समाचारं

एकस्मिन् ऑनलाइन-भण्डारे गलत्-मूल्यं २० निमेषेषु ७ कोटि-युआन्-रूप्यकेषु रेकं कृतम्, तस्य विषये नेटिजन-जनाः उष्ण-विमर्शं कृतवन्तः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम् : गरम अन्वेषण ! २० निमेषेषु ७ कोटि युआन्-रूप्यकाणां रेकिंग् कृत्वा नेटिजनाः गलत्-मूल्ये उष्ण-विमर्शं कृतवन्तः

२ सितम्बर् दिनाङ्के वार्तानुसारं वेइबो विषयः "२० निमेषेषु ७० मिलियन युआन् मध्ये गलत् मूल्यं रेक कृतम्" इति उष्णसन्धानसूचौ त्वरितरूपेण आगतः, येन उष्णचर्चा आरब्धा

मीडिया-समाचारस्य अनुसारं "लिटिल् स्वान् डोङ्गशान् स्टोर्" इति नामकस्य ऑनलाइन-भण्डारस्य अद्यैव "आपदा" अभवत् ।संचालकेन मूल्यनिर्धारणे त्रुटिः इति कारणतः भण्डारः २० निमेषेषु ७ कोटि युआन् अधिकं मूल्यस्य मालः क्रयमूल्यात् ४० तः ५०% यावत् मूल्येन विक्रीतवान्, यस्य परिणामेण ३० मिलियन युआन् यावत् हानिः अभवत्

घटनायाः अनन्तरं संचालकः क्षमायाचनाय एकं भिडियो प्रेषितवान्, आशां कुर्वन् यत् क्रेता धनवापसीं कर्तुं सहमतः भविष्यति इति ।

एषा घटना उष्णविमर्शं प्रेरितवती यत् यदि वणिक् त्रुटिं करोति तर्हि उपभोक्तृणा यथा प्रेरितम् तथा सम्पूर्णं शॉपिङ्ग् प्रक्रिया सम्पन्नम् अस्ति तथा च अशुद्धमूल्येन परिणामं सहितुं कारणं नास्ति वणिक् ।

केचन नेटिजनाः अपि अवदन् यत् यदि भवान् एतादृशं प्रतिबन्धं विना क्रेतुं शक्नोति तर्हि सर्वेषां कृते त्रुटिः एव भवितुमर्हति, अस्माभिः अद्यापि अधिकं अवगन्तुं आवश्यकम् परस्परं विचारणीयं भवितुम् आवश्यकम्।

सार्वजनिकसूचनाः दर्शयन्ति यत् अन्तिमेषु वर्षेषु अनेके प्रकरणाः अभवन् यत्र अशुद्धमूल्यानां कारणेन ऑनलाइन-भण्डारस्य हानिः अभवत्साधारणतर्कसंगतजनानाम् मानकानुसारं क्रीतवस्तूनाम् मूल्ये उपभोक्तृणां निश्चितः निर्णयः भवति ।

इमान्दारः मित्रवतः च उपभोक्ता अन्यायपूर्णलाभान् प्राप्तुं संचालकस्य दुर्लेबलिंगस्य कारणेन दुर्भावनापूर्वकं आदेशं न दातव्यः यदि विक्रयमञ्चः मूल्यस्य चिह्नीकरणे त्रुटिं करोति तर्हि व्याजं अत्यन्तं विषमम् इति गणयितुं शक्यते, अनुबन्धः च अस्ति अन्यायपूर्णं च निरस्तं कर्तव्यम्।

न्यायस्य एकं कार्यं असन्तुलितकानूनीसम्बन्धेषु संतुलनं पुनः स्थापयितुं भवति ।अखण्डता, मैत्री च न केवलं मूलभूताः नागरिकमूल्यानि सन्ति, अपितु नागरिककानूनस्य महत्त्वपूर्णः कानूनीसिद्धान्तः अपि अस्ति ।एतेन सर्वेषां विपण्यभागिनां परहितस्य समाजकल्याणस्य च हानिः न कृत्वा स्वहितं साधयितुं आवश्यकम् अस्ति ।