समाचारं

अधुना एव हाङ्गझौ-नगरस्य नगरीयमण्डलद्वयेन प्राथमिक-माध्यमिकविद्यालयानाम् शरद-अवकाशसमयस्य घोषणा कृता ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता चेन् सुपिंग जियांग युन
अधुना एव हाङ्गझू-गोङ्गशु-जिल्लाशिक्षाब्यूरो इत्यनेन अस्मिन् वर्षे शरद-विरामस्य कार्यक्रमः प्रकाशितः । पूर्वं हाङ्गझौ-नगरस्य किआन्टाङ्ग-मण्डले अपि अस्मिन् वर्षे शरद-विरामस्य कार्यक्रमः घोषितः ।
गोङ्गशुमण्डलस्य व्यवस्था यथा——
२०२४ तमे वर्षे गोङ्गशुमण्डले प्राथमिकमाध्यमिकविद्यालयानां कृते शरदऋतुविरामः कुलत्रिदिनानि भविष्यति , क्रीडासमागमादिक्रियाः।
तदतिरिक्तं अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशः अक्टोबर्-मासस्य प्रथमदिनात् अक्टोबर्-मासस्य ७ दिनाङ्कपर्यन्तं भवति ।
२८ सितम्बर् (शनिवासरस्य) अतिरिक्तं शरदविरामः, राष्ट्रियदिवसः च कुलम् १० दिवसान् यावत् क्रमशः ग्रहीतुं शक्यते ।
वार्षिकावकाशव्यवस्थायाः कारणात् भवन्तः दशदिनानि यावत् क्रमशः समयं ग्रहीतुं शक्नुवन्ति । संवाददाता चेन् सुपिंग द्वारा स्क्रीनशॉट
कियन्ताङ्ग-मण्डलेन मण्डलस्य प्राथमिक-माध्यमिक-विद्यालयानां कृते २०२४ तमस्य वर्षस्य पतन-सत्रस्य शैक्षणिक-पञ्चाङ्गः प्रकाशितः अस्ति——
मध्यशरदमहोत्सवस्य अवकाशः १५ सितम्बर् २०२४ (रविवासर) तः १७ सितम्बर् (मंगलवासर) पर्यन्तं भवति, मध्यशरदमहोत्सवस्य अवकाशः १४ सितम्बर् २०२४ (शनिवासर) दिनाङ्कः भविष्यति, तथा च कक्षाः सोमवासरस्य समयसूचनायाः अनुसरणं करिष्यन्ति
शरदविरामः राष्ट्रियदिवसः च २८ सितम्बर् (शनिवासर) तः ७ अक्टोबर (सोमवासर), २०२४ पर्यन्तं भविष्यति ।२०२४ तमे वर्षे प्राथमिक-माध्यमिक-विद्यालयानाम् शरद-विरामः कुलम् ३ दिवसाः भविष्यति केन्द्रीकृतः शरद-विरामः २९ सितम्बर् तः... 30. अन्यदिवसः प्रत्येकेन विद्यालयेन व्यवस्थापितः भवति, तस्य उपयोगेन शरदऋतुकाले भ्रमणं, क्रीडासमागमः इत्यादीनां क्रियाकलापानाम् आयोजनं कर्तुं शक्यते।
राष्ट्रदिवसस्य अवकाशकाले २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १२ दिनाङ्के (शनिवासरे) कक्षाः भविष्यन्ति, सोमवासरस्य समयसूचनायाः अनुसरणं च कक्षाः भविष्यन्ति ।
प्राथमिक-माध्यमिकविद्यालयानाम् अन्तिमपरीक्षाः ९ जनवरी (गुरुवासर) तः १४ जनवरी (मङ्गलवासर), २०२५ पर्यन्तं भवन्ति ।
प्राथमिकमाध्यमिकविद्यालयानाम् समापनसमारोहः २०२५ जनवरी २० (सोमवासरे) भविष्यति, शिशिरस्य अवकाशः च २०२५ जनवरी २१ दिनाङ्के (मङ्गलवासरे) आरभ्यते।
उपर्युक्ताः प्रारम्भिकाः व्यवस्थाः सन्ति यदि किमपि समायोजनं भवति तर्हि वयं भवन्तं पृथक् सूचयिष्यामः।
स्क्रीनशॉट "कियातांग शिक्षा विमोचन"।
स्क्रीनशॉट "कियातांग शिक्षा विमोचन"।
स्क्रीनशॉट "कियातांग शिक्षा विमोचन"।
समयः व्यवस्थापितः अस्ति, सर्वे पूर्वमेव योजनां कर्तुं शक्नुवन्ति।
अवकाशदिनेषु अस्माभिः मनोरञ्जनस्य विश्रामसमयस्य च उचितव्यवस्थासु ध्यानं दातव्यं, शारीरिकव्यायामस्य सुदृढीकरणं कर्तव्यं, दृष्टिरक्षणे च ध्यानं दातव्यम् विशेषतः यतः विद्यालयः अधुना एव आरब्धः अस्ति, अद्यापि सर्वेषां शान्ततायाः, कठिनतया अध्ययनस्य च आवश्यकता वर्तते!
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया