समाचारं

अन्तर्राष्ट्रीयं अन्तरं पूरयन्तु ! जिलिन् नम्बर १ विश्वस्य प्रथमं उच्चपरिभाषायुक्तं वैश्विकं वार्षिकं चित्रं प्रकाशयति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २ सितम्बर् दिनाङ्के ज्ञापितं यत् चाङ्गगुआङ्ग सैटेलाइट टेक्नोलॉजी कम्पनी लिमिटेड् (चाङ्गगुआङ्ग सैटेलाइट् इति उच्यते) इत्यस्य आधिकारिकजालस्थलात् ज्ञातं यत् अद्य,चाङ्गगुआङ्ग उपग्रहेण आधिकारिकतया विश्वस्य प्रथमः उच्चपरिभाषायुक्तः वैश्विकवार्षिकनक्शा - "जिलिन्-१" वैश्विकनक्शा - प्रकाशितः ।

चाङ्गगुआङ्ग उपग्रहेण उक्तं यत् एषा उपलब्धिः अन्तर्राष्ट्रीयं अन्तरं पूरयति, तस्याः संकल्पः, समयसापेक्षता, स्थितिसटीकता इत्यादयः सूचकाः च अन्तर्राष्ट्रीय अग्रणीस्तरं प्राप्तवन्तः।

समाचारानुसारम् अस्मिन् समये प्रकाशितः "जिलिन् नम्बर १" वैश्विकः मानचित्रः,६९ लक्षं "जिलिन्-१" उपग्रहचित्रेभ्यः चयनितेभ्यः १२ लक्षेभ्यः चित्रेभ्यः अस्य निर्माणं भवति ।

"जिलिन् नम्बर १" वैश्विक मानचित्र

अस्याः उपलब्धेः संचयी कवरेजक्षेत्रं १३ कोटिवर्गकिलोमीटर् अस्ति, येन अण्टार्कटिका-ग्रीनलैण्ड्-देशयोः अतिरिक्तं वैश्विकभूमिक्षेत्रस्य पूर्णं उप-मीटर्-स्तरीयं चित्रकवरेजं प्राप्तम् अस्ति .

विशिष्टसूचकानाम् दृष्ट्या २."जिलिन्-१" वैश्विकमानचित्रे प्रयुक्तानि ०.५ मीटर् रिजोल्यूशनयुक्तानि चित्राणि ९०% अधिकं, एकस्मिन् वर्षे चरणं आच्छादयन्तः चित्राणि ९५% अधिकं, समग्रं मेघाच्छादनं २ तः न्यूनं च % ।

विश्वे समानानि एयरोस्पेस् सूचनाउत्पादानाम् तुलने "जिलिन्-१" वैश्विकनक्शे उच्चस्थानिकसंकल्पं, उच्चकालसंकल्पं, उच्चकवरेजं च गृह्णाति, परिणामानां उन्नतसूचकानां च महत्त्वपूर्णविशिष्टता अस्ति

अधुना यावत्, चाङ्गगुआङ्ग उपग्रहेण अनुसन्धानविकासनिधिषु कुलम् १.३ अरब युआन् अधिकं निवेशः कृतः, कक्षायां १०८ "जिलिन्-१" उपग्रहाः प्राप्ताः, तथा च विश्वस्य बृहत्तमं उप-मीटर-स्तरीयं वाणिज्यिकं दूरसंवेदन-उपग्रहनक्षत्रं निर्मितम्, प्रदातुं the "jilin-1" global annual updates of one map उच्चपरिभाषायाः दूरसंवेदनदत्तांशस्य विशालः स्रोतः प्रदाति ।

"जिलिन्-1" नक्षत्र उपग्रह जाल आरेख