समाचारं

अगस्तमासे विभिन्नानां कारकम्पनीनां विक्रयस्य परिमाणं प्रकाशितं भवति, श्रेणीषु च बहु परिवर्तनं न जातम् ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विभिन्नानां नवीन ऊर्जावाहनकम्पनीनां उत्पादनविक्रयस्य आँकडानि अगस्तमासे प्रकाशितानि आसन्। तेषु byd पुनः उत्कृष्टतां प्राप्तवान्, आदर्शः नूतनः शक्तिविजेता अभवत्, परन्तु वेन्जी अपि 40,000 यूनिट् इत्यत्र स्थिरतां प्राप्तुं असफलः अभवत्; लीपमोटर प्रथमवारं ३०,००० यूनिट् अतिक्रान्तवान्; नवीन ऊर्जावाहनविपण्ये एतेषां परिवर्तनानां कारणानि कानि सन्ति? अग्रे क्रमाङ्कनेषु के चराः दृश्यन्ते ?

अद्यापि byd इत्यस्य विपण्यां वर्चस्वम् अस्ति

प्रथमं स्थानं निःसंदेहं byd इति अस्ति, यत् अगस्तमासे ३७३,०८३ नूतनानि काराः विक्रीतवान् । तेषु ३७०,८५४ यात्रीकाराः विक्रीताः, येन वर्षे वर्षे ३५.३% वृद्धिः अभवत् ।

byd इत्यस्य विक्रयप्रतिवेदनानुसारं जनवरीतः अगस्तपर्यन्तं byd इत्यस्य नूतन ऊर्जावाहनस्य विक्रयः प्रायः २३२८४ मिलियनं यूनिट् आसीत्, यत् वर्षे वर्षे २९.९२% वृद्धिः अभवत् अगस्तमासे कुलम् ३१,४५१ नवीन ऊर्जायात्रीवाहनानि विदेशेषु विक्रीताः, येषु ३०,४५१ निर्याताः अभवन्; gwh.

विक्रयणस्य अतिरिक्तं अगस्तमासे byd इत्यनेन विशेषतः स्वस्य वाहनसम्बद्धव्यापारे दृष्टिगोचरं मध्यावधिवित्तीयप्रतिवेदनमपि प्रदत्तम्, यत्र सकललाभमार्जिनस्य शुद्धलाभस्य च महती वृद्धिः अभवत्

आदर्शः ५०,००० सोपानं धारयितुं न शक्नोति

नूतनशक्तिब्राण्ड्-मध्ये प्रथमाङ्कः अद्यापि ली ऑटो अस्ति । अगस्तमासे ली ऑटो इत्यनेन ४८,१२२ नवीनकाराः वितरिताः, येन वर्षे वर्षे ३७.८% वृद्धिः अभवत् । पूर्वस्मिन् जुलैमासे ली ऑटो ऐतिहासिकं ५०,०००-यूनिट्-चिह्नं भङ्गं कृतवान्, परन्तु दुर्भाग्येन अगस्तमासे एतां क्षमतां निरन्तरं न कृतवती ।

ली ऑटो इत्यस्य अध्यक्षः मुख्यकार्यकारी च ली क्षियाङ्गः अवदत् यत् “200,000 आरएमबी इत्यस्मात् अधिकमूल्येन नूतने ऊर्जावाहनविपण्ये ली ऑटो इत्यस्य विपण्यभागः जुलैमासे 18% यावत् अभवत्, टेस्ला इत्यस्मै अतिक्रम्य नूतन ऊर्जावाहनब्राण्ड्-विक्रयविजेता अभवत्, तथा अगस्तमासे स्वस्य प्रबलं गतिं निरन्तरं कृतवान् चीनस्य नूतनशक्तिब्राण्ड्-विक्रयविजेता अभवत् ।”

जुलैमासे लिलिथस्य नवीनतमस्य मॉडलस्य l6 इत्यस्य वितरणस्य कारणेन li auto इत्यस्य विक्रयः पुनः वर्धितः । परन्तु एल६-प्रक्षेपणस्य लोकप्रियकालस्य समाप्तेः अनन्तरं अगस्तमासे ५०,००० यूनिट्-विक्रयस्य परिमाणं स्थिरं न जातम् इति आश्चर्यं नास्ति प्रायः ५०,००० वाहनानां विक्रयेण पुनः सिद्धं जातं यत् ली ऑटो नूतनानां बलानां प्रथमः स्तरः अस्ति ।

वेन्जी इत्यस्य विक्रयस्य मात्रा वर्षे वर्षे आकाशगतिम् अभवत्

साइरसः अगस्तमासे नूतनानां ऊर्जावाहनानां विक्रयः ३६,१८१ यूनिट्-पर्यन्तं प्राप्तवान्, तेषु वेन्जी-ब्राण्ड्-श्रृङ्खलायाम् ३४,२४२ यूनिट्-विक्रयः अभवत्, यत् वर्षे वर्षे ९४९.४०% वृद्धिः अभवत् परन्तु जुलैमासे प्राप्तैः परिणामैः सह अद्यापि किञ्चित् अन्तरं वर्तते । यथा यथा वेन्जी ब्राण्ड् इत्यस्य अन्तर्गतं मॉडल्-सङ्ख्या वर्धते, तथा च मॉडल्-मध्ये आन्तरिक-खण्ड-विन्यासाः वर्धन्ते, तथैव भविष्ये वेन्जी-ब्राण्ड्-कृते विक्रय-सफलतां प्राप्तुं अधिकाः अवसराः भविष्यन्ति

कार्यक्षमतायाः वृद्धेः अतिरिक्तं साइरस-हुवावे-योः सहकार्यं अपि नूतनपदे प्रविष्टम् अस्ति । अगस्तमासस्य २३ दिनाङ्के द्वयोः पक्षयोः सामरिकसहकार्यसम्झौतां गभीरं कर्तुं शेन्झेन्-नगरे साइरस-आटोमोबाइल-निवेशस्य आरम्भार्थं च हस्ताक्षरसमारोहः अभवत् । अस्य अपि अर्थः अस्ति यत् साइरसः केवलं "oem" एव नास्ति, अपितु गहनतया भागीदारः अभवत् ।

ऐयन् ३५,००० इत्येव निरन्तरं धारयति

अगस्तमासे जीएसी आयोनस्य विक्रयः ३५,३५५ वाहनानां यावत् अभवत्, यत् अपि वैश्विकविक्रयस्य आकङ्कणम् अस्ति यत् एओन् इत्यनेन देशे शुद्धविद्युत्वाहनानां शीर्षत्रयविक्रयणं निरन्तरं कृतम् अस्ति । प्रथमं byd, द्वितीयं च अन्ये नूतनाः बलाः न, परन्तु अधिकतया टेस्ला, यया समीचीनदत्तांशः न मुक्तः । जुलैमासे जीएसी आटोमोटिव् इत्यस्य वैश्विकविक्रयः ३५,२३८ वाहनानां आसीत्, अतः अगस्तमासे बहु परिवर्तनं न अभवत् ।

लीपमोटरः नूतनं उच्चतमं स्तरं प्राप्नोति, ३०,००० वाहनानि अतिक्रम्य

अगस्तमासे लीपमोटर इत्यनेन ३०,३०५ वाहनानि वितरितानि, येन अभिलेखः उच्चतमः, वर्षे वर्षे ११३% अधिकः वृद्धिः च अभवत् । तेषु लीपमोटरस्य एसयूवी-परिवारस्य वितरणं ७२% तः अधिकम् आसीत्

अनेकाः व्यय-प्रभाविणः एसयूवी-माडलस्य प्रक्षेपणेन सह लीपमोटरः तृतीयमासे ३०,००० युआन्-अधिकं विक्रयणं कृत्वा नूतनं बलं जातम्, यत् अनेकेषां स्थापितानां नूतनानां बलानां वृद्धि-दरात् द्रुततरम् अस्ति एतत् लीपमोटरस्य आग्रहेण सह सङ्गतम् अस्ति "लाभ-प्रभावी" मार्ग सम्बन्धी।

वेइलाई इत्यनेन पङ्क्तिबद्धरूपेण २०,००० वाहनानि अतिक्रान्तानि सन्ति

अगस्तमासे एनआईओ २०,१७६ नूतनानि काराः वितरितवान्, यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं २०,००० वाहनानि अतिक्रान्तवान्, यत् वर्षे वर्षे ३५.७७% वृद्धिः अभवत्

अगस्तमासस्य २८ दिनाङ्के वेइलै इत्यस्य “बन्यान् ३.०.०” इति बुद्धिमान् प्रणाली पूर्णतया प्रक्षेपणं आरब्धम् अस्ति । तदनन्तरं nio इत्यस्य नूतनः ब्राण्ड् letao इत्यपि प्रारम्भं करिष्यति, प्रथमः भण्डारसमूहः च आधिकारिकतया उद्घाटितः भविष्यति । लेटाओ इत्यस्य पदार्पणेन वेइलै इत्यस्य विक्रयः नूतनस्तरं प्रति आगमिष्यति इति अपेक्षा अस्ति ।

जी क्रिप्टोन् १८,००० वाहनानि वितरितवान्

अगस्तमासे जी क्रिप्टन् १८,०१५ वाहनानि वितरितवान्, वर्षे वर्षे ४६% वृद्धिः, मासे मासे १५% वृद्धिः च, वर्षे वर्षे, मासे मासे च वृद्धिः अभवत् जनवरीतः अगस्तमासपर्यन्तं कुलम् १२१,५४० वाहनानि वितरितानि, येन वर्षे वर्षे ८१% वृद्धिः अभवत् ।

अगस्तमासे जी क्रिप्टन् इत्यस्य बहवः नूतनाः मॉडल्-प्रक्षेपणं कृतम्, यद्यपि एतेन बहवः पुरातनकारस्वामिनः दुःखिताः अभवन् । परन्तु जी क्रिप्टनस्य विक्रयवृद्धेः कृते एषा खलु महती सुसमाचारः अस्ति।

क्षियाओपेङ्ग् अद्यापि भङ्गस्य प्रतीक्षां कुर्वन् अस्ति

अगस्तमासे एक्सपेङ्ग मोटर्स् इत्यनेन कुलम् १४,०३६ नवीनकाराः वितरिताः, वर्षे वर्षे ३% वृद्धिः, मासे मासे २६% वृद्धिः च अभवत् । अगस्तमासे एक्सपेङ्ग् इत्यनेन दशमवर्षस्य उत्सवः सम्पन्नः, एआइ इत्यस्य भविष्यस्य योजनाः च निर्धारिताः ।

अतः अपि महत्त्वपूर्णं यत्, xpeng mona m03 इति अधिकसस्ती स्मार्टशुद्धविद्युत्-हैचबैक्-कूपस्य प्रक्षेपणेन मार्केट्-मध्ये सर्वेषां xpeng-माडलानाम् अभिलेखः भङ्गः इति वक्तुं शक्यते उद्योगे बहवः जनाः मन्यन्ते यत् भविष्ये प्रतिमासं २०,००० तः अधिकानि वाहनानि विक्रेतुं xpeng इत्यस्य कृते अतिशयेन आशा नास्ति ।

नेझा ऑटो सपाटः एव तिष्ठति

नेझा ऑटोमोबाइल इत्यनेन अगस्तमासे ११,००५ पूर्णवाहनानि वितरितानि, यत् मूलतः गतमासस्य ११,०१५ वाहनानां समानम् आसीत् । अगस्तमासे नेझा ऑटोमोबाइल इत्यनेन घोषितं यत् तस्य नूतनं नेझा एक्स् विशालं पञ्चसीट् शुद्धविद्युत् एसयूवी मॉडल् आधिकारिकतया प्रक्षेपणं कृतम् । प्रमुखमाडलस्य नेझा यू इत्यस्य सफलतां निरन्तरं कर्तुं नूतनस्य नेझा एक्स् इत्यस्य मूल्यं १०% न्यूनीकृतम् अस्ति तथा च "अधिकं सामग्रीं योजयित्वा" ।

तस्मिन् एव काले नेझा मृगयासंस्करणं नेझा एस अपि प्रक्षेपितं भविष्यति, अधिकाधिकं मॉडल् सहितं, अद्यापि विक्रयं वर्धयितुं कठिनं कार्यं कुर्वन् अस्ति। व्यय-प्रभावी-माडलस्य नेझा-एल-इत्यस्य वितरण-सफलता अपेक्षितानुसारं न आगता ।

शाओमी यथासर्वदा प्रदर्शनं करोति

अगस्तमासे xiaomi su7 इत्यस्य वितरणस्य मात्रा 10,000 यूनिट् इत्यस्मात् अधिकं भवति स्म, एतत् त्रयः मासाः यावत् क्रमशः 10,000 यूनिट् इत्यस्य वितरणस्य लक्ष्यं प्राप्तवान् अस्ति।

विगतमासद्वये शाओमी मोटर्स् इत्यनेन अन्ततः प्रथमवारं प्रक्षेपणसमये इव स्वस्य प्रमुखेन सह उष्णसन्धानसूचौ "प्रभुत्वं" न प्राप्तम् । यद्यपि xiaomi इत्यनेन १०,००० तः अधिकानि विशिष्टानि विक्रय-आँकडानि न प्रकाशितानि तथापि तस्य निरन्तर-वितरण-परिणामाः पूर्वं घोषित-उत्पादन-क्षमता-आँकडानां समीपे एव सन्ति । इदं प्रतीयते यत् शाओमी मोटर्स् अद्यापि वितरणक्षमतां विस्तारयति तथा च वितरणं सुनिश्चितं करोति।

जिहूविक्रयः १०,००० अतिक्रान्तवान्

जिहु मोटर्स् इत्यनेन अगस्तमासे १०,००० तः अधिकानि यूनिट्-विक्रयणं प्राप्तम्, जनवरी-मासतः अगस्त-मासपर्यन्तं ३५,८६१ यूनिट्-विक्रयः अभवत्, यत् वर्षे वर्षे १९८% वृद्धिः अभवत् । अस्याः उपलब्धेः पृष्ठतः जिहू इत्यस्य उत्पादमात्रिकायाः, विपण्यस्थापनस्य च निरन्तरं सुधारः अस्ति ।

यद्यपि जिहु ऑटोमोबाइल इत्यनेन नूतनविक्रयस्य ऊर्ध्वता प्राप्ता, तथापि उत्तरार्धे प्रवेशं कुर्वतः नूतन ऊर्जाविपण्यस्य कृते जिहु इत्यनेन अद्यापि परिश्रमं कर्तव्यम् अस्ति ।

विविधाः नूतनाः काराः लान्टु इत्यस्य समर्थनं कुर्वन्ति

अगस्तमासे लान्टु ऑटोमोबाइल इत्यनेन ६,१५६ नवीनकाराः वितरिताः, येन जनवरीतः अगस्तमासपर्यन्तं कुलम् ४२,५४७ नवीनकाराः वितरिताः, येन वर्षे वर्षे ९०% वृद्धिः अभवत्

लान्टु ऑटोमोबाइलस्य मासिकविक्रये अपि "चत्वारि क्रमशः वृद्धिः" प्राप्ता, लान्टु इत्यस्य अधिकाः सफलतायाः अवसराः भविष्यन्ति । नवीनं lantu dreamer तथा lantu zhiyin अगस्तमासस्य अन्ते पूर्वविक्रयणं प्रारब्धवान् द्वयोः वाहनयोः आदेशाः चतुर्दिनेषु 24,000 अतिक्रान्ताः, येन सितम्बरमासे विक्रयवृद्धौ सहायता भविष्यति।

झीजी ऑटोमोबाइल अग्रे गच्छति

अगस्तमासे झीजी ऑटो इत्यनेन ६,११७ वाहनानि वितरितानि, यत् वर्षे वर्षे २३९% वृद्धिः अभवत्, यत् त्रयः मासाः यावत् क्रमशः ६,००० वाहनानि अतिक्रान्तम् । यद्यपि एतत् परिणामं अतिशयोक्तिपूर्णं न ध्वन्यते तथापि झीजी-माडलस्य औसतमूल्यं २,००,००० युआन्-अधिकं भवति, तथा च ते मुख्यतया शुद्धविद्युत्वाहनानि सन्ति, अतः विक्रयं प्राप्तुं सुलभं नास्ति

वर्तमान समये नूतनस्य zhiji l6 इत्यस्य आधिकारिकरूपेण chengdu auto show इत्यस्मिन् अनावरणं कृतम् अस्ति तथा च पूर्वविक्रयणं आरब्धम् अस्ति यत् इदं सितम्बरमासे प्रक्षेपणं भविष्यति, यत् zhiji automobile इत्यस्य विक्रयणं निरन्तरं वर्धयितुं अपि साहाय्यं करिष्यति।

xiaoxiang प्रातः समाचार संवाददाता हू xiong

प्रतिवेदन/प्रतिक्रिया