रांस्-प्रेस् इत्यादिभिः माध्यमैः प्राप्तानां समाचारानुसारं इजरायल-रक्षासेनायाः प्रथमे सितम्बर्-दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् गाजा-पट्टिकायाः ​​दक्षिणे राफाह-नगरे भूमिगत-सुरङ्गे षट्-निरोधितानां शवः प्राप्ताः इति इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन एकं भिडियो भाषणं कृत्वा उक्तं यत् सः एतस्याः वार्तायां "आहतः" अभवत्। अमेरिकीराष्ट्रपतिः बाइडेन् अवदत् यत् सः "आहतः क्रुद्धः च" यत् षट् निरोधितानां जनानां अवशेषेषु एकः अमेरिकननागरिकः अस्ति इति । रायटर्-पत्रिकायाः ​​प्रथमे सितम्बर्-दिनाङ्के हमास-सङ्घस्य वरिष्ठः सदस्यः इज्जत-रशिक्-इत्यनेन उक्तं यत् युद्धविराम-सम्झौतां कर्तुं न अस्वीकृतः इजरायल्-देशः उपर्युक्तानां षट्-निरोधितानां मृत्योः उत्तरदायी भवितुम् अर्हति इति
स्रोतः |
प्रतिवेदन/प्रतिक्रिया