समाचारं

byd song pro dm-i इति मेक्सिकोदेशे प्रक्षेपणं कृतम् अस्ति, यत् चीनदेशस्य अपेक्षया प्रायः ९०,००० युआन् महत्तरम् अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन सितम्बर् २ दिनाङ्के रिपोर्ट् कृतं यत् byd इत्यस्य compact suv song pro dm-i इति मेक्सिकोदेशस्य विपण्यां प्रविष्टम् अस्ति, केवलं एकं विन्यासं प्रारब्धम् अस्ति तथा च मूल्यं ५९९,८८० पेसो (लगभग rmb २१५,९००) अस्ति सन्दर्भार्थं २०२४ तमस्य वर्षस्य song pro dm-i इत्यस्य चीनीयविपण्ये पञ्च विन्यासमाडलाः सन्ति, येषां मूल्यं १०९,८०० तः १३९,८०० युआन् यावत् भवति ।

it house इत्यनेन अवलोकितं यत् song pro dm-i इत्यस्य मेक्सिकोदेशस्य संस्करणं मूलतः घरेलुसंस्करणस्य समानं डिजाइनं भवति, तथा च उभयम् अपि वामहस्तस्य ड्राइव् मॉडल् अस्ति । शुल्कादिकारकाणां कारणात् मेक्सिकोदेशस्य संस्करणस्य मूल्यं सर्वोच्चविन्यासयुक्तस्य घरेलु ७१-कि.मी.संस्करणस्य अपेक्षया प्रायः ९३,००० युआन् अधिकं भवति (मूल्यं १२२,८०० युआन्)

song pro dm-i इत्यस्य मेक्सिकोदेशस्य संस्करणं 12.8-इञ्च्-परिवर्तनीय-केन्द्रीय-नियन्त्रण-पर्दे सुसज्जितम् अस्ति, कराओके-कार्यं, apple carplay, android auto, 4g नेटवर्क् च समर्थयति, wi-fi-हॉटस्पॉट् च प्रदाति अन्येषु मानकविशेषतासु ३६०-डिग्री-पैनोरमिक-प्रतिबिम्बनम्, टायर-दाब-निरीक्षणं, ईएसपी-स्थिरता-नियन्त्रणं, हिल्-होल्ड्-सहायता, पूर्ण-गति-अनुकूली-क्रूज् च सन्ति

शक्तिस्य दृष्ट्या song pro dm-i इत्यस्य मेक्सिकोदेशस्य संस्करणं घरेलुसंस्करणस्य समानम् अस्ति यत् एतत् 1.5-लीटर प्राकृतिकरूपेण आस्पिरेट् इञ्जिन् इत्यनेन निर्मितेन प्लग-इन् हाइब्रिड् सिस्टम् इत्यनेन सुसज्जितम् अस्ति तथा च ड्राइव् मोटर् अस्ति अधिकतमशक्तिः ८१ किलोवाट् भवति तथा च ड्राइव् मोटरस्य अधिकतमशक्तिः १४५ किलोवाट् भवति । एतत् वाहनम् १२.९ किलोवाट् घण्टायाः लिथियम आयरन फॉस्फेट् ब्लेड बैटरी इत्यनेन सुसज्जितम् अस्ति, यस्य शुद्धविद्युत् क्रूजिंग् रेन्जः ७१ किलोमीटर् यावत् एनईडीसी परिस्थितौ अस्ति

चीनीयविपण्ये byd song pro dm-i इत्यस्य १० विन्यासमाडलाः विक्रयणार्थं सन्ति (२०२३ तथा २०२४ मॉडल् सहितम्), यस्य मूल्यपरिधिः १०९,८०० तः १५९,८०० युआन् यावत् अस्ति १२.९ किलोवाट् घण्टा बैटरी मॉडलस्य अतिरिक्तं घरेलुसंस्करणं १८.३ किलोवाट् घण्टा बैटरी मॉडल् अपि प्रदाति, यत्र एनईडीसी परिस्थितौ ११० किलोमीटर् शुद्धविद्युत् क्रूजिंग् परिधिः अस्ति