समाचारं

बाइटडान्सः एशियायाः अभिलेखं ९.५ अरब डॉलरस्य ऋणं याचते

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाइटडान्स

ifeng.com technology news बीजिंगसमये २ सितम्बरदिनाङ्के ब्लूमबर्ग्-अनुसारं विषये परिचिताः जनाः अवदन् यत् बाइटडान्सः बङ्केभ्यः ९.५ अरब अमेरिकी-डॉलर्-रूप्यकाणां ऋणं याचते, यत् एशिया-देशे (जापान-व्यापारं विहाय) सर्वाधिकं डॉलर-मूल्यकं ऋणं भविष्यति ऋण कार्यक्रम।

सिटीग्रुप्, गोल्डमैन् सैक्स्, जेपी मॉर्गन चेस् च बाइटडान्सस्य नवीनतमवित्तपोषणस्य समन्वयकरूपेण कार्यं कुर्वन्ति इति विषये परिचिताः जनाः अवदन् यत् ऋणस्य अवधिः त्रयः वर्षाणि यावत् भवति, पञ्चवर्षपर्यन्तं विस्तारयितुं शक्यते। ऋणस्य भागः विद्यमानस्य ५ अरब डॉलरस्य द्विभागीयस्य ऋणस्य पुनर्वित्तपोषणं करिष्यति। एतस्य धनस्य उपयोगः कार्यपुञ्जार्थं अपि भविष्यति इति विषये परिचिताः जनाः अवदन्। २०२१ तमे वर्षे बाइट्डान्सस्य ऋणं ५ अर्ब अमेरिकीडॉलर् अस्ति, यत् नियमितरूपेण परिभ्रमणभागेषु च विभक्तम् अस्ति ।

bytedance इत्यस्य नूतने ऋणे अति-आवंटन-विकल्पः अन्तर्भवति, यत् ऋणस्य आकारः $9.5 अरब-डॉलर्-अधिकं भवितुं शक्नोति । ऋणस्य प्रारम्भिकः प्रसारः अमेरिकी-डॉलर-रात्रौ बेन्चमार्क-दरः प्लस् ८५ आधारबिन्दवः अस्ति ।

bytedance इत्यस्य ऋणस्य आकारः पूर्वापेक्षां अतिक्रमति, यत् सूचयति यत् एशियायाः ऋणविपण्ये अनुकूलपरिस्थितेः लाभं कम्पनी सक्रियरूपेण गृह्णाति। एशियायाः ऋणविपण्येषु मन्दसौदानां प्रवाहस्य मध्ये प्रचुरं तरलता अस्ति । ब्लूमबर्ग् इत्यनेन संकलितानां आँकडानां अनुसारम् अस्य वर्षस्य प्रथमार्धे द्विपक्षीयऋणं विहाय एशियादेशे (जापानं विहाय) डॉलरऋणस्य मात्रा ४४% न्यूनीभूय प्रायः ४५.५ अरब डॉलरं यावत् अभवत्, यत् २०१० तः न्यूनतमं स्तरम् अस्ति

सम्प्रति बाइटडान्सः स्वस्य मूल-अनलाईन-विज्ञापन-व्यापारात् ई-वाणिज्यम्, जननात्मक-कृत्रिम-बुद्धिः इत्यादिषु क्षेत्रेषु विस्तारं कर्तुं प्रयतते ।चीनदेशे बहवः बृहत्प्रौद्योगिकीकम्पनयः chatgpt इत्यादीनां बृहत्भाषाप्रतिमानानाम्, चैट्बोट्-इत्यस्य च विकासाय अरब-अरब-रूप्यकाणां निवेशं कृतवन्तः, तेषु bytedance अपि अन्यतमः अस्ति विदेशेषु bytedance इत्यस्य स्वामित्वं tiktok इति संस्था अमेरिकादेशे प्रारम्भिकसफलतां प्राप्त्वा अधिकेषु यूरोपीयबाजारेषु स्वस्य आलापस्य लाइव स्ट्रीमिंग् शॉपिंग मञ्चस्य प्रचारं कर्तुं योजनां करोति।

प्रेससमयपर्यन्तं bytedance इत्यनेन टिप्पणी न कृता । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।