समाचारं

वुहान विश्वविद्यालयस्य नवीनशिक्षकाः विद्यालयस्य कृते प्रतिवेदनं दत्तवन्तः यत् नवीनशिक्षकाणां उपहारसङ्कुलम् अतीव उत्तमम् अस्ति।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य द्वितीये दिने वुहान-विश्वविद्यालयस्य २०२४ तमे वर्षे स्नातक-नवशिक्षकाः विद्यालये पञ्जीकरणं कर्तुं आरब्धवन्तः । वुहानविश्वविद्यालयस्य विभिन्नविभागानाम् स्वागतबिन्दवः, परिसरशटलबसाः च क्रमेण नूतनान् छात्रान् प्राप्नुवन्ति ।

मेइयुआन् क्रीडाङ्गणे "नवछात्राणां स्वागतम्" इति चिह्नं स्थापितं भवति । चित्र/जिउपाई न्यूज ली युनकोंग

कलाविज्ञानसंकायस्य स्वागतबिन्दुः मेइयुआनक्रीडाङ्गणे "नवछात्राणां स्वागतम्" इति चिह्नस्य पार्श्वे "स्वागतं चिकित्साबिन्दुः", "वुहानविश्वविद्यालयस्य छात्रदलसदस्यः अग्रणीदलः" "समाचारकेन्द्रम्" इत्यादयः बूथाः सन्ति " स्थापिताः सन्ति ।

एकः छात्रदलस्य सदस्यः जिउपाई न्यूज इत्यस्मै अवदत् यत् एते स्तम्भाः मुख्यतया नूतनानां छात्राणां कृते दिशानिर्देशः, सामानं च इत्यादीनां सहायतां प्रदातुं भवन्ति। "प्रत्येकस्य महाविद्यालयस्य स्वागततम्बूः अपि अत्र स्थापिताः सन्ति। प्रत्येकं महाविद्यालये वरिष्ठाः भगिन्यः च स्युः ये नूतनछात्राणां पञ्जीकरणं सम्पन्नं कर्तुं, परिसरपत्राणि निर्गन्तुं, छात्रावासं च अन्वेष्टुं साहाय्यं करिष्यन्ति।

अर्थशास्त्रस्य प्रबन्धनस्य च विद्यालये स्थलगत-अभिमुखीकरणस्य प्रभारी एकः छात्रः अवदत् यत्, “नवयुवकाः पूर्वं निर्मितानाम् वर्गसमूहानां माध्यमेन कुत्र पञ्जीकरणं करिष्यन्ति इति ज्ञास्यन्ति, अधिकांशः छात्राः प्रातःकाले पञ्जीकरणं करिष्यन्ति, वयम् अत्र प्रतीक्षामहे अपराह्णे ४:३० वादनपर्यन्तं महाविद्यालये सर्वेषां नूतनानां छात्राणां पञ्जीकरणं सम्पन्नं कर्तुं प्रयतध्वम्।”

सः जिउपाई न्यूज् इत्यस्मै महाविद्यालयेन नवीनशिक्षकाणां कृते सज्जीकृतं "प्रवेश उपहारपैकेज्" अपि दर्शितवान् । "नीलवर्णीयं लिफाफं उद्घाट्य नूतनाः छात्राः सन्देशं पश्यन्ति। सर्वेषां सन्देशः भिन्नः अस्ति। एकैकं स्वयंसेवकैः हस्तलिखितः अस्ति।"

नवीनशिक्षकाणां उपहारसङ्कुलस्य मध्ये महाविद्यालयस्य ब्रोशर्, महाविद्यालयस्य अनुकूलितं कीचेन्, कार्डधारकाः इत्यादयः अपि सन्ति । अभिमुखीकरणकर्मचारिणः अवदन् यत्, "प्रत्येकं महाविद्यालयं नूतनानां छात्राणां कृते भिन्नानि 'उपहाराः' सज्जीकरोति। वयं वरिष्ठाः वरिष्ठाः च सर्वे शोचयामः यत् अस्मिन् वर्षे अभिमुखीकरणसङ्कुलम् एतावत् उत्तमम् आसीत्, वयं किञ्चित् ईर्ष्याम् अनुभवामः।

स्वागतकर्मचारिणः "नवीनछात्रोपहारसङ्कुलं" प्रदर्शितवन्तः। चित्र/जिउपाई न्यूज ली युनकोंग

सायं ४ वा. नवीनः छात्रः वाङ्गः अवदत् यत् सः प्रातःकाले विद्यालयम् आगत्य नवीनविद्यार्थिनः पञ्जीकरणं सम्पन्नं कृत्वा छात्रावासस्य स्वच्छतां कृत्वा सैन्यप्रशिक्षणवर्दीं प्राप्तवान्। "मम मातापितरौ सायंकाले हेनान्-नगरं प्रति स्वगृहं गच्छतः, अहं च तेषां सह परिसरं गन्तुम् इच्छामि, सः अपि स्वस्य परिसरजीवनस्य विषये किञ्चित् घबराहटः अस्ति। अहं अधिकं उत्सुकः अस्मि परिसरजीवनम् अतीव।"

जिउपाई न्यूज रिपोर्टर ली युनकोंग

सम्पादक वान ज़ुआन वू दी

[breaking news] कृपया wechat इत्यत्र रिपोर्टरेण सह सम्पर्कं कुर्वन्तु: linghaojizhe

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया